ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [141]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  sassato  attā  ca  loko  ca  idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato
@Footnote: 1 Po. Ma. va.

--------------------------------------------------------------------------------------------- page189.

Ca attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti. {141.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkato attā ca loko ca idameva saccaṃ moghamaññanti. {141.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti. {141.4} Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva saccaṃ moghamaññanti. {141.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.6} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ ca asassataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.7} Santeke samaṇabrāhmaṇā evaṃvādino

--------------------------------------------------------------------------------------------- page190.

Evaṃdiṭṭhino sayaṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.8} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ ca paraṅkataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asayaṅkāraṃ ca aparaṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.9} Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti.


             The Pali Tipitaka in Roman Character Volume 25 page 188-190. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=141&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=141&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=141&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=141&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=141              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8312              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8312              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :