Mahānipātaṃ
1 temiyajātakaṃ 1-
[394] Mā paṇḍiccayaṃ 2- vibhāvaya bālamato bhava sabbapāṇinaṃ
sabbo tañjano ocināyatu evaṃ tava attho bhavissati.
[395] Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi devate
atthakāmāsi me amma hitakāmāsi devate.
[396] Kinnu santaramānova kāsuṃ khaṇasi sārathi
puṭṭho me samma akkhāhi kiṃ kāsuyā karissasi.
[397] Rañño mūgo ca pakkho ca putto jāto acetaso
somhi raññā samajjhittho puttaṃ me nikkhaṇaṃ vane.
[398] |398.1| Na badhiro na mūgosmi na pakkho na ca paṅgulo
adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane
|398.2| urū bāhū ca me passa bhāsitañca suṇohi me
adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane.
[399] Devatā nusi gandhabbo ādū sakko purindado
ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ.
[400] |400.1| Namhi devo na gandhabbo nāpi sakko purindado
kāsirañño ahaṃ putto yaṃ kāsuyā nikhaññasi 3-
@Footnote: 1 Sī. Ma. mūgapakkhajātakaṃ . 2 Yu. paṇḍicciyaṃ . 3 Sī. Yu. nighaññasi.
@nihaññasi itipi.
|400.2| Tassa rañño ahaṃ putto yaṃ tvaṃ sammūpajīvasi
adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane
|400.3| yassa rukkhassa chāyāya nisīdeyya sayeyya vā
na tassa sākhaṃ bhañjeyya mittadubbho 1- hi pāpako
|400.4| yathā rukkho tathā rājā yathā sākhā tathā ahaṃ
yathā chāyūpago poso evaṃ tvamasi sārathi
adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane.
[401] |401.1| Bahutabbhakkho 2- bhavati vippavuttho sakaṅgharā
bahū naṃ upajīvanti yo mittānaṃ na dubbhati.
|401.2| Yaṃ yaṃ janapadaṃ yāti nigame rājadhāniyo
sabbattha pūjito hoti yo mittānaṃ na dubbhati.
|401.3| Nāssa corā pasahanti 3- nātimaññeti khattiyo 4-
sabbe amitte tarati yo mittānaṃ na dubbhati.
|401.4| Akuddho sagharaṃ eti sabhāya paṭinandito
ñātīnaṃ uttamo hoti yo mittānaṃ na dubbhati.
|401.5| Sakkatvā sakkato hoti garu hoti sagāravo
vaṇṇakittibhato hoti yo mittānaṃ na dubbhati.
|401.6| Pūjako labhate pūjaṃ vandako paṭivandanaṃ
yasokittiñca pappoti yo mittānaṃ na dubbhati.
|401.7| Aggi yathā pajjalati devatāva virocati
@Footnote: 1 Sī. Yu. mittadūbho . 2 Ma. pahūtabhakkho . 3 Ma. pasāhanti . 4 Ma. nātibaññanti
@khattiyā.
Siriyā ajjahito hoti yo mittānaṃ na dubbhati.
|401.8| Gāvo tassa pajāyanti khette vuttaṃ virūhati
vuttānaṃ phalamasnāti yo mittānaṃ na dubbhati.
|401.9| Darito pabbatāto vā rukkhato patito naro
cuto patiṭṭhaṃ labhati yo mittānaṃ na dubbhati.
|401.10| Virūḷhamūlasantānaṃ nigrodhamiva māluto
amittā nappasahanti yo mittānaṃ na dubbhati.
[402] Ehi taṃ paṭinessāmi rājaputta sakaṃ gharaṃ
rajjaṃ kārehi bhaddante kiṃ araññe karissasi.
[403] Alaṃ me tena rajjena ñātakena 1- dhanena vā
yaṃ me adhammacariyāya rajjaṃ labbhetha sārathi.
[404] |404.1| Puṇṇapattaṃ maṃ lābhehi 2- rājaputto ito gato
pitā mātā ca me dajjuṃ rājaputta tayī gate.
|404.2| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
tepi attamanā dajjuṃ rājaputta tayī gate.
|404.3| Hatthārohā anīkaṭṭhā rathikā pattikārakā
tepi attamanā dajjuṃ 3- rājaputta tayī gate.
|404.4| Bahuttadhaññā jānapadā negamā ca samāgatā
upayānāni me dajjuṃ rājaputta tayī gate.
