ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [379] |379.620| 2 Nīce kulamhi jātohaṃ      daliddo appabhojano
                         hīnaṃ kammaṃ mamaṃ āsi           ahosiṃ pupphachaḍḍako.
@Footnote: 1 Yu. abhibhāsanaṃ .   2 Ma. Yu. sīlamābharaṇaṃ .    3 Po. sabalamevaggaṃ.
      |379.621| Jigucchito manussānaṃ          paribhūto ca vambhito
                         nīcaṃ manaṃ karitvāna             vandissaṃ bahukaṃ janaṃ.
      |379.622| Athaddasāsiṃ sambuddhaṃ         bhikkhusaṅghapurakkhataṃ
                         pavisantaṃ mahāvīraṃ               magadhānaṃ puruttamaṃ.
      |379.623| Nikkhipitvāna byābhaṅgiṃ      vandituṃ upasaṅkamiṃ
                         mameva anukampāya             aṭṭhāsi purisuttamo.
      |379.624| Vanditvā satthuno pāde    ekamantaṃ ṭhito tadā
                         pabbajjaṃ ahamāyāciṃ         sabbasattānamuttamaṃ.
      |379.625| Tato kāruṇiko satthā        sabbalokānukampako
                         ehi bhikkhūti maṃ āha           sā me āsūpasampadā.
      |379.626| Sohaṃ eko araññasmiṃ       viharanto atandito
                         akāsiṃ satthu vacanaṃ              yathā maṃ ovadī jino.
      |379.627| Rattiyā paṭhamaṃ yāmaṃ            pubbajātimanussariṃ
                         rattiyā majjhimaṃ yāmaṃ         dibbacakkhuṃ visodhayiṃ 1-
                         rattiyā pacchime yāme        tamokkhandhaṃ padālayiṃ.
      |379.628| Tato ratyā vivasane            suriyassuggamanaṃ pati
                         indo brahmā ca āgantvā     maṃ namassiṃsu pañjalī
      |379.629| namo te purisājañña         namo te purisuttama
                         yassa te āsavā khīṇā       dakkhiṇeyyosi mārisa.
@Footnote: 1 Yu. visodhitaṃ.
      |379.630| Tato disvāna maṃ satthā       devasaṅghapurakkhataṃ
                         sitaṃ pātukaritvāna             imamatthaṃ abhāsatha
      |379.631| tapena brahmacariyena          saññamena damena ca
                         etena brāhmaṇo hoti     etaṃ brāhmaṇamuttamanti.
                                               Sunīto thero.
                                                  Uddānaṃ
                          sīlavā ca sunīto ca            therā dvete mahiddhikā
                          dvādasamhi nipātamhi      gāthāyo catuvīsatīti.
                                     Dvādasakanipāto niṭṭhito.
                                             ---------------
                                    Theragāthāya terasakanipāto
     [380] |380.632| 1 Yāhu raṭṭhe samukkaṭṭho    rañño aṅgassa patthagū 1-
                         svājja dhammesu ukkaṭṭho    soṇo dukkhassa pāragū.
      |380.633| Pañca chinde pañca jahe      pañca cuttari bhāvaye
                         pañcasaṅgātigo bhikkhu         oghatiṇṇoti vuccati.
      |380.634| Unnaḷassa pamattassa         bāhirāsassa bhikkhuno
                         sīlaṃ samādhi paññā ca         pāripūriṃ na gacchati.
      |380.635| Yañhi kiccaṃ tadapaviddhaṃ        akiccaṃ pana kayīrati
@Footnote: 1 Po. Yu. paddhagu. Ma. patthagū.
                          Unnaḷānaṃ pamattānaṃ        tesaṃ vaḍḍhanti āsavā.
      |380.636| Yesañca susamāraddhā         niccaṃ kāyagatā sati
                         akiccante na sevanti         kicce sātaccakārino
                         satānaṃ sampajānānaṃ          atthaṃ gacchanti āsavā.
      |380.637| Ujumaggamhi akkhāte         gacchatha mā nivattatha
                         attanā codayattānaṃ         nibbānamabhihāraye.
      |380.638| Accāraddhamhi viriyamhi       satthā loke anuttaro
                         vīṇopamaṃ karitvāna 1-        dhammaṃ desesi cakkhumā.
                         Tassāhaṃ vacanaṃ sutvā          vihāsiṃ sāsane rato
      |380.639| samathaṃ 2- paṭipādesiṃ          uttamatthassa pattiyā
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
      |380.640| Nekkhamme adhimuttassa       pavivekañca cetaso
                         abyāpajjhādhimuttassa      upādānakkhayassa ca
      |380.641| taṇhakkhayādhimuttassa        asammohañca cetaso
                         disvā āyatanuppādaṃ        sammā cittaṃ vimuccati.
      |380.642| Tassa sammā vimuttassa       santacittassa bhikkhuno
                         katassa paṭicayo natthi         karaṇīyaṃ na vijjati.
      |380.643| Selo yathā ekaghano          vātena na samīrati
                         evaṃ rūpā rasā saddā         gandhā phassā ca kevalā
@Footnote: 1 Ma. Yu. karitvā me .   2 Yu. samataṃ.
      |380.644| Iṭṭhā dhammā aniṭṭhā ca     nappavedhenti tādino
                         ṭhitaṃ cittaṃ visaññuttaṃ          vayañcassānupassatīti.
                                            Soṇo koḷiviso thero.
                                                    Uddānaṃ
                             soṇo koḷiviso thero       ekoyeva mahiddhiko
                             terasamhi nipātamhi         gāthāyo cettha terasāti.
                                          Terasakanipāto niṭṭhito.
                                               ----------------



             The Pali Tipitaka in Roman Character Volume 26 page 358-362. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=379&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=379&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=379&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=379&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=379              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5686              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5686              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :