Sammappadhānavaggo dutiyo
[277] 73 Pañcimāni bhikkhave sikkhādubbalyāni . Katamāni pañca
@Footnote: 1 Ma. sikkhānīvāraṇākāmā khandhā ca orambhāgiyā gati
@ maccheraṃ uddhambhāgiyā aṭṭhamaṃ cetokhīlā vinibandhāti.
Pāṇātipāto .pe. surāmerayamajjapamādaṭṭhānaṃ . imāni kho bhikkhave
pañca sikkhādubbalyāni.
{277.1} Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro sammappadhānā bhāvetabbā . Katame cattāro idha bhikkhave bhikkhu
anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati . imesaṃ kho bhikkhave pañcannaṃ
sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā
bhāvetabbā.
(yāvatā sammappadhānavasena vitthārenti 1-).
[278] 74 Pañcime bhikkhave cetaso vinibandhā . Katame pañca
idha bhikkhave bhikkhu kāmesu avītarāgo hoti .pe. ime kho bhikkhave
pañca cetaso vinibandhā.
{278.1} Ime kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
cattāro sammappadhānā bhāvetabbā . Katame cattāro idha bhikkhave bhikkhu
anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti
@Footnote: 1 Ma. (yathā satipaṭṭhānavagge tathā sammappadhānavasena vitthāretabbā .)
Vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ
dhammā uppādāya ... uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . imesaṃ kho bhikkhave pañcannaṃ
cetaso vinibandhānaṃ pahānāya ime cattāro sammappadhānā
bhāvetabbāti.
Sammappadhānavaggo tatiyo.
------------
The Pali Tipitaka in Roman Character Volume 23 page 483-485.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=277&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=277&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=277&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=23&item=277&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=23&i=277
Contents of The Tipitaka Volume 23
http://84000.org/tipitaka/read/?index_23
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com