[405] |405.1| Pitu mātu cahaṃ catto raṭṭhassa nigamassa ca
@Footnote: 1 Ma. ñātakehi . 2 Sī. Yu. palābhehi . 3 Sī. Yu. tepi dajjuṃ patītā me.
Atho sabbakumārānaṃ natthi mayhaṃ sakaṃ gharaṃ.
|405.2| Anuññāto ahaṃ matyā sañcatto pitarā ahaṃ
eko araññe pabbajito na kāme abhipatthaye.
[406] |406.1| Api ataramānānaṃ phalāsāva samijjhati
vipakkabrahmacariyosmi evaṃ jānāhi sārathi.
|406.2| Api ataramānānaṃ sammadattho vipaccati
vipakkabrahmacariyosmi nikkhanto akutobhayo.
[407] Evaṃ vaggukatho santo vissaṭṭhavacano ca so 1-
kasmā pitu ca mātu ca santike na bhaṇī tadā.
[408] |408.1| Nāhaṃ asandhitā pakkho na badhiro asotatā
nāhaṃ ajivhatā mūgo mā maṃ mūgamadhārayi.
|408.2| Purimaṃ sarāmahaṃ jātiṃ yattha rajjamakārayiṃ
kārayitvā tahiṃ rajjaṃ pāpatthaṃ nirayaṃ bhusaṃ.
|408.3| Vīsatiñceva vassāni tahiṃ rajjamakārayiṃ
asītivassasahassāni nirayamhi apaccasiṃ 2-.
|408.4| Tassa rajjassahaṃ bhīto mā maṃ rajjebhisecayuṃ
tasmā pitu ca mātu ca santike na bhaṇiṃ tadā.
|408.5| Uccaṅke maṃ nisīdetvā pitā atthānusāsati
ekaṃ hanatha bandhatha ekaṃ kharāpaticchakaṃ.
|408.6| Ekaṃ sūlasmi ubbetha iccassa anusāsati
@Footnote: 1 Ma. casi . 2 Ma. apaccisaṃ. Yu. apaccayiṃ.
Tāyāhaṃ pharusaṃ sutvā vācāyo samudīritā.
|408.7| Amūgo mūgavaṇṇena apakkho pakkhasammato
sake muttakarīsasmiṃ acchāhaṃ saṃparipluto.
|408.8| Kasirañca parittañca tañca dukkhena saṃyutaṃ
komaṃ jīvitamāgamma veraṃ kayirātha kenaci.
|408.9| Paññāya ca alābhena dhammassa ca adassanā
komaṃ jīvitamāgamma veraṃ kayirātha kenaci.
|408.10| Api ataramānānaṃ phalāsāva samijjhati
vipakkabrahmacariyosmi evaṃ jānāhi sārathi.
|408.11| Api ataramānānaṃ sammadattho vipaccati
vipakkabrahmacariyosmi nikkhanto akutobhayo.
[409] Ahampi pabbajissāmi rājaputta tavantike
avhayassu maṃ bhaddante pabbajjā mama ruccati.
[410] Rathaṃ niyyādayitvāna anaṇo ehi sārathi
anaṇassa hi pabbajjā etaṃ isībhi vaṇṇitaṃ.
[411] |411.1| Yadeva tyāhaṃ vacanaṃ akaraṃ bhaddamatthu te
tadeva me tvaṃ vacanaṃ yācito kattumarahasi.
|411.2| Idheva tāva acchassu yāva rājānamānaye
appeva te pitā disvā patīto sumano siyā.
[412] |412.1| Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi sārathi
Ahampi daṭṭhukāmosmi pitaraṃ me idhāgataṃ.
|412.2| Ehi samma nivattassu kusalaṃ vajjāsi ñātinaṃ
mātaraṃ pitaraṃ mayhaṃ vutto vajjāsi vandanaṃ.
[413] Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ
sārathi rathamāruyha rājadvāraṃ upāgami.
[414] |414.1| Suññaṃ mātā rathaṃ disvā ekaṃ sārathimāgataṃ
assupuṇṇehi nettehi rodantī naṃ udikkhati
|414.2| ayaṃ so sārathi eti nihantvā mama atrajaṃ.
Nihato nūna me putto paṭhabyā bhūmivaḍḍhano
|414.3| amittā nūna nandanti patītā nūna verino
āgataṃ sārathiṃ disvā nihantvā mama atrajaṃ.
|414.4| Suññaṃ mātā rathaṃ disvā ekaṃ sārathimāgataṃ
assupuṇṇehi nettehi rodantī naṃ paripucchati 1-.
|414.5| Kinnu mūgo kinnu pakkho kinnu so vilapī tadā
nihaññamāno bhūmiyā taṃ me akkhāhi sārathi.
|414.6| Kathaṃ hatthehi pādehi mūgo pakkho vivajjayi
nihaññamāno bhūmiyā taṃ me akkhāhi pucchito.
[415] Akkheyyante ahaṃ ayye dajjāsi abhayaṃ mama
yaṃ me sutaṃ vā diṭṭhaṃ vā rājaputtassa santike.
[416] Abhayaṃ samma te dammi abhīto bhaṇa sārathi
@Footnote: 1 Ma. rodantī paripucchi naṃ.
Yante sutaṃ vā diṭṭhaṃ vā rājaputtassa santike.
[417] |417.1| Na so mūgo na so pakkho visaṭṭhavacano ca so
rajjassa kira so bhīto akarā 1- ālaye bahū.
|417.2| Purimaṃ sarati so jātiṃ yattha rajjamakārayi
kārayitvā tahiṃ rajjaṃ pāpatthaṃ nirayaṃ bhusaṃ.
|417.3| Vīsati ceva vassāni tahiṃ rajjamakārayi
asītivassasahassāni nirayamhi apacci so.
|417.4| Tassa rajjassa so bhīto mā maṃ rajjebhisecayuṃ
tasmā pitu ca mātu ca santike na bhaṇī tadā.
|417.5| Aṅgapaccaṅgasampanno ārohapariṇāhavā
vissaṭṭhavacano pañño magge saggassa tiṭṭhati.
|417.6| Sace tvaṃ daṭṭhukāmāsi rājaputtaṃ tavatrajaṃ
ehi taṃ pāpayissāmi yattha sammati temiyo.
[418] |418.1| Yojayantu rathe asse kacchaṃ nāgāni 2- bandhatha
udīrayantu saṅkhapaṇḍavā nadantu ekapokkharā.
|418.2| Nadantu bherī sannaddhā vaggū nadantu 3- dundubhī
negamā ca maṃ anventu gacchaṃ puttanivādako 4-.
|418.3| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
khippaṃ yānāni yojentu gacchaṃ puttanivādako.
|418.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā
@Footnote: 1 Sī. Yu. akarī . 2 Ma. nāgāna . 3 Ma. vādantu . 4 Ma. nivedako. ito paraṃ
@īdisameva.
Khippaṃ yānāni yojentu gacchaṃ puttanivādako.
|418.5| Samāgatā jānapadā negamā ca samāgatā
khippaṃ yānāni yojentu gacchaṃ puttanivādako.
[419] Asse ca sārathī yutte sindhave sīghavāhane
rājadvāraṃ upāgañchuṃ yuttā deva ime hayā.
[420] Thūlā javena hāyanti kīsā hāyanti thāmasā
kīse thūle vivajjitvā 1- saṃsaṭṭhā yojitā hayā.
[421] |421.1| Tato rājā taramāno yuttamāruyha sandanaṃ
itthāgāraṃ ajjhabhāsi sabbāva anuyātha maṃ.
|421.2| Vālavījanimuṇhīsaṃ khaggaṃ chattañca paṇḍaraṃ
upādhī rathamāruyha suvaṇṇehi alaṅkatā.
|421.3| Tato ca rājā pāyāsi purakkhitvāna sārathiṃ
khippameva upāgañchi yattha sammati temiyo.
[422] |422.1| Tañca disvāna āyantaṃ jalantamiva tejasā
khattasaṅghaparibyūḷhaṃ temiyo etadabravi.
|422.2| Kacci nu tāta kusalaṃ kacci tāta anāmayaṃ
sabbā ca rājakaññāyo arogā mayha mātaro.
[423] Kusalañceva me putta atho putta anāmayaṃ
sabbā ca rājakaññāyo arogā tuyha mātaro.
[424] Kacci amajjapo 2- tāta kacci te suramappiyaṃ
@Footnote: 1 Ma. vivajjetvā 2 Sī. kaccissamajjapo.
Kacci sacce ca dhamme ca dāne te ramatī mano.
[425] Amajjapo ahaṃ putta atho me suramappiyaṃ
atho sacce ca dhamme ca dāne me ramatī mano.
[426] Kacci arogaṃ yoggante kacci vahati vāhanaṃ
kacci te byādhiyo 1- natthi sarīrassupatāpiyā.
[427] Atho arogaṃ yoggaṃ me atho vahati vāhanaṃ
atho me byādhiyo 1- natthi sarīrassupatāpiyā.
[428] Kacci antā ca te phītā majjhe ca bahalā tava
koṭṭhāgārañca kosañca kacci te paṭisaṇṭhitaṃ 2-.
[429] Atho antā ca me phītā majjhe ca bahalā mama
koṭṭhāgārañca kosañca sabbaṃ me paṭisaṇṭhitaṃ 2-.
[430] Svāgatante mahārāja atho te adurāgataṃ
patiṭṭhāpentu 3- pallaṅkaṃ yattha rājā nisakkati.
[431] Idheva te nisinnassa 4- niyate paṇṇasanthare
etto udakamādāya pāde pakkhālayassu te.
[432] Idampi paṇṇakaṃ mayhaṃ randhaṃ rāja aloṇakaṃ
paribhuñja mahārāja pāhuno mesi āgato 5-.
[433] Na cāhaṃ paṇṇakaṃ bhuñje na hetaṃ mayha bhojanaṃ
sālīnaṃ odanaṃ bhuñje sucimaṃsūpasecanaṃ.
[434] Accherakaṃ maṃ paṭibhāti ekakampi rahogataṃ
@Footnote: 1 Ma. byādhayo . 2 Ma. paṭisanthataṃ . 3 Ma. patiṭṭhapentu . 4 Ma. nisindassu.
@5 Ma. mesidhāgato.
Edisaṃ bhuñjamānānaṃ kena vaṇṇo pasīdati.
[435] |435.1| Eko rāja nipajjāmi niyate paṇṇasanthare
tāya me ekaseyyāya rāja vaṇṇo pasīdati.
|435.2| Na ca nettiṃsabandhā me rājarakkhā upaṭṭhitā
tāya me ekaseyyāya rāja vaṇṇo pasīdati.
|435.3| Atītaṃ nānusocāmi nappajappāmanāgataṃ
paccuppannena yāpemi tena vaṇṇo pasīdati.
|435.4| Anāgatappajappāya atītassānusocanā
etena bālā sussanti naḷova harito luto.
[436] |436.1| Hatthānīkaṃ rathānīkaṃ asse pattiñca cammino 1-
nivesanāni rammāni ahaṃ putta dadāmi te.
|436.2| Itthāgārañca te dammi sabbālaṅkārabhūsitaṃ
tā putta paṭipajjassu tvaṃ no rājā bhavissasi.
|436.3| Kusalā naccagītassa sikkhitā cāturitthiyo
kāme taṃ ramayissanti kiṃ araññe karissasi.
|436.4| Paṭirājūhi te kaññā ānayissaṃ alaṅkatā
tāsu putte janetvāna atha pacchā pabbajissasi.
|436.5| Yuvā ca daharo cāpi 2- paṭhamuppattito 3- susū
rajjaṃ kārehi bhaddante kiṃ araññe karissasi.
[437] |437.1| Yuvā care brahmacariyaṃ brahmacārī yuvā siyā
@Footnote: 1 Ma. pattī ca vammino. ito paraṃ īdisameva . 2 Ma. cāsi . 3 Ma. paṭhamuppattiko.
@ito paraṃ īdisameva.
Daharassa hi pabbajjā etaṃ isībhi vaṇṇitaṃ.
|437.2| Yuvā care brahmacariyaṃ brahmacārī yuvā siyā
brahmacariyaṃ carissāmi nāhaṃ rajjenamatthiko.
|437.3| Passāmi vohaṃ daharaṃ ammatāta vadannaraṃ
kicchāladdhaṃ piyaṃ puttaṃ apatvāva jaraṃ mataṃ.
|437.4| Passāmi vohaṃ dahariṃ kumāriṃ cārudassaniṃ
navavaṃsakalīraṃva paluttaṃ 1- jīvitakkhayaṃ 2-.
|437.5| Daharāpi hi mīyanti narā ca atha nāriyo
tattha ko vissase poso daharomhīti jīvite.
|437.6| Yassa ratyā vivasāne āyu appataraṃ siyā
appodakeva macchānaṃ kinnu komārakaṃ tahiṃ.
|437.7| Niccamabbhāhato loko niccañca parivārito
amoghāsu vajantīsu kiṃ maṃ rajjebhisiñcasi.
[438] Kenamabbhāhato loko kena ca parivārito
kāyo amoghā gacchanti taṃ me akkhāhi pucchito.
[439] |439.1| Maccunābbhāhato loko jarāya parivārito
ratyo amoghā gacchanti evaṃ jānāhi khattiya.
|439.2| Yathāpi tante vītante 3- yaṃ yadevopavuyhati 4-
appakaṃ hoti vetabbaṃ evaṃ maccāna jīvitaṃ.
|439.3| Yathā vārivaho pūro gacchaṃ na 5- parivattati
@Footnote: 1 Ma. paluggaṃ . 2 Sī. Yu. jīvitakkhaye . 3 Ma. vitate . 4 Ma. yaṃ yadevūpaviyyati.
@Sī. Yu. yaṃ yaṃ devūpaviyyati . 5 Ma. nupanivattati.
Evamāyu manussānaṃ gacchaṃ na parivattati 1-.
|439.4| Yathā vārivaho pūro vahe rukkhepakūlaje
evaṃ jarāya maraṇena vuyhante sabbapāṇino.
[440] |440.1| Hatthānīkaṃ rathānīkaṃ asse pattiñca cammino
nivesanāni rammāni ahaṃ putta dadāmi te.
|440.2| Itthāgārañca te dammi sabbālaṅkārabhūsitaṃ
tā putta paṭipajjassu tvaṃ no rājā bhavissasi.
|440.3| Kusalā naccagītassa sikkhitā cāturitthiyo
kāme taṃ ramayissanti kiṃ araññe karissasi.
|440.4| Paṭirājūhi te kaññā ānayissaṃ alaṅkatā
tāsu putte janetvāna atha pacchā pabbajissasi.
|440.5| Yuvā ca daharo cāpi paṭhamuppattito susū
rajjaṃ kārehi bhaddante kiṃ araññe karissasi.
|440.6| Koṭṭhāgārañca kosañca vāhanāni balāni ca
nivesanāni rammāni ahaṃ putta dadāmi te.
|440.7| Gomaṇḍalaparibyūḷho dāsīsaṅghapurakkhito 2-
rajjaṃ kārehi bhaddante kiṃ araññe karissasi.
[441] |441.1| Kiṃ maṃ dhanena khiyyetha 3- kiṃ bhariyāya marissati
kiṃ yobbanena jiṇṇena 4- yaṃ jarāyābhibhuyyati.
|441.2| Tattha kā nandi kā khiḍḍā kā rati kā dhanesanā
@Footnote: 1 Ma. nupanivattati . 2 Ma. ...purakkhato. aparaṃpi īdisameva . 3 Ma. kiṃ dhanena
@yaṃ khīyetha. Sī. kiṃ dhanena yaṃ jīyetha . 4 Sī. Yu. ciṇṇena.
Kiṃ me puttehi dārehi rāja muttosmi bandhanā.
|441.3| Yohaṃ 1- evaṃ pajānāmi maccu me nappamajjati
antakenādhipannassa kā rati kā dhanesanā.
|441.4| Phalānamiva pakkānaṃ niccaṃ patanato bhayaṃ
evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ.
|441.5| Sāyameke na dissanti pāto diṭṭhā bahū janā
pāto eke na dissanti sāyaṃ diṭṭhā bahū janā.
|441.6| Ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve
na hi no saṅgarantena mahāsenena maccunā.
|441.7| Corā dhanassa patthenti rāja muttosmi bandhanā
ehi rāja nivattassu nāhaṃ rajjena matthikoti.
Temiyajātakaṃ paṭhamaṃ.
-------
The Pali Tipitaka in Roman Character Volume 28 page 153-165.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=394&items=48
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=394&items=48&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=394&items=48
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=28&item=394&items=48
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=28&i=394
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=1
Contents of The Tipitaka Volume 28
http://84000.org/tipitaka/read/?index_28
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]