ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                     Dutiyavaggo dutiyo
     [218]   11   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme   .   tena  kho  pana  samayena  sambahulā  bhikkhū  bhagavato
cīvarakammaṃ    karonti    niṭṭhitacīvaro    bhagavā   temāsaccayena   cārikaṃ
pakkamissatīti   .  assosi  kho  mahānāmo  sakko  sambahulā  kira  bhikkhū
bhagavato   cīvarakammaṃ  karonti  niṭṭhitacīvaro  bhagavā  temāsaccayena  cārikaṃ
pakkamissatīti   athakho   mahānāmo   sakko   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   mahānāmo  sakko  bhagavantaṃ  etadavoca  sutametaṃ  bhante
sambahulā   kira   bhikkhū  bhagavato  cīvarakammaṃ  karonti  niṭṭhitacīvaro  bhagavā
temāsaccayena   cārikaṃ   pakkamissatīti  tesaṃ  no  bhante  nānāvihārehi
viharataṃ kena vihārena vihātabbanti.
     {218.1}  Sādhu  sādhu  mahānāma  etaṃ  kho   mahānāma  tumhākaṃ
paṭirūpaṃ   kulaputtānaṃ   yaṃ   tumhe   tathāgataṃ   upasaṅkamitvā  puccheyyātha
tesaṃ   no  bhante  nānāvihārehi  viharataṃ  kena  vihārena  vihātabbanti
saddho  kho  mahānāma ārādhako hoti no asaddho āraddhaviriyo ārādhako
hoti  no  kusīto  upaṭṭhitasati  ārādhako  hoti  no  muṭṭhassati samāhito
ārādhako   hoti   no   asamāhito   paññavā   ārādhako  hoti  no
duppañño  imesu  kho  tvaṃ  mahānāma  pañcasu  dhammesu patiṭṭhāya cha dhamme
uttariṃ  bhāveyyāsi  idha  tvaṃ  mahānāma  tathāgataṃ anussareyyāsi itipi so
Bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro   purisadammasārathi   satthā  devamanussānaṃ  buddho  bhagavāti  yasmiṃ
mahānāma   samaye   ariyasāvako   tathāgataṃ   anussarati   nevassa   tasmiṃ
samaye   rāgapariyuṭṭhitaṃ   cittaṃ   hoti   na   dosapariyuṭṭhitaṃ   cittaṃ  hoti
na   mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ   samaye  cittaṃ
hoti   tathāgataṃ   ārabbha  ujugatacitto  kho  pana  mahānāma  ariyasāvako
labhati    atthavedaṃ    labhati    dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ    vediyati    sukhino   cittaṃ   samādhiyati   ayaṃ   vuccati   mahānāma
ariyasāvako    visamagatāya   pajāya   samappatto   viharati   sabyāpajjhāya
pajāya abyāpajjho viharati dhammasotasamāpanno buddhānussatiṃ bhāveti.
     Puna   caparaṃ   tvaṃ   mahānāma   dhammaṃ  anussareyyāsi  svākkhāto
bhagavatā   dhammo   sandiṭṭhiko   akāliko   ehipassiko  opanayiko  1-
paccattaṃ   veditabbo   viññūhīti   yasmiṃ   mahānāma   samaye  ariyasāvako
dhammaṃ   anussarati   nevassa  tasmiṃ  samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na
dosapariyuṭṭhitaṃ   cittaṃ  hoti  na  mohapariyuṭṭhitaṃ  cittaṃ  hoti  ujugatamevassa
tasmiṃ  samaye  cittaṃ  hoti  dhammaṃ  ārabbha  ujugatacitto  kho pana mahānāma
ariyasāvako   labhati   atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ
pāmujjaṃ    pamuditassa    pīti    jāyati    pītimanassa   kāyo   passambhati
passaddhakāyo      sukhaṃ     vediyati     sukhino     cittaṃ     samādhiyati
@Footnote: 1 Ma. opaneyyiko.
Ayaṃ   vuccati   mahānāma   ariyasāvako   visamagatāya   pajāya  samappatto
viharati   sabyāpajjhāya   pajāya   abyāpajjho  viharati  dhammasotasamāpanno
dhammānussatiṃ bhāveti.
     {218.2}  Puna  caparaṃ  tvaṃ mahānāma saṅghaṃ anussareyyāsi supaṭipanno
bhagavato   sāvakasaṅgho   ujupaṭipanno  bhagavato  sāvakasaṅgho  ñāyapaṭipanno
bhagavato  sāvakasaṅgho  sāmīcipaṭipanno  bhagavato  sāvakasaṅgho  yadidaṃ cattāri
purisayugāni   aṭṭha  purisapuggalā  esa  bhagavato  sāvakasaṅgho  āhuneyyo
pāhuneyyo     dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ
lokassāti  yasmiṃ  mahānāma  samaye  ariyasāvako  saṅghaṃ  anussarati nevassa
tasmiṃ   samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na  dosapariyuṭṭhitaṃ  cittaṃ  hoti
na   mohapariyuṭṭhitaṃ  cittaṃ  hoti  ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti
saṅghaṃ   ārabbha   ujugatacitto   kho   pana  mahānāma  ariyasāvako  labhati
atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   pamuditassa
pīti   jāyati   pītimanassa   kāyo  passambhati  passaddhakāyo  sukhaṃ  vediyati
sukhino   cittaṃ  samādhiyati  ayaṃ  vuccati  mahānāma  ariyasāvako  visamagatāya
pajāya    samappatto    viharati    sabyāpajjhāya    pajāya   abyāpajjho
viharati dhammasotasamāpanno saṅghānussatiṃ bhāveti.
     {218.3} Puna caparaṃ tvaṃ mahānāma attano sīlāni anussareyyāsi akhaṇḍāni
acchiddāni  asabalāni  akammāsāni  bhujissāni  viññūpasaṭṭhāni  aparāmaṭṭhāni
samādhisaṃvattanikānīti  1-  yasmiṃ  mahānāma  samaye ariyasāvako sīlaṃ anussarati
@Footnote: 1 Ma. itisaddo natthi.
Nevassa   tasmiṃ   samaye   rāgapariyuṭṭhitaṃ   cittaṃ  hoti  na  dosapariyuṭṭhitaṃ
cittaṃ   hoti   na   mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ
samaye   cittaṃ   hoti   sīlaṃ   ārabbha  ujugatacitto  kho  pana  mahānāma
ariyasāvako   labhati   atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ
pāmujjaṃ    pamuditassa    pīti    jāyati    pītimanassa   kāyo   passambhati
passaddhakāyo  sukhaṃ  vediyati  sukhino  cittaṃ  samādhiyati  ayaṃ vuccati mahānāma
ariyasāvako    visamagatāya   pajāya   samappatto   viharati   sabyāpajjhāya
pajāya abyāpajjho viharati dhammasotasamāpanno sīlānussatiṃ bhāveti.
     {218.4}  Puna  caparaṃ  tvaṃ  mahānāma  attano cāgaṃ anussareyyāsi
lābhā   vata  me  suladdhaṃ  vata  me  yohaṃ  maccheramalapariyuṭṭhitāya  pajāya
vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasāmi  muttacāgo  payatapāṇī 1-
vossaggarato   yācayogo   dānasaṃvibhāgaratoti   yasmiṃ   mahānāma  samaye
ariyasāvako  cāgaṃ  anussarati  nevassa  tasmiṃ  samaye  rāgapariyuṭṭhitaṃ  cittaṃ
hoti   na   dosapariyuṭṭhitaṃ   cittaṃ   hoti  na  mohapariyuṭṭhitaṃ  cittaṃ  hoti
ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti  cāgaṃ  ārabbha  ujugatacitto kho
pana   mahānāma   ariyasāvako   labhati   atthavedaṃ  labhati  dhammavedaṃ  labhati
dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati   passaddhakāyo   sukhaṃ   vediyati   sukhino  cittaṃ  samādhiyati  ayaṃ
vuccati   mahānāma   ariyasāvako   visamagatāya  pajāya  samappatto  viharati
sabyāpajjhāya     pajāya    abyāpajjho    viharati    dhammasotasamāpanno
@Footnote: 1 Po. Ma. payatapāṇi.
Cāgānussatiṃ bhāveti.
     {218.5}  Puna  caparaṃ  tvaṃ  mahānāma  devatā anussareyyāsi santi
devā  cātummahārājikā  santi  devā  tāvatiṃsā santi devā yāmā santi
devā  tusitā  santi  devā  nimmānaratino santi devā paranimmitavasavattino
santi  devā  brahmakāyikā  santi  devā  taduttari 1- yathārūpāya saddhāya
samannāgatā  tā  devatā  ito cutā tattha uppannā 2- mayhampi tathārūpā
saddhā  saṃvijjati  yathārūpena sīlena samannāgatā tā devatā ito cutā tattha
uppannā  mayhampi  tathārūpaṃ  sīlaṃ  saṃvijjati  yathārūpena  sutena samannāgatā
tā   devatā   ito   cutā   tattha   uppannā  mayhampi  tathārūpaṃ  sutaṃ
saṃvijjati   yathārūpena   cāgena   samannāgatā  tā  devatā  ito  cutā
tattha    uppannā   mayhampi   tathārūpo   cāgo   saṃvijjati   yathārūpāya
paññāya   samannāgatā   tā   devatā   ito   cutā   tattha  uppannā
mayhampi    tathārūpā    paññā    saṃvijjatīti   yasmiṃ   mahānāma   samaye
ariyasāvako   attano   ca   tāsañca  devatānaṃ  saddhañca  sīlañca  sutañca
cāgañca   paññañca  anussarati  nevassa  tasmiṃ  samaye  rāgapariyuṭṭhitaṃ  cittaṃ
hoti   na   dosapariyuṭṭhitaṃ   cittaṃ   hoti  na  mohapariyuṭṭhitaṃ  cittaṃ  hoti
ujugatamevassa   tasmiṃ  samaye  cittaṃ  hoti  devatā  ārabbha  ujugatacitto
kho   pana   mahānāma   ariyasāvako   labhati   atthavedaṃ  labhati  dhammavedaṃ
labhati    dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa
kāyo   passambhati   passaddhakāyo  sukhaṃ  vediyati  sukhino  cittaṃ  samādhiyati
@Footnote: 1 Po. Ma. Yu. tatuttari. 2 Po. Yu. upapannā. Ma. tatthūpapannā. sabbattha
@evaṃ ñātabbaṃ.
Ayaṃ   vuccati   mahānāma   ariyasāvako   visamagatāya   pajāya  samappatto
viharati   sabyāpajjhāya   pajāya   abyāpajjho  viharati  dhammasotasamāpanno
devatānussatiṃ bhāvetīti.



             The Pali Tipitaka in Roman Character Volume 24 page 355-360. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=218&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=218&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=218&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=218&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=218              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8597              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8597              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :