![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
Khuddakapāṭhe dasasikkhāpadaṃ [2] Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi . Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi . abrahmacariyā veramaṇī sikkhāpadaṃ samādiyāmi . musāvādā veramaṇī sikkhāpadaṃ samādiyāmi . surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ @Footnote: 1 Sī. Ma. saraṇattayaṃ. Samādiyāmi . vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi . Naccagītavāditavisūkadassanā veramaṇī sikkhāpadaṃ samādiyāmi . Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi . uccāsayanamahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi . Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi. Dasasikkhāpadaṃ niṭṭhitaṃ. ---------The Pali Tipitaka in Roman Character Volume 25 page 1-2. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=2&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=2&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=2&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=2&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=2 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=329 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=329 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]