ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [247]   1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  yassa
kassaci   bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā  rāgo  appahīno  doso
appahīno   moho   appahīno   ayaṃ   vuccati  bhikkhave  na  atari  samuddaṃ
saūmiṃ   savīciṃ   sāvaṭṭaṃ   sagahaṃ   sarakkhasaṃ   .   yassa   kassaci  bhikkhave
bhikkhussa   vā   bhikkhuniyā   vā   rāgo  pahīno  doso  pahīno  moho
pahīno   ayaṃ   vuccati   bhikkhave   atari   samuddaṃ   saūmiṃ  savīciṃ  sāvaṭṭaṃ
sagahaṃ   sarakkhasaṃ   tiṇṇo   pāragato  2-  thale  tiṭṭhati  brāhmaṇoti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          yassa rāgo ca doso ca        avijjā ca virājitā
               somaṃ samuddaṃ sagahaṃ sarakkhasaṃ
               saūmibhayaṃ duttaraṃ accatāri
               saṅgātigo maccujaho nirūpadhi
@Footnote: 1 Ma. casaddo natthi .  2 Ma. Yu. pāraṅgato.

--------------------------------------------------------------------------------------------- page275.

Pahāsi dukkhaṃ apunabbhavāya atthaṅgato so na samānameti. Amohayi maccurājanti brūmīti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo dutiyo. Tassuddānaṃ puññaṃ cakkhu athindriyā 1- addhā 2- caritaṃ duve suci mune 3- atha rāga duve puna vaggamāhu dutiyamuttamanti. ----------- Itivuttake tikanipātassa tatiyavaggo [248] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {248.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena @Footnote: 1 Po. Ma. atha indriyāni ca. Yu. atha indriyā . 2 Ma. addhā ca caritaṃ duve @soci . 3 Po. munī.

--------------------------------------------------------------------------------------------- page276.

Samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {248.2} Api ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati micchāmanaṃ paṇidhāya micchāvācaṃ 1- abhāsiya micchākammāni katvāna kāyena idha puggalo appassuto apuññakaro appasmiṃ idha jīvite kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 274-276. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=247&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=247&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=247&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=247&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5442              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5442              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :