[28] Ekaṃ samayaṃ bhagavā kajaṅgalāyaṃ viharati veḷuvane. Athakho
sambahulā kajaṅgalā upāsakā yena kajaṅgalā bhikkhunī tenupasaṅkamiṃsu
upasaṅkamitvā kajaṅgalaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdiṃsu
ekamantaṃ nisinnā kho kajaṅgalā upāsakā kajaṅgalaṃ bhikkhuniṃ etadavocuṃ
{28.1} vuttamidaṃ ayye bhagavatā mahāpañhesu eko pañho eko
uddeso ekaṃ veyyākaraṇaṃ dve pañhā dve uddesā dve veyyākaraṇāni
tayo pañhā tayo uddesā tīṇi veyyākaraṇāni cattāro pañhā
cattāro *- uddesā cattāri veyyākaraṇāni pañca pañhā pañca
uddesā pañca veyyākaraṇāni cha pañhā cha uddesā cha
veyyākaraṇāni satta pañhā satta uddesā satta veyyākaraṇāni
aṭṭha pañhā aṭṭha uddesā aṭṭha veyyākaraṇāni nava pañhā nava
uddesā nava veyyākaraṇāni dasa pañhā dasa uddesā dasa
veyyākaraṇānīti imassa nu kho ayye bhagavatā saṅkhittena bhāsitassa
kathaṃ vitthārena attho daṭṭhabboti.
{28.2} Na kho panetaṃ āvuso bhagavato sammukhā sutaṃ
sammukhā paṭiggahitaṃ napi manobhāvanīyānaṃ bhikkhūnaṃ sammukhā sutaṃ
sammukhā paṭiggahitaṃ apica yathāmettha khāyati taṃ suṇātha
@Footnote:* mīkārkṛ´์ khagœ cattaro peḌna cattāro
Sādhukaṃ manasikarotha bhāsissāmīti . evaṃ ayyeti kho kajaṅgalā
upāsakā kajaṅgalāya bhikkhuniyā paccassosuṃ.
{28.3} Kajaṅgalā bhikkhunī etadavoca eko pañho eko uddeso
ekaṃ veyyākaraṇanti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ
ekadhamme āvuso bhikkhu sammānibbindamāno sammāvirajjamāno
sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva
dhamme dukkhassantakaro hoti katamasmiṃ ekadhamme sabbe sattā āhāraṭṭhitikā
imasmiṃ kho āvuso ekadhamme bhikkhu sammānibbindamāno sammāvirajjamāno
sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva
dhamme dukkhassantakaro hoti eko pañho eko uddeso ekaṃ
veyyākaraṇanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ
{28.4} dve pañhā dve uddesā dve veyyākaraṇānīti iti kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ dvīsu āvuso dhammesu bhikkhu
sammānibbindamāno sammāvirajjamāno sammāvimuccamāno
sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro
hoti katamesu dvīsu nāme ca rūpe ca imesu kho āvuso dvīsu dhammesu
bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno
sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro
hoti dve pañhā dve uddesā dve veyyākaraṇāniti iti yantaṃ vuttaṃ
bhagavatā idametaṃ paṭicca vuttaṃ
{28.5} tayo pañhā tayo uddesā tīṇi veyyākaraṇānīti
Kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ tīsu āvuso dhammesu
bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno
sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro
hoti katamesu tīsu tīsu vedanāsu imesu kho āvuso tīsu dhammesu bhikkhu
sammānibbindamāno sammāvirajjamāno sammāvimuccamāno
sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro
hoti tayo pañhā tayo uddesā tīṇi veyyākaraṇānīti iti yantaṃ
vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ
{28.6} cattāro pañhā cattāro uddesā cattāri veyyākaraṇānīti
iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ catūsu āvuso
dhammesu bhikkhu sammāsubhāvitacitto sammāpariyantadassāvī
sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamesu
catūsu catūsu satipaṭṭhānesu imesu kho āvuso catūsu dhammesu bhikkhu
sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca
diṭṭheva dhamme dukkhassantakaro hoti cattāro pañhā cattāro
uddesā cattāri veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ
paṭicca vuttaṃ
{28.7} pañca pañhā pañca uddesā pañca veyyākaraṇānīti iti
kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ pañcasu āvuso dhammesu bhikkhu
sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva
dhamme dukkhassantakaro hoti katamesu pañcasu pañcasu indriyesu ... Katamesu chasu
Chasu nissaraṇīyāsu dhātūsu ... katamesu sattasu sattasu bojjhaṅgesu ...
Katamesu aṭṭhasu aṭṭhasu ariyesu aṭṭhaṅgikesu maggesu imesu kho
āvuso aṭṭhasu dhammesu bhikkhu sammāsubhāvitacitto sammāpariyantadassāvī
sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti aṭṭha pañhā
aṭṭha uddesā aṭṭha veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā
idametaṃ paṭicca vuttaṃ
{28.8} nava pañhā nava uddesā nava veyyākaraṇānīti
iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ navasu āvuso
dhammesu bhikkhu sammānibbindamāno sammāvirajjamāno
sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca
diṭṭheva dhamme dukkhassantakaro hoti katamesu navasu navasu
sattāvāsesu imesu kho āvuso navasu dhammesu bhikkhu sammānibbindamāno
sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī
sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti nava pañhā
nava uddesā nava veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ
paṭicca vuttaṃ
{28.9} dasa pañhā dasa uddesā dasa veyyākaraṇānīti iti kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ dasasu āvuso dhammesu bhikkhu
sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva
dhamme dukkhassantakaro hoti katamesu dasasu dasasu kusalakammapathesu imesu
kho āvuso dasasu dhammesu sammāsubhāvitacitto sammāpariyantadassāvī
sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti dasa pañhā
Dasa uddesā dasa veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ
paṭicca vuttaṃ iti kho āvuso yantaṃ vuttaṃ bhagavatā [1]- mahāpañhesu
eko pañho eko uddeso ekaṃ veyyākaraṇaṃ .pe. Dasa pañhā dasa
uddesā dasa veyyākaraṇānīti iti 2- imassa kho ahaṃ āvuso bhagavatā
saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi ākaṅkhamānā ca
pana tumhe āvuso bhagavantaññeva upasaṅkamitvā etamatthaṃ paripuccheyyātha
yathā no [3]- bhagavā byākaroti tathā naṃ dhāreyyāthāti.
{28.10} Evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalaṃ bhikkhuniṃ
abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho kajaṅgalā
upāsakā yāvatako ahosi kajaṅgalāya bhikkhuniyā saddhiṃ kathāsallāpo
taṃ sabbaṃ bhagavato ārocesuṃ . sādhu sādhu gahapatayo paṇḍitā gahapatayo
kajaṅgalā bhikkhunī mahāpaññā gahapatayo kajaṅgalā bhikkhunī sacepi tumhe
gahapatayo maṃ upasaṅkamitvā etamatthaṃ puccheyyātha ahampicetaṃ evameva
byākareyyaṃ yathātaṃ kajaṅgalāya bhikkhuniyā byākataṃ eso ceva tassa attho
evañca naṃ dhāreyyāthāti.
The Pali Tipitaka in Roman Character Volume 24 page 58-62.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=28&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=28&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=28&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=24&item=28&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=24&i=28
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7592
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7592
Contents of The Tipitaka Volume 24
http://84000.org/tipitaka/read/?index_24
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com