Suttanipāte tatiyassa mahāvaggassa dutiyaṃ padhānasuttaṃ
[355] |355.850| 2 Taṃ maṃ padhānapahitattaṃ nadiṃ nerañjarampati
viparakkamma jhāyantaṃ yogakkhemassa pattiyā
|355.851| namucī karuṇaṃ vācaṃ bhāsamāno upāgami
kīso tvamasi dubbaṇṇo santike maraṇaṃ tava.
|355.852| Sahassabhāgo maraṇassa ekaṃso tava jīvitaṃ
jīvato 1- jīvitaṃ seyyo jīvaṃ puññāni kāhasi.
|355.853| Carato ca te brahmacariyaṃ aggihutañca jūhato
pahūtaṃ cīyate puññaṃ kiṃ padhānena kāhasi.
|355.854| Duggo maggo padhānāya dukkaro durabhisambhavo
imā gāthā bhaṇaṃ māro aṭṭhā buddhassa santike.
|355.855| Taṃ tathāvādinaṃ māraṃ bhagavā etadabravi
pamattabandhu pāpima yenatthena idhāgato
|355.856| aṇumattopi 2- puññena attho mayhaṃ na vijjati
yesañca attho puññena te māro vattumarahati.
|355.857| Atthi saddhā tapo 3- viriyaṃ paññā ca mama vijjati
evaṃ maṃ pahitattaṃpi kiṃ jīvamanupucchasi.
|355.858| Nadīnampi sotāni ayaṃ vāto visosaye
@Footnote: 1 Ma. Yu. jīva bho. 2 Yu. aṇumattenapi. 3 Ma. tathā. Yu. tato.
Kiñca me pahitattassa lohitaṃ nūpasussaye.
|355.859| Lohite sussamānamhi pittaṃ semhañca sussati
maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati
bhiyyo sati ca paññā ca samādhi mama tiṭṭhati.
|355.860| Tassa mevaṃ viharato pattassuttamavedanaṃ
kāme 1- nāpekkhate cittaṃ passa sattassa suddhataṃ.
|355.861| Kāmā te paṭhamā senā dutiyārati vuccati
tatiyā khuppipāsā te catutthī taṇhā pavuccati
|355.862| pañcamaṃ thīnamiddhante chaṭṭhā bhīrū pavuccati
sattamī 2- vicikicchā te makkho thambho te aṭṭhamo
|355.863| lābho siloko sakkāro micchā laddho ca yo yaso
yo cattānaṃ samukkaṃse pare ca avajānati
|355.864| esā namuci te senā kaṇhassābhippahārinī
na naṃ asūro jināti jetvā ca labhate sukhaṃ.
|355.865| Esa muñjaṃ parihare dhiratthu mama 3- jīvitaṃ
saṅgāme me mataṃ seyyo yañce jīve parājito.
|355.866| Pagāḷhā ettha na dissanti eke samaṇabrāhmaṇā
tañca maggaṃ na jānanti yena gacchanti subbatā.
|355.867| Samantā dhajiniṃ disvā yuttaṃ māraṃ savāhanaṃ
yuddhāya paccugacchāmi mā maṃ ṭhānā acāvayi.
@Footnote: 1 Ma. Yu. kāmesu . 2 Po. sattamā . 3 Yu. idha.
|355.868| Yante taṃ nappasahati senaṃ loko sadevako
tante paññāya vecchāmi 1- āmaṃ pakkaṃva 2- amhanā.
|355.869| Vasiṃ 3- karitvā saṅkappaṃ satiñca supatiṭṭhitaṃ
raṭṭhā raṭṭhaṃ vicarissaṃ sāvake vinayaṃ puthū.
|355.870| Te appamattā pahitattā mama sāsanakārakā
akāmassa te gamissanti yattha gantvā na socare.
|355.871| Satta vassāni bhagavantaṃ anubandhiṃ padāpadaṃ
otāraṃ nādhigacchissaṃ sambuddhassa sirīmato.
|355.872| Medavaṇṇaṃva pāsāṇaṃ vāyaso anupariyagā
apettha muduṃ vindema api assādanā siyā.
|355.873| Aladdhā tattha assādaṃ vāyasetto apakkami
kākova selaṃ āsajja nibbijjāpema gotamaṃ.
|355.874| Tassa sokaparetassa viṇā kacchā abhassatha
tato so dummano yakkho tatthevantaradhāyathāti.
Padhānasuttaṃ dutiyaṃ.
-----------
The Pali Tipitaka in Roman Character Volume 25 page 408-410.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=355&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=355&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=355&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=355&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=355
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4647
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4647
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com