ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [116]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme   migāramātu  pāsāde  .  tena  kho  pana  samayena  bhagavā
tadahuposathe   bhikkhusaṅghaparivuto   nisinno   hoti  .  atha  kho  āyasmā
ānando  abhikkantāya  rattiyā  nikkhante  3- paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ    cīvaraṃ    4-   katvā   yena   bhagavā   tenañjalimpaṇāmetvā
bhagavantaṃ     etadavoca     abhikkantā     bhante    ratti    nikkhanto
paṭhamo    yāmo    ciranisinno   bhikkhusaṅgho   uddisatu   bhante   bhagavā
bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {116.1}  Dutiyampi  kho  āyasmā  ānando abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  cīvaraṃ katvā yena bhagavā
tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhikkantā   bhante  ratti
nikkhanto     majjhimo    yāmo    ciranisinno    bhikkhusaṅgho    uddisatu
bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  dutiyampi  kho  bhagavā  tuṇhī
ahosi   .   tatiyampi   kho   āyasmā  ānando  abhikkantāya  rattiyā
@Footnote: 1 Yu. vā .  2 Po. palāyatananti .  3 Po. nikkamante .  4 Ma. uttarāsaṅgaṃ.

--------------------------------------------------------------------------------------------- page151.

Nikkhante pacchime yāme uddhaste 1- aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhasto 2- aruṇo nandimukhī ratti ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . aparisuddhā ānanda parisāti . atha kho āyasmato mahāmoggallānassa etadahosi kannu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā ānanda parisāti. {116.2} Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi . addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṅghassa nisinnaṃ disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . atha 3- kho so puggalo tuṇhī ahosi. {116.3} Dutiyampi kho so āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . dutiyampi kho so puggalo tuṇhī ahosi . tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso @Footnote: 1 Po. uddhise . 2 Yu. uddhato . 3 Ma. evaṃ vutte so puggalo.

--------------------------------------------------------------------------------------------- page152.

Diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti. {116.4} Tatiyampi kho so puggalo tuṇhī ahosi. Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sucighaṭikaṃ datvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca nikkhāmito bhante so puggalo mayā parisuddhā parisā uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . acchariyaṃ moggallāna abbhūtaṃ moggallāna yāva bāhāgahaṇāpi nāmeso moghapuriso āgamissatīti 1- . athakho bhagavā bhikkhū āmantesi nadānāhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi tumhe 2- yeva bhikkhave 3- ito paraṃ uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyyāthāti.


             The Pali Tipitaka in Roman Character Volume 25 page 150-152. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=116&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=116&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=116&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=116&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=116              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7076              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7076              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :