ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [94]  Ekaṃ  samayaṃ  bhagavā  campāyaṃ  viharati  gaggarāya pokkharaṇiyā
tīre   .   athakho   vajjiyamāhito   gahapati  divādivassa  campāya  nikkhami
@Footnote: 1 Po. Ma. uttari. 2 Ma. Yu. bhikkhu vassasatupasampanno imasmiṃ dhammavinaye.
@3 Po. Ma. evameva. sabbattha īdisameva. 4 Po. Ma. Yu. niggaṇheyya.
@sabbattha īdisameva.
Bhagavantaṃ    dassanāya    athakho   vajjiyamāhitassa   gahapatissa   etadahosi
akālo    kho    tāva    bhagavantaṃ    dassanāya    paṭisallīno   bhagavā
manobhāvanīyānaṃ  1-  bhikkhūnaṃ  akālo  dassanāya  paṭisallīnā  manobhāvanīyā
bhikkhū    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ   ārāmo
tenupasaṅkameyyanti   athakho   vajjiyamāhito   gahapati  yena  aññatitthiyānaṃ
paribbājakānaṃ ārāmo tenupasaṅkami.
     {94.1}  Tena  kho  pana  samayena aññatitthiyā paribbājakā saṅgamma
samāgamma   unnādino   uccāsaddā  mahāsaddā  anekavihitaṃ  tiracchānakathaṃ
kathentā   nisinnā  honti  addasaṃsu  kho  te  aññatitthiyā  paribbājakā
vajjiyamāhitaṃ   gahapatiṃ   dūratova  āgacchantaṃ  disvāna  aññamaññaṃ  sañṭhapesuṃ
appasaddā  bhonto  hontu  mā  bhonto  saddamakattha  ayaṃ  vajjiyamāhito
gahapati  āgacchati  samaṇassa  gotamassa  sāvako  yāvatā  kho  pana samaṇassa
gotamassa   sāvakā   gihī   odātavasanā  campāyaṃ  paṭivasanti  ayaṃ  tesaṃ
aññataro  vajjiyamāhito  gahapati  appasaddakāmā  kho  pana te āyasmanto
appasaddavinītā   appasaddassa   vaṇṇavādino   appeva   nāma   appasaddaṃ
parisaṃ  viditvā  upasaṅkamitabbaṃ  maññeyyāti  athakho  te [2]- paribbājakā
tuṇhī ahesuṃ.
     {94.2}  Athakho  vajjiyamāhito  gahapati  yena  [3]-  paribbājakā
tenupasaṅkami   upasaṅkamitvā   tehi   aññatitthiyehi   paribbājakehi  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho vajjiyamāhitaṃ gahapatiṃ te [4]- paribbājakā etadavocuṃ
@Footnote: 1 Ma. Yu. ... nampi. 2-3-4 aññatitthiyā.
Saccaṃ   kira   gahapati   samaṇo  gotamo  sabbaṃ  tapaṃ  garahati  sabbaṃ  tapassiṃ
lūkhājīviṃ  ekaṃsena  upakkosati  upavadatīti  .  na  kho  bhante bhagavā sabbaṃ
tapaṃ   garahati  napi  sabbaṃ  tapassiṃ  lūkhājīviṃ  ekaṃsena  upakkosati  upavadati
gārayhaṃ   kho  bhante  bhagavā  garahati  pasaṃsiyaṃ  1-  pasaṃsati  gārayhaṃ  kho
pana  bhante  bhagavā  garahanto  pasaṃsiyaṃ  pasaṃsanto  vibhajavādī  2- bhagavā na
so bhagavā ettha ekaṃsavādīti 3-.
     {94.3}  Evaṃ  vutte  aññataro  paribbājako  vajjiyamāhitaṃ gahapatiṃ
etadavoca   āgamehi  tvaṃ  gahapati  yassa  tvaṃ  samaṇassa  gotamassa  vaṇṇaṃ
bhāsasi  so  4-  samaṇo  gotamo  venayiko  appaññattikoti. Etthapāhaṃ
bhante   āyasmante  vakkhāmi  sahadhammena  idaṃ  kusalanti  bhante  bhagavatā
paññattaṃ   idaṃ   akusalanti   bhante   bhagavatā   paññattaṃ  iti  kusalākusalaṃ
bhagavā   paññāyamāno   5-   sappaññattiko   na  so  bhagavā  venayiko
appaññattikoti  .  evaṃ  vutte  [6]-  paribbājakā  tuṇhībhūtā maṅkubhūtā
pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisīdiṃsu.
     {94.4}  Athakho  vajjiyamāhito  gahapati  te  paribbājake tuṇhībhūte
maṅkubhūte   pattakkhandhe   adhomukhe   pajjhāyante   appaṭibhāṇe  viditvā
uṭṭhāyāsanā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ  nisinno  kho  vajjiyamāhito
gahapati   yāvatako   ahosi   tehi   aññatitthiyehi   paribbājakehi  saddhiṃ
kathāsallāpo   taṃ   sabbaṃ  bhagavato  ārocesi  .   sādhu  sādhu  gahapati
@Footnote: 1 Ma. pasaṃsitabbaṃ. 2 Po. Ma. Yu. vibhajavādo. 3 Po. Ma. Yu. ekaṃsavādoti.
@4 Ma. ayaṃ pāṭho natthi. 5 paññāpayamānotipi pāṭho. 6 Ma. Yu. te.
Evaṃ  kho  te  gahapati  moghapurisā  kālena  kālaṃ  sahadhammena  suniggahitaṃ
niggahetabbā   nāhaṃ   gahapati  sabbaṃ  tapaṃ  tapitabbanti  vadāmi  na  panāhaṃ
gahapati  sabbaṃ  tapaṃ  na  tapitabbanti  vadāmi  nāhaṃ  gahapati  sabbaṃ  samādānaṃ
samāditabbanti  vadāmi  na  panāhaṃ  gahapati  [1]- samādānaṃ na samāditabbanti
vadāmi   nāhaṃ   gahapati   sabbaṃ   padhānaṃ  padahitabbanti  vadāmi  na  panāhaṃ
gahapati   sabbaṃ   padhānaṃ   na   padahitabbanti   vadāmi  nāhaṃ  gahapati  sabbaṃ
paṭinissaggaṃ  paṭinissajjitabboti  2- vadāmi na panāhaṃ gahapati [1]- paṭinissaggaṃ
na    paṭinissajjitabboti    vadāmi    nāhaṃ    gahapati    sabbaṃ    vimuttiṃ
vimuccitabbāti  3-  vadāmi na panāhaṃ gahapati sabbaṃ vimuttiṃ na vimuccitabbāti 3-
vadāmi    yañhi   gahapati   tapaṃ   tapato   akusalā   dhammā   abhivaḍḍhanti
kusalā   dhammā   parihāyanti  evarūpaṃ  tapaṃ  na  tapitabbanti  vadāmi  yañca
khvāssa   gahapati   tapaṃ   tapato   akusalā   dhammā   parihāyanti  kusalā
dhammā abhivaḍḍhanti evarūpaṃ tapaṃ tapitabbanti vadāmi
     {94.5}  yañhi  gahapati  samādānaṃ  samādayato  4-  akusalā dhammā
abhivaḍḍhanti  kusalā  dhammā  parihāyanti  evarūpaṃ  samādānaṃ na samāditabbanti
vadāmi  yañca  khvāssa  gahapati  samādānaṃ  samādayato  4-  akusalā dhammā
parihāyanti   kusalā  dhammā  abhivaḍḍhanti  evarūpaṃ  samādānaṃ  samāditabbanti
vadāmi   yañhi   gahapati   padhānaṃ   padahato   akusalā  dhammā  abhivaḍḍhanti
kusalā  dhammā  parihāyanti  evarūpaṃ  padhānaṃ  na  padahitabbanti  vadāmi yañca
khvāssa  gahapati  padhānaṃ  padahato  akusalā  dhammā parihāyanti kusalā dhammā
@Footnote: 1 sabbanti padaṃ bhaṭṭhaṃ maññe. 2 Ma. Yu. sabbo paṭinissaggo
@paṭinissajjitabboti. ito paraṃ eseva nayo.
@3 sabbā vimutti vimuccitabbātipi pāṭho. 4 samādiyatotipi pāṭho.
Abhivaḍḍhanti    evarūpaṃ    padhānaṃ   padahitabbanti   vadāmi   yañhi   gahapati
paṭinissaggaṃ   paṭinissajjato   akusalā   dhammā  abhivaḍḍhanti  kusalā  dhammā
parihāyanti    evarūpo    paṭinissaggo   na   paṭinissajjitabboti   vadāmi
yañca   khvāssa   gahapati   paṭinissaggaṃ   paṭinissajjato   akusalā   dhammā
parihāyanti    kusalā    dhammā    abhivaḍḍhanti    evarūpo   paṭinissaggo
paṭinissajjitabboti vadāmi
     {94.6}  yañhi  gahapati  vimuttiṃ  vimuccato akusalā dhammā abhivaḍḍhanti
kusalā   dhammā   parihāyanti  evarūpā  vimutti  na  vimuccitabbāti  vadāmi
yañca   khvāssa   gahapati   vimuttiṃ  vimuccato  akusalā  dhammā  parihāyanti
kusalā   dhammā  abhivaḍḍhanti  evarūpā  vimutti  vimuccitabbāti  vadāmīti .
Athakho   vajjiyamāhito   gahapati   bhagavatā   dhammiyā   kathāya  sandassito
samādapito  samuttejito  sampahaṃsito  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ  katvā  pakkāmi  .  athakho  bhagavā  acirapakkante  vajjiyamāhite
gahapatimhi  bhikkhū  āmantesi  yopi  kho  1-  bhikkhu  dīgharattaṃ  apparajakkho
imasmiṃ  dhammavinaye  sopi  evamevaṃ  aññatitthiye  paribbājake  sahadhammena
suniggahitaṃ niggaheyya yathātaṃ vajjiyamāhitena gahapatinā niggahitāti.



             The Pali Tipitaka in Roman Character Volume 24 page 202-206. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=94&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=94&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=94&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=94&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8270              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :