ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [387] |387.747| 3 Cirarattaṃ vatātāpī          dhammaṃ anuvicintayaṃ
                         samaṃ cittassa nālatthaṃ         pucchaṃ samaṇabrāhmaṇe.
      |387.748| Ko so pāragato 2- loke    ko patto amatogadhaṃ
                         kassa dhammaṃ paṭicchāmi         paramatthavijānanaṃ.
      |387.749| Antovaṅkagato āsiṃ           macchova ghasamāmisaṃ
                         baddho mahindapāsena         vepacityāsuro yathā.
     |387.750| Añchāmi naṃ na muñcāmi       asmā sokapariddavā
                         ko me bandhaṃ muñcaṃ loke     sambodhiṃ vedayissati.
     |387.751| Samaṇaṃ brāhmaṇaṃ vā kaṃ        ādisantaṃ pabhaṅguṇaṃ
                         kassa dhammaṃ paṭicchāmi         jarāmaccupavāhanaṃ.
      |387.752| Vicikicchākaṅkhāgadhitaṃ 3-      sārambhabalasaññutaṃ
                         kodhappattamanatthaddhaṃ         abhijappapadāraṇaṃ.
      |387.753| Taṇhādhanusamuṭṭhānaṃ          dve ca pannarasāyutaṃ
@Footnote: 1 Yu. pārāpariyo .     2 Ma. Yu. pāraṅgato .   3 Ma. vicikicchākaṅkhāganthitaṃ.
@Yu. ...gathitaṃ.
                         Passa orasikaṃ bālaṃ            bhetvāna yadi tiṭṭhati.
      |387.754| Anudiṭṭhīnaṃ appahānaṃ          saṅkappasaratejitaṃ
                         tena viddho pavedhāmi           pattaṃva māluteritaṃ.
      |387.755| Ajjhattaṃ me samuṭṭhāya       khippaṃ pacceti 1- pāpakaṃ
                         chaphassāyatanī kāyo            yattha sarati sabbadā.
      |387.756| Taṃ na passāmi tekicchaṃ         yo me taṃ sallamuddhare
                         nānārajjena satthena         nāññena vicikicchitaṃ.
      |387.757| Ko me asattho avaṇo         sallamabbhantarāpassayaṃ
                         ahiṃsaṃ sabbagattāni            lallaṃ me uddharissati.
     |387.758| Dhammappati hi so seṭṭho       visadosapavāhako
                         gambhīre patitassa me           thalaṃ pāṇiva dassaye.
      |387.759| Rahadehamasmi ogāḷho      ahāriyarajamantike
                         māyāussuyyasārambha        thīnamiddhamapatthaṭe.
      |387.760| Uddhaccameghathanitaṃ              saṃyojanavalāhakaṃ
                         vāhā vahanti kuddiṭṭhiṃ       saṅkappā rāganissitā.
      |387.761| Savanti sabbadhī sotā         latā ubbhijja tiṭṭhati
                         te sote ko nivāreyya        taṃ lataṃ ko hi checchati.
      |387.762| Velaṃ karotha bhadante            sotānaṃ sannivāraṇaṃ
                         mā te manomayo soto        rukkhaṃva sahasā luve.
@Footnote: 1 Ma. Yu. paccati māmakaṃ.
      |387.763| Evaṃ me bhayajātassa            apārā pāramesato
                         tāṇo paññāvudho satthā   isisaṅghanisevito.
      |387.764| Sopāṇaṃ sukataṃ suddhaṃ           dhammasāramayaṃ daḷhaṃ
                         pādāsi vuyhamānassa         mā bhāyīti ca mabravī.
      |387.765| Satipaṭṭhānapāsādaṃ           āruyha paccavekkhisaṃ
                         yantaṃ pubbe amaññissaṃ     sakkāyābhirataṃ pajaṃ.
      |387.766| Yadā ca maggamaddakkhiṃ         nāvāya abhirūhanaṃ
                         anadhiṭṭhāya attānaṃ           titthamaddakkhimuttamaṃ.
      |387.767| Sallaṃ attasamuṭṭhānaṃ          bhavanettipabhāvitaṃ
                         etesaṃ appavattāya           desesi maggamuttamaṃ.
      |387.768| Dīgharattānusayitaṃ                 cirarattapatiṭṭhitaṃ
                         buddho me pānudī gandhaṃ       visadosapavāhanoti.
                                            Telukāni 1- thero.
     [388] |388.769| 4 Passa cittakataṃ bimbaṃ     arukāyaṃ samussitaṃ
                         āturaṃ bahusaṅkappaṃ             yassa natthi dhuvaṃ ṭhiti.
      |388.770| Passa cittakataṃ rūpaṃ               maṇinā kuṇḍalena ca
                         aṭṭhitacena 2- onaddhaṃ        saha vatthehi sobhati.
      |388.771| Alattakakatā pādā           mukhaṃ cuṇṇakamakkhitaṃ
                         alaṃ bālassa mohāya          no ca pāragavesino.
@Footnote: 1 Yu. telakāni .       2 Ma. aṭṭhiṃ tacena.
      |388.772| Aṭṭhapadakatā kesā            nettā añjanamakkhitā
                         alaṃ bālassa mohāya           no ca pāragavesino.
      |388.773| Añjanīva navā cittā          pūtikāyo alaṅkato
                         alaṃ bālassa mohāya           no ca pāragavesino.
      |388.774| Odahi migavo pāsaṃ              nāsādā vākuraṃ migo
                         bhutvā nivāpaṃ gacchāma         kandante migabandhake.
      |388.775| Chinnā pāsā migavassa        nāsādā vākuraṃ migo
                         bhutvā nivāpaṃ gacchāma         socante migaluddake.
            |388.776| Passāmi loke sadhane manusse
                               laddhāna vittaṃ na dadanti mohā.
                               Laddhā dhanaṃ sannicayaṃ karonti
                               bhiyyo ca kāme abhipatthayanti.
            |388.777| Rājā pasayhappaṭhaviṃ vijetvā
                               sasāgarantaṃ mahimāvasanto
                               oraṃ samuddassa atittarūpo
                               pāraṃ samuddassapi patthayetha.
            |388.778| Rājā ca aññe ca bahū manussā
                               avītataṇhā maraṇaṃ upenti
                               ūnāva hutvāna jahanti dehaṃ
                               kāmehi lokamhi na hatthi titti.
            |388.779| Kandantī naṃ ñātī pakiriya kese
                               aho vatā no amarāti cāhu
                               vatthena naṃ pārutaṃ nīharitvā
                               citaṃ samodhāya tato dahanti.
            |388.780| So ḍayhati sūlehi tujjamāno
                               ekena vatthena pahāya bhoge
                               na miyyamānassa bhavanti tāṇā
                               ñātī ca mittā atha vā sahāyā.
            |388.781| Dāyādakā tassa dhanaṃ haranti
                               satto pana gacchati yena kammaṃ
                               na miyyamānaṃ dhanamanveti kiñci
                               puttā ca dārā ca dhanañca raṭṭhaṃ.
             |388.782| Na dīghamāyuṃ labhate dhanena
                                na cāpi vittena jaraṃ vihanti
                               appañhi naṃ jīvitamāhu dhīrā
                               asassataṃ vippariṇāmadhammaṃ.
            |388.783| Addhā 1- daliddā ca phusanti phassaṃ
                               bālo ca dhīro ca tatheva phuṭṭho
                               bālo hi bālyā vadhitova seti
@Footnote: 1 aḍḍhātipi.
                               Dhīro ca na vedhati phassaphuṭṭho.
            |388.784| Tasmā hi paññāva dhanena seyyo
                               yāya vosānamidhādhigacchati
                               abyositattā hi bhavābhavesu
                               pāpāni kammāni karonti mohā.
            |388.785| Upeti gabbhañca parañca lokaṃ
                               saṃsāramāpajja paramparāya
                               tassappapañño abhisaddahanto
                               upeti gabbhañca parañca lokaṃ.
            |388.786| Coro yathā sandhimukhe gahīto
                               sakammunā haññati pāpadhammo
                               evaṃ pajā pecca paramhi loke
                               sakammunā haññati pāpadhammo.
            |388.787| Kāmā hi citrā madhurā manoramā
                               virūparūpena mathenti cittaṃ
                               ādīnavaṃ kāmaguṇesu disvā
                               tasmā ahaṃ pabbajitomhi rāja.
            |388.788| Dumapphalānīva patanti māṇavā
                               daharā ca vuḍḍhā ca sarīrabhedā
                               Etampi disvā pabbajitomhi rāja
                               apaṇṇakaṃ sāmaññameva seyyo.
      |388.789| Saddhāyāhaṃ pabbajito         upeto jinasāsane
                         avajjā mayhaṃ pabbajjā      anaṇo bhuñjāmi bhojanaṃ.
      |388.790| Kāme ādittato disvā      jātarūpāni satthato
                         gabbhe vokkantito dukkhaṃ     nirayesu mahabbhayaṃ.
     |388.791| Etamādīnavaṃ disvā             saṃvegaṃ alabhiṃ tadā
                         sohaṃ viddho tadā santo       sampatto āsavakkhayaṃ.
      |388.792| Pariciṇṇo mayā satthā       kataṃ buddhassa sāsanaṃ
                         ohito garuko bhāro           bhavanetti samūhatā.
      |388.793| Yassa catthāya pabbajito     agārasmā anagāriyaṃ
                         so me attho anuppatto    sabbasaṃyojanakkhayoti.
                                                Raṭṭhapālo thero.



             The Pali Tipitaka in Roman Character Volume 26 page 374-380. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=387&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=387&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=387&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=387&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=387              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7126              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7126              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :