ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [250]  46  Sandiṭṭhiko  dhammo  sandiṭṭhiko dhammoti āvuso vuccati
kittāvatā nu kho āvuso sandiṭṭhiko dhammo vutto bhagavatāti.
     {250.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhiko  dhammo
vutto bhagavatā pariyāyena .pe.
     {250.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso sandiṭṭhiko
dhammo vutto bhagavatā nippariyāyenāti.
     [251]   47   Sandiṭṭhikaṃ  nibbānaṃ  sandiṭṭhikaṃ  nibbānanti  āvuso
vuccati kittāvatā nu kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatāti.
     {251.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhikaṃ  nibbānaṃ
vuttaṃ bhagavatā pariyāyena .pe.
     {251.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso  sandiṭṭhikaṃ
nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
     [252] 48 Nibbānaṃ nibbānanti āvuso vuccati .pe.
     [253] 49 Parinibbānaṃ parinibbānanti .pe.
     [254] 50 Tadaṅganibbānaṃ tadaṅganibbānanti āvuso vuccati .pe.
     [255]  51  Diṭṭhadhammanibbānaṃ  diṭṭhadhammanibbānanti  āvuso  vuccati
kittāvatā nu kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatāti.
     Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ  upasampajja
viharati   ettāvatāpi   kho   āvuso   diṭṭhadhammanibbānaṃ  vuttaṃ  bhagavatā
Pariyāyena .pe.
     {255.1}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā    āsavā    parikkhīṇā   honti   ettāvatāpi   kho   āvuso
diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
                    Pañcālavaggo pañcamo.
                        Tassuddānaṃ
         pañcālo kāmahesañca 1-     ubho 2- sandiṭṭhikā dve
         nibbānaṃ parinibbānaṃ             tadaṅgadiṭṭhadhammikena cāti.
                Navakanipāte paṇṇāsako samatto.
                     ------------
@Footnote: 1 Ma. samubādho kāyasakkhipaññā .  2 Ma. ubhatobhāgo.
                  Paṇṇāsakāsaṅgahitā vaggā
                     khemavaggo paṭhamo
     [256]  52  Khemaṃ  khemanti  āvuso  vuccati  kittāvatā  nu  kho
āvuso khemaṃ vuttaṃ bhagavatāti.
     {256.1} Idhāvuso bhikkhu vivicceva kāmehi .pe. Paṭhamajjhānaṃ upasampajja
viharati ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena .pe.
     {256.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā   āsavā   parikkhīṇā   honti  ettāvatāpi  kho  āvuso  khemaṃ
vuttaṃ bhagavatā nippariyāyenāti.



             The Pali Tipitaka in Roman Character Volume 23 page 474-477. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=250&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=250&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=250&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=250&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=250              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7133              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7133              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :