ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
               Itivuttake dukanipātassa dutiyavaggo
     [216]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tathāgataṃ
bhikkhave   arahantaṃ   sammāsambuddhaṃ   dve   vitakkā   bahulaṃ  samudācaranti
khemo   ca   vitakko   viveko  2-  ca  .  abyāpajjhārāmo  bhikkhave
tathāgato   abyāpajjharato   tamenaṃ   bhikkhave   tathāgataṃ  abyāpajjhārāmaṃ
abyāpajjharataṃ   eseva   vitakko   bahulaṃ  samudācarati  imāyāhaṃ  iriyāya
na kiñci byābādhemi tasaṃ vā thāvaraṃ vāti.
     {216.1}  Pavivekārāmo  bhikkhave  tathāgato  pavivekarato tamenaṃ
bhikkhave   tathāgataṃ   pavivekārāmaṃ   pavivekarataṃ   eseva  vitakko  bahulaṃ
samudācarati   yaṃ   akusalaṃ  taṃ  pahīnanti  .  tasmā  tiha  bhikkhave  tumhepi
@Footnote: 1 Ma. na kuhanā dve .  2 Yu. pariveko.
Abyāpajjhārāmā    viharatha    abyāpajjharatā    tesaṃ    vo   bhikkhave
tumhākaṃ     abyāpajjhārāmānaṃ    viharataṃ    abyāpajjharatānaṃ    eseva
vitakko    bahulaṃ    samudācarissati   imāya   mayaṃ   iriyāya   na   kiñci
byābādhema tasaṃ vā thāvaraṃ vāti.
     {216.2}   Pavivekārāmā   bhikkhave  viharatha  pavivekaratā  tesaṃ
vo    bhikkhave    tumhākaṃ    pavivekārāmānaṃ    viharataṃ   pavivekaratānaṃ
eseva    vitakko   bahulaṃ   samudācarissati   kiṃ   akusalaṃ   kiṃ   appahīnaṃ
kiṃ pajahāmāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
               tathāgataṃ buddhaṃ asayhasāhinaṃ
               dve vitakkā samudācaranti naṃ
               khemo vitakko paṭhamo udīrito
               tato viveko dutiyo pakāsito.
               Tamonudaṃ pāragataṃ mahesiṃ
               taṃ pattipattaṃ vasimaṃ anāsavaṃ
               visantaraṃ taṇhakkhaye vimuttaṃ
               taṃ ve muniṃ antimadehadhāriṃ
               mārajahaṃ brūmi jarāya pāraguṃ.
               Sale yathā pabbatamuddhaniṭṭhito
               yathāpi passe janataṃ samantato
               tathūpamaṃ dhammamayaṃ sumedho
               Pāsādamāruyaha samantacakkhu
               sokāvatiṇṇaṃ janatammapetasoko 1-
               avekkhati jātijarābhibhūtanti.
         Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 253-255. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=216&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=216&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=216&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=216&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=216              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2914              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2914              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :