ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [197]   Athakho  aññataro  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so  brāhmaṇo
bhagavantaṃ  etadavoca  ko nu kho bho gotama hetu ko paccayo yenamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjantīti      .     adhammacariyavisamacariyāhetu     kho     brāhmaṇa
evamidhekacce    sattā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjantīti   .   ko   pana  bho  gotama  hetu  ko
@Footnote: 1 Yu. idha.

--------------------------------------------------------------------------------------------- page324.

Paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . dhammacariyasamacariyāhetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā paramamaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. {197.1} Na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti . tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho so brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca tividhaṃ kho brāhmaṇa kāyena adhammacariyavisamacariyā hoti catubbidhaṃ vācāya adhammacariyavisamacariyā hoti tividhaṃ manasā adhammacariyavisamacariyā hoti. Kathañca brāhmaṇa tividhaṃ kāyena adhammacariyavisamacariyā 1- hoti .pe. Evaṃ kho brāhmaṇa tividhaṃ kāyena adhammacariyavisamacariyā hoti. Kathañca brāhmaṇa catubbidhaṃ vācāya adhammacariyavisamacariyā hoti .pe. evaṃ kho brāhmaṇa catubbidhaṃ vācāya adhammacariyavisamacariyā hoti. Kathañca brāhmaṇa tividhaṃ manasā adhammacariyavisamacariyā hoti .pe. Evaṃ kho brāhmaṇa tividhaṃ manasā adhammacariyavisamacariyā hoti evaṃ adhammacariyavisamacariyāhetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. @Footnote: 1 Ma. adhammacariyā visamacariyā.

--------------------------------------------------------------------------------------------- page325.

Tividhaṃ kho brāhmaṇa kāyena dhammacariyasamacariyā 1- hoti catubbidhaṃ vācāya dhammacariyasamacariyā hoti tividhaṃ manasā dhammacariyasamacariyā hoti kathañca brāhmaṇa tividhaṃ kāyena dhammacariyasamacariyā hoti .pe. Evaṃ kho brāhmaṇa tividhaṃ kāyena dhammacariyasamacariyā hoti kathañca brāhmaṇa catubbidhaṃ vācāya dhammacariyasamacariyā hoti .pe. Evaṃ kho brāhmaṇa catubbidhaṃ vācāya dhammacariyasamacariyā hoti kathañca brāhmaṇa tividhaṃ manasā dhammacariyasamacariyā hoti .pe. Evaṃ kho brāhmaṇa tividhaṃ manasā dhammacariyasamacariyā hoti evaṃ dhammacariyasamacariyāhetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Paṭhamavaggo 2- paṭhamo. ----------


             The Pali Tipitaka in Roman Character Volume 24 page 323-325. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=197&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=197&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=197&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=197&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=197              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :