ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [223]   16  Ekaṃ  samayaṃ  āyasmā  ānando  vesāliyaṃ  viharati
veḷuvagāmake  .  tena  kho  pana  samayena dasamo 1- gahapati aṭṭhakanāgaro
pātaliputtaṃ   anuppatto   hoti   kenacideva   karaṇīyena   athakho  dasamo
gahapati   aṭṭhakanāgaro   yena   kukkuṭārāmo   yena   aññataro   bhikkhu
tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  etadavoca  kahaṃ  nu  kho  bhante
āyasmā   ānando   etarahi   viharati   dassanakāmā   hi  mayaṃ  bhante
āyasmantaṃ  ānandanti  .  eso  gahapati  āyasmā  ānando  vesāliyaṃ
viharati veḷuvagāmaketi.
     {223.1}   Athakho   dasamo   gahapati   aṭṭhakanāgaro  pātaliputte
taṃ   karaṇīyaṃ  tīretvā  yena  vesāliveḷuvagāmako  yenāyasmā  ānando
tenupasaṅkami   upasaṅkamitvā  āyasmantaṃ  ānandaṃ  abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ  nisinno  kho  dasamo  gahapati  aṭṭhakanāgaro  āyasmantaṃ
ānandaṃ  etadavoca  atthi  nu  kho  bhante  ānanda tena bhagavatā jānatā
passatā   arahatā   sammāsambuddhena   ekadhammo   sammadakkhāto   yattha
@Footnote: 1 Po. asamo. sabbattha īdisameva.
Bhikkhuno   appamattassa   ātāpino   pahitattassa   viharato  avimuttaṃ  vā
cittaṃ   vimuccati   aparikkhīṇā  vā  āsavā  parikkhayaṃ  gacchanti  ananuppattaṃ
vā   anuttaraṃ  yogakkhemaṃ  anupāpuṇātīti  .  atthi  [1]-  gahapati  tena
bhagavatā    jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā  cittaṃ  vimuccati  aparikkhīṇā  vā  āsavā  parikkhayaṃ
gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {223.2}  Katamo  pana bhante ānanda tena bhagavatā jānatā passatā
arahatā   sammāsambuddhena   ekadhammo   sammadakkhāto   yattha   bhikkhuno
appamattassa  ātāpino  pahitattassa  viharato  avimuttaṃ  vā  cittaṃ vimuccati
aparikkhīṇā   vā   āsavā   parikkhayaṃ  gacchanti  ananuppattaṃ  vā  anuttaraṃ
yogakkhemaṃ   anupāpuṇātīti   .   idha   gahapati  bhikkhu  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ   upasampajja   viharati  so  iti  paṭisañcikkhati  idaṃ  2-  kho  paṭhamaṃ
jhānaṃ    abhisaṅkhataṃ    abhisañcetayitaṃ   yaṃ   kho   pana   kiñci   abhisaṅkhataṃ
abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito
āsavānaṃ   khayaṃ   pāpuṇāti  no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva
dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ  saṃyojanānaṃ
parikkhayā  opapātiko  hoti  tattha parinibbāyī anāvattidhammo tasmā lokā
ayaṃ  3-  kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena
@Footnote: 1 Ma. khosaddo dissati. 2 Ma. Yu. idampi. 3 Ma. Yu. ayampi.
Ekadhammo    sammadakkhāto   yattha   bhikkhuno   appamattassa   ātāpino
pahitattassa   viharato   avimuttaṃ   vā   cittaṃ   vimuccati  aparikkhīṇā  vā
āsavā    parikkhayaṃ   gacchanti   ananuppattaṃ   vā   anuttaraṃ   yogakkhemaṃ
anupāpuṇāti.
     Puna   caparaṃ   gahapati   bhikkhu   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ  upasampajja  viharati
so    iti    paṭisañcikkhati    idampi   kho   catutthaṃ   jhānaṃ   abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no   ce   āsavānaṃ   khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya
dhammanandiyā     pañcannaṃ     orambhāgiyānaṃ     saṃyojanānaṃ    parikkhayā
opapātiko   hoti   tattha   parinibbāyī  anāvattidhammo  tasmā  lokā
ayampi    kho   gahapati   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena     ekadhammo     sammadakkhāto     yattha     bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati   aparikkhīṇā   vā   āsavā  parikkhayaṃ  gacchanti  ananuppattaṃ  vā
anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.3}   Puna   caparaṃ   gahapati  bhikkhu  mettāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
Uddhamadho   tiriyaṃ  sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā   viharati  so  iti  paṭisañcikkhati  ayampi  kho  mettācetovimutti
abhisaṅkhatā  abhisañcetayitā  yaṃ  [1]-  pana  kiñci  abhisaṅkhataṃ abhisañcetayitaṃ
tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ
pāpuṇāti   no   ce   āsavānaṃ   khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya    dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā
opapātiko   hoti   tattha   parinibbāyī   anāvattidhammo  tasmā  lokā
ayampi    kho   gahapati   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena     ekadhammo     sammadakkhāto     yattha     bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati   aparikkhīṇā   vā   āsavā  parikkhayaṃ  gacchanti  ananuppattaṃ  vā
anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.4}  Puna  ca  paraṃ  gahapati  bhikkhu karuṇāsahagatena cetasā ...
Muditāsahagatena   cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  upekkhāsahagatena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati  so  iti  paṭisañcikkhati  ayampi  kho upekkhācetovimutti abhisaṅkhatā
abhisañcetayitā   yaṃ   kho   pana  kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
@Footnote: 1 sabbavāresu khosaddo dissati.
Nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ   orambhāgiyānaṃ  saṃyojanānaṃ  parikkhayā  opapātiko  hoti  tattha
parinibbāyī   anāvattidhammo   tasmā   lokā  ayampi  kho  gahapati  tena
bhagavatā    jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā  cittaṃ  vimuccati  aparikkhīṇā  vā  āsavā  parikkhayaṃ
gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.5}  Puna  caparaṃ  gahapati  bhikkhu  sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    so    iti
paṭisañcikkhati    ayampi    kho    ākāsānañcāyatanasamāpatti   abhisaṅkhatā
abhisañcetayitā   yaṃ   kho   pana  kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā   opapātiko   hoti
tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho  gahapati
tena   bhagavatā   jānatā  passatā  arahatā  sammāsambuddhena  ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti
Ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.6}   Puna  caparaṃ  gahapati  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    so    iti    paṭisañcikkhati
ayampi    kho    ākiñcaññāyatanasamāpatti    abhisaṅkhatā   abhisañcetayitā
yaṃ   kho   pana   kiñci   abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ  nirodhadhammanti
pajānāti  so  tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no  ce āsavānaṃ
khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya   dhammanandiyā   pañcannaṃ
orambhāgiyānaṃ    saṃyojanānaṃ    parikkhayā    opapātiko   hoti   tattha
parinibbāyī    anāvattidhammo    tasmā   lokā   ayampi   kho   gahapati
tena   bhagavatā   jānatā  passatā  arahatā  sammāsambuddhena  ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā  cittaṃ  vimuccati  aparikkhīṇā  vā  āsavā  parikkhayaṃ
gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {223.7}  Evaṃ  vutte  dasamo  gahapati  aṭṭhakanāgaro  āyasmantaṃ
ānandaṃ   etadavoca   seyyathāpi  bhante  ānanda  puriso  ekaṃ  nidhimukhaṃ
gavesanto  sakideva ekādasa nidhimukhāni adhigaccheyya evameva kho ahaṃ bhante
ekaṃ  amatadvāraṃ  gavesanto  sakideva  ekādasannaṃ  amatadvārānaṃ  alatthaṃ
savanāya   seyyathāpi  bhante  purisassa  agāraṃ  ekādasadvāraṃ  so  tasmiṃ
Agāre  āditte  ekamekena  1-  dvārena  sakkuṇeyya attānaṃ sotthiṃ
kātuṃ    evameva   kho  ahaṃ  bhante  imesaṃ  ekādasannaṃ  amatadvārānaṃ
ekamekena   1-   amatadvārena   sakkuṇissāmi   attānaṃ  sotthiṃ  kātuṃ
ime  hi  nāma  bhante  aññatitthiyā  ācariyassa  ācariyadhanaṃ pariyesissanti
kiṃ  panāhaṃ  āyasmato  ānandassa  pūjaṃ  karissāmīti  athakho  dasamo gahapati
aṭṭhakanāgaro   vesālikañca   pātaliputtakañca  bhikkhusaṅghaṃ  sannipātāpetvā
paṇītena    khādanīyena   bhojanīyena   sahatthā   santappesi   sampavāresi
ekamekañca    bhikkhuṃ    paccekadussayugena    acchādesi    āyasmantañca
ānandaṃ ticīvarena āyasmato ca ānandassa pañcasataṃ vihāraṃ kārāpesīti.
     [224]  17  Ekādasahi  bhikkhave  aṅgehi  samannāgato gopālako
abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ  2-  katamehi  ekādasahi idha bhikkhave
gopālako   na   rūpaññū   hoti   na   lakkhaṇakusalo  hoti  na  āsāṭikaṃ
sāṭetā  3-  hoti  na  vaṇaṃ  paṭicchādetā  hoti  na  dhūmaṃ  kattā hoti
na   titthaṃ  jānāti  na  pītaṃ  jānāti  na  vīthiṃ  jānāti  na  gocarakusalo
hoti  anavasesadohī  [4]-  hoti  ye  te usabhā gopitaro goparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjituṃ  katamehi  ekādasahi
idha   bhikkhave   bhikkhu   na   rūpaññū   hoti   na  lakkhaṇakusalo  hoti  na
@Footnote: 1 Ma. ekamekenapi. 2 Ma. sabbavāresu phātiṃ kātuṃ. 3 Po. sabbavāresu
@sādetā. Ma. hāretā. 4 Ma. casaddo atthi. sabbattha īdisameva.
Āsāṭikaṃ  sāṭetā  hoti  na  vaṇaṃ  paṭicchādetā hoti na dhūmaṃ kattā hoti
na  titthaṃ  jānāti  na  pītaṃ  jānāti  na  vīthiṃ jānāti na gocarakusalo hoti
anavasesadohī   hoti   ye   te   bhikkhū   therā  rattaññū  cirapabbajitā
saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti.
     {224.1}  Kathañca  bhikkhave  bhikkhu  na  rūpaññū  hoti  idha  bhikkhave
bhikkhu   yaṅkiñci   rūpaṃ   [1]-   cattāri  ca  2-  mahābhūtāni  catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na rūpaññū hoti.
     {224.2}  Kathañca  bhikkhave  bhikkhu  na lakkhaṇakusalo hoti idha bhikkhave
bhikkhu     kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti    yathābhūtaṃ
nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
     {224.3}  Kathañca  bhikkhave  bhikkhu  na  āsāṭikaṃ sāṭetā hoti idha
bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  adhivāseti  na  pajahati  na  vinodeti
na  byantīkaroti  na  anabhāvaṃ  gameti  uppannaṃ byāpādavitakkaṃ ... Uppannaṃ
vihiṃsāvitakkaṃ   ...  uppannuppanne  pāpake  akusale  dhamme  adhivāseti
na  pajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  evaṃ kho
bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
     {224.4}  Kathañca  bhikkhave  bhikkhu  na  vaṇaṃ  paṭicchādetā hoti idha
bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
@Footnote: 1 Ma. sabbaṃ taṃ rūpaṃ .  2 Po. Ma. casaddo natthi.
Akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
rakkhati  cakkhundriyaṃ  cakkhundriye  na  saṃvaraṃ  āpajjati  1-  sotena  saddaṃ
sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena
phoṭṭhabbaṃ   phusitvā   ...   manasā   dhammaṃ  viññāya  nimittaggāhī  hoti
anubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
     {224.5}  Kathañca  bhikkhave  bhikkhu  na  dhūmaṃ kattā hoti idha bhikkhave
bhikkhu   na   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  vitthārena  paresaṃ  desetā
hoti evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
     {224.6}  Kathañca  bhikkhave  bhikkhu  na  titthaṃ  jānāti  idha bhikkhave
bhikkhu   ye   te   bhikkhū   bahussutā   āgatāgamā  dhammadharā  vinayadharā
mātikādharā   te   kālena   kālaṃ   upasaṅkamitvā   na   paripucchati  na
paripañhati  idaṃ  bhante  kathaṃ  imassa  ko  atthoti  tassa  te āyasmanto
avivaṭañceva    na    vivaranti    anuttānīkatañca    na    uttānīkaronti
anekavihitesu   [2]-   kaṅkhaṭṭhāniyesu  dhammesu  kaṅkhaṃ  na  paṭivinodenti
evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
     {224.7}  Kathañca  bhikkhave  bhikkhu  na pītaṃ jānāti idha bhikkhave bhikkhu
tathāgatappavedite  dhammavinaye  desiyamāne  na  labhati  atthavedaṃ  na  labhati
@Footnote: 1 Ma. ... saṃvaraṃ nāpajjati. aparaṃpi evaṃ ñātabbaṃ. 2 Ma. Yu. casaddo dissati.
Dhammavedaṃ   na   labhati   dhammūpasañhitaṃ  pāmujjaṃ  evaṃ  kho  bhikkhave  bhikkhu
pītaṃ na jānāti 1-.
     {224.8}  Kathañca  bhikkhave  bhikkhu  na  vīthiṃ  jānāti  idha  bhikkhave
bhikkhu   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na vīthiṃ jānāti.
     {224.9}  Kathañca  bhikkhave  bhikkhu  na gocarakusalo hoti idha bhikkhave
bhikkhu   cattāro  satipaṭṭhāne  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na gocarakusalo hoti.
     {224.10}  Kathañca  bhikkhave  bhikkhu  anavasesadohī hoti idha bhikkhave
bhikkhu   saddhā   gahapatikā   abhihaṭṭhuṃ   pavārenti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena   2-   tatra   bhikkhave  3-  bhikkhu  mattaṃ
na jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
     {224.11}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro  saṅghaparināyakā  te  na  atirekapūjāya  pūjetā
hoti  idha  bhikkhave  bhikkhu  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   tesu  na  mettaṃ  kāyakammaṃ  paccupaṭṭhāpeti
āvīceva  4-  raho  ca  na  mettaṃ  vacīkammaṃ  ...  na  mettaṃ manokammaṃ
paccupaṭṭhāpeti āvīceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā
rattaññū  cirapabbajitā  saṅghapitaro saṅghaparināyakā  te na 5-  atirekapūjāya
pūjetā   hoti   imehi  kho  bhikkhave  ekādasahi  dhammehi  samannāgato
@Footnote: 1 Ma. Yu. na pītaṃ jānāti .  2 Ma. cīvara ... parikkhārehi. sabbattha īdisameva.
@3 Ma. Yu. ālapanamidaṃ natthi. 4 Po. Ma. sabbavāresu āviceva. 5 Ma. na te.
Bhikkhu abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.
     {224.12}  Ekādasahi  bhikkhave  aṅgehi  samannāgato  gopālako
bhabbo   gogaṇaṃ   pariharituṃ   phātikātuṃ  katamehi  ekādasahi  idha  bhikkhave
gopālako   rūpaññū  hoti  lakkhaṇakusalo  hoti  āsāṭikaṃ  sāṭetā  hoti
vaṇaṃ  paṭicchādetā  hoti  dhūmaṃ  kattā  hoti  titthaṃ  jānāti  pītaṃ jānāti
vīthiṃ   jānāti  gocarakusalo  hoti  sāvasesadohī  hoti  ye  te  usabhā
gopitaro   goparināyakā  te  atirekapūjāya  pūjetā  hoti  imehi  kho
bhikkhave   ekādasahi   aṅgehi   samannāgato  gopālako  bhabbo  gogaṇaṃ
pariharituṃ  phātikātuṃ  evameva  kho  bhikkhave ekādasahi dhammehi samannāgato
bhikkhu   bhabbo   imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjituṃ
katamehi  ekādasahi  idha  [1]-  bhikkhu  rūpaññū  hoti  lakkhaṇakusalo  hoti
āsāṭikaṃ   sāṭetā   hoti   vaṇaṃ   paṭicchādetā   hoti   dhūmaṃ  kattā
hoti    titthaṃ   jānāti   pītaṃ   jānāti   vīthiṃ   jānāti   gocarakusalo
hoti  sāvasesadohī  hoti  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā  hoti  kathañca
bhikkhave   bhikkhu   rūpaññū   hoti   idha   bhikkhave   bhikkhu   yaṅkañci  rūpaṃ
cattāri    ca    mahābhūtāni    catunnañca    mahābhūtānaṃ   upādāyarūpanti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu rūpaññū hoti.
     {224.13}      Kathañca      bhikkhave     bhikkhu     lakkhaṇakusalo
hoti    idha    bhikkhave    bhikkhu    kammalakkhaṇo   bālo   kammalakkhaṇo
paṇḍitoti     yathābhūtaṃ    pajānāti    evaṃ    kho    bhikkhave    bhikkhu
@Footnote: 1 Ma. Yu. bhikkhave.
Lakkhaṇakusalo  hoti  .  kathañca  bhikkhave  bhikkhu  āsāṭikaṃ  sāṭetā  hoti
idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṃ   gameti   uppannaṃ  byāpādavitakkaṃ  ...  uppannaṃ
vihiṃsāvitakkaṃ  ...  uppannuppanne  pāpake  akusale  dhamme  nādhivāseti
pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti  evaṃ  kho  bhikkhave
bhikkhu āsāṭikaṃ sāṭetā hoti.
     {224.14}  Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti idha bhikkhave
bhikkhu   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati sotena saddaṃ sutvā ...
Ghānena  gandhaṃ  ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ
phusitvā  ...  manasā  dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī
yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā  dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjati rakkhati manindriyaṃ
manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.
     {224.15}  Kathañca  bhikkhave bhikkhu dhūmaṃ kattā hoti idha bhikkhave bhikkhu
yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave
bhikkhu  dhūmaṃ  kattā  hoti . Kathañca bhikkhave bhikkhu titthaṃ jānāti idha bhikkhave
bhikkhu  ye  te  bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā
Te  kālena  kālaṃ  upasaṅkamitvā  paripucchati  [1]- idaṃ bhante kathaṃ imassa
ko  atthoti  tassa  te  āyasmanto  avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti   anekavihitesu   [2]-   kaṅkhaṭṭhāniyesu   dhammesu  kaṅkhaṃ
vinodenti 3- paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
     {224.16}  Kathañca  bhikkhave  bhikkhu  pītaṃ  jānāti idha bhikkhave bhikkhu
tathāgatappavedite    dhammavinaye   desiyamāne   labhati   atthavedaṃ   labhati
dhammavedaṃ  labhati  dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti.
Kathañca  bhikkhave  bhikkhu  vīthiṃ  jānāti  idha  bhikkhave  bhikkhu  ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  bhikkhu  vīthiṃ  pajānāti .
Kathañca  bhikkhave  bhikkhu  gocarakusalo  hoti  idha  bhikkhave  bhikkhu  cattāro
satipaṭṭhāne   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  bhikkhu  gocarakusalo
hoti.
     {224.17}  Kathañca  bhikkhave  bhikkhu  sāvasesadohī hoti idha bhikkhave
bhikkhu   saddhā   gahapatikā   abhihaṭṭhuṃ   pavārenti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena     tatra     bhikkhu     mattaṃ    jānāti
paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.
     {224.18}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā
hoti  idha  bhikkhave  bhikkhu  ye  te  bhikkhū 4- therā rattaññū cirapabbajitā
saṅghapitaro   saṅghaparināyakā   tesu   mettaṃ   kāyakammaṃ   paccupaṭṭhāpeti
āvīceva  raho  ca  mettaṃ  vacīkammaṃ  ... Mettaṃ manokammaṃ paccupaṭṭhāpeti
āvīceva raho ca evaṃ
@Footnote: 1 Po. Ma. paripañhati. 2 Ma. casaddo. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. ayaṃ pāṭho natthi.
Kho  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā saṅghapitaro
saṅghaparināyakā   te  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave
ekādasahi  dhammehi  samannāgato  bhikkhu  bhabbo  imasmiṃ  dhammavinaye  vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjitunti.



             The Pali Tipitaka in Roman Character Volume 24 page 371-384. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=223&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=223&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=223&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=223&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=223              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8642              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8642              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :