ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                            Dhammapadagāthāya terasamo lokavaggo
     [23] |23.167| 13 Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase
                        micchādiṭṭhiṃ na seveyya       na siyā lokavaḍḍhano.
       |23.168| Uttiṭṭhe nappamajjeyya     dhammaṃ sucaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
@Footnote: 1 Ma. attaghātāya .      2 Ma. hi.
       |23.169| Dhammaṃ care sucaritaṃ                na naṃ duccaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
       |23.170| Yathā pubbuḷakaṃ passe         yathā passe marīcikaṃ
                        evaṃ lokaṃ avekkhantaṃ           maccurājā na passati.
       |23.171| Etha passathimaṃ lokaṃ             cittaṃ rājarathūpamaṃ
                        yattha bālā visīdanti         natthi saṅgo vijānataṃ.
       |23.172| Yo ca pubbe pamajjitvā     pacchā so nappamajjati
                        so 1- imaṃ lokaṃ pabhāseti   abbhā muttova candimā.
       |23.173| Yassa pāpaṃ kataṃ kammaṃ          kusalena pithīyati 2-
                        so imaṃ lokaṃ pabhāseti        abbhā muttova candimā.
       |23.174| Andhabhūto ayaṃ loko           tanukettha vipassati
                        sakunto 3- jālamuttova     appo saggāya gacchati.
       |23.175| Haṃsā 4- ādiccapathe yanti  ākāse yanti iddhiyā
                        nīyanti dhīrā lokamhā        jetvā māraṃ savāhanaṃ.
       |23.176| Ekaṃ dhammaṃ atītassa            musāvādissa jantuno
                        vitiṇṇaparalokassa             natthi pāpaṃ akāriyaṃ.
             |23.177| Na ve kadariyā devalokaṃ vajanti
                             bālā have nappasaṃsanti dānaṃ
                             dhīro ca dānaṃ anumodamāno
@Footnote: 1 Po. Ma. somaṃ .    2 pahīyatītipi .     3 Ma. sakuṇo .     4 Ma. Yu. haṃsādiccapathe
@yanti.
                             Teneva so hoti sukhī parattha.
       |23.178| Paṭhavyā ekarajjena          saggassa gamanena vā
                        sabbalokādhipaccena         sotāpattiphalaṃ varaṃ.
                                Lokavaggo terasamo.
                                        ---------
                      Dhammapadagāthāya cuddasamo buddhavaggo
     [24] |24.179| 14 Yassa jitaṃ nāvajīyati
                             jitamassa no yāti koci loke
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
           |24.180| Yassa jālinī visattikā
                             taṇhā natthi kuhiñci netave
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
      |24.181| Ye jhānapasutā dhīrā           nekkhammūpasame ratā
                        devāpi tesaṃ pihayanti        sambuddhānaṃ satīmataṃ.
      |24.182| Kiccho manussapaṭilābho       kicchaṃ maccāna jīvitaṃ
                        kicchaṃ saddhammassavanaṃ         kiccho buddhānamuppado 1-.
      |24.183| Sabbapāpassa akaraṇaṃ         kusalassūpasampadā 2-
@Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo.
@2 Ma. Yu. kusalassa upsampadā.
                        Sacittapariyodapanaṃ              etaṃ buddhāna sāsanaṃ.
           |24.184| Khantī paramaṃ tapo tītikkhā
                             nibbānaṃ paramaṃ vadanti buddhā
                             na hi pabbajito parūpaghātī
                             samaṇo hoti paraṃ viheṭhayanto.
      |24.185| Anūpavādo anūpaghāto       pātimokkhe ca saṃvaro
                        mattaññutā ca bhattasmiṃ   pantañca sayanāsanaṃ
                        adhicitte ca āyogo         etaṃ buddhāna sāsanaṃ.
      |24.186| Na kahāpaṇavassena             titti kāmesu vijjati
                        appassādā dukkhā kāmā iti viññāya paṇḍito
      |24.187| api dibbesu kāmesu          ratiṃ so nādhigacchati
                        taṇhakkhayarato hoti          sammāsambuddhasāvako.
      |24.188| Bahuṃ ve saraṇaṃ yanti             pabbatāni vanāni ca
                        ārāmarukkhacetyāni         manussā bhayatajjitā
      |24.189| netaṃ kho saraṇaṃ khemaṃ             netaṃ saraṇamuttamaṃ
                        netaṃ saraṇamāgamma            sabbadukkhā pamuccati.
      |24.190| Yo ca buddhañca dhammañca     saṅghañca saraṇaṃ gato
                        cattāri ariyasaccāni         sammappaññāya passati
      |24.191| dukkhaṃ dukkhasamuppādaṃ          dukkhassa ca atikkamaṃ
                        ariyañcaṭṭhaṅgikaṃ maggaṃ       dukkhūpasamagāminaṃ
      |24.192| Etaṃ kho saraṇaṃ khemaṃ             etaṃ saraṇamuttamaṃ
                        etaṃ saraṇamāgamma           sabbadukkhā pamuccati.
      |24.193| Dullabho purisājañño        na so sabbattha jāyati
                        yattha so jāyatī dhīro          taṃ kulaṃ sukhamedhati.
      |24.194| Sukho buddhānaṃ uppādo      sukhā saddhammadesanā
                        sukhā saṅghassa sāmaggī      samaggānaṃ tapo sukho.
      |24.195| Pūjārahe pūjayato               buddhe yadi ca sāvake
                        papañcasamatikkante         tiṇṇasokapariddave
      |24.196| te tādise pūjayato            nibbute akutobhaye
                        na sakkā puññaṃ saṅkhātuṃ    imettamapi kenaci.
                                  Buddhavaggo cuddasamo.
                                   Paṭhamakabhāṇavāraṃ.
                                            ---------



             The Pali Tipitaka in Roman Character Volume 25 page 37-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=23&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=23&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=23&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=23&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=23              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=542              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=542              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :