ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                                Dutiyasaṅghādisesaṃ
     [35]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  vesāliyaṃ
aññatarassa   licchavissa   pajāpatī   aticārinī   hoti   .   athakho   so
@Footnote: 1 Ma. Yu. kammakāro. 2 Ma. Yu. saṅghādisesanti. 3 Ma. Yu. bhikkhuniyoti na
@dissati.
Licchavī  taṃ  itthiṃ  etadavoca sādhu viramāhi anatthaṃ kho te karissāmīti 1-.
Evaṃpi  2-  sā vuccamānā na ādiyi. Tena kho pana samayena vesāliyaṃ 3-
licchavigaṇo sannipatito hoti kenacideva karaṇīyena.
     {35.1} Athakho so licchavī te licchavino etadavoca ekaṃ me ayyā 4-
itthiṃ   anujānāthāti   .  kā  nāma  sāti  .  mayhaṃ  pajāpatī  aticarati
taṃ   ghātessāmīti   .  jānāhīti  .  assosi  kho  sā  itthī  sāmiko
kira   maṃ   ghātetukāmoti   varabhaṇḍaṃ  ādāya  sāvatthiṃ  gantvā  titthiye
upasaṅkamitvā   pabbajjaṃ   yāci   .  titthiyā  na  icchiṃsu  pabbājetuṃ .
Bhikkhuniyo   upasaṅkamitvā   pabbajjaṃ   yāci   .   bhikkhuniyopi  na  icchiṃsu
pabbājetuṃ   .   thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   bhaṇḍakaṃ  dassetvā
pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.
     {35.2}  Athakho  so  licchavī  taṃ  itthiṃ gavesanto sāvatthiṃ gantvā
bhikkhunīsu  pabbajitaṃ  disvā  5-  yena  rājā  pasenadi kosalo tenupasaṅkami
upasaṅkamitvā   rājānaṃ  pasenadiṃ  kosalaṃ  etadavoca  pajāpatī  me  deva
varabhaṇḍaṃ   ādāya   sāvatthiṃ   anuppattā   taṃ   devo  anujānātūti .
Tenahi    bhaṇe   vicinitvā   ācikkhāti   .   diṭṭhā   deva   bhikkhunīsu
pabbajitāti   .   sace   bhaṇe   bhikkhunīsu   pabbajitā   na   sā  labbhā
kiñci   kātuṃ   svākkhāto   [6]-   dhammo   caratu  brahmacariyaṃ  sammā
dukkhassa   antakiriyāyāti   .   athakho   so   licchavī   ujjhāyati  khīyati
@Footnote: 1 Ma. Yu. karissāmāti. 2 Ma. Yu. evaṃ-pi vuccamānā nādiyi. 3 Ma. Yu. vesāliyā.
@4 Ma. Yu. ayyo. 5 Ma. Yu. disvāna. 6 Ma. Yu. bhagavatā.
Vipāceti   kathaṃ  hi  nāma  bhikkhuniyo  coriṃ  pabbājessantīti  .  assosuṃ
kho     bhikkhuniyo     tassa     licchavissa    ujjhāyantassa    khīyantassa
vipācentassa  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   ayyā   thullanandā   coriṃ
pabbājessatīti   .  athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ
.pe.  saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī  coriṃ  pabbājetīti 1-.
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
thullanandā   bhikkhunī   coriṃ   pabbājessati   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {35.3}  yā  pana  bhikkhunī  jānaṃ coriṃ vajjhaviditaṃ 2- anapaloketvā
rājānaṃ  vā  saṅghaṃ  vā  gaṇaṃ  vā  pūgaṃ  vā  seṇiṃ  vā  aññatra kappā
vuṭṭhāpeyya     ayampi     bhikkhunī    paṭhamāpattikaṃ    dhammaṃ    āpannā
nissāraṇīyaṃ saṅghādisesanti.
     [36]   Yā   panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   jānāti  nāma  sāmaṃ  vā
jānāti   aññe   vā   tassā   ārocenti  sā  vā  āroceti .
Coro  3-  nāma  yā  pañcamāsakaṃ  vā  atirekapañcamāsakaṃ  vā  agghanakaṃ
adinnaṃ  theyyasaṅkhātaṃ  ādiyati  esā  corī  nāma  .  vajjhā  nāma  yaṃ
katvā   vajjhappattā  hoti  .  viditā  nāma  aññehi  manussehi  ñātā
@Footnote: 1 Yu. pabbājesīti .  2 Ma. Yu. vajjhaṃ viditaṃ .  3 Ma. Yu. corī.
Hoti   vajjhā   esāti   .   anapaloketvāti   anāpucchā  .  rājā
nāma   yattha   rājā   anusāsati   rājā   apaloketabbo   .  saṅgho
nāma   bhikkhunīsaṅgho   vuccati   bhikkhunīsaṅgho   apaloketabbo   .   gaṇo
nāma    yattha    gaṇo   anusāsati   gaṇo   apaloketabbo   .   pūgo
nāma    yattha    pūgo   anusāsati   pūgo   apaloketabbo   .   seṇi
nāma   yattha   seṇi   anusāsati   seṇi   apaloketabbo   .   aññatra
kappāti   ṭhapetvā   kappaṃ   .   kappaṃ  nāma  dve  kappāni  titthiyesu
vā   pabbajitā   hoti   aññāsu   vā  bhikkhunīsu  pabbajitā  .  aññatra
kappā   vuṭṭhāpessāmīti   gaṇaṃ   vā   ācariniṃ   vā  pattaṃ  vā  cīvaraṃ
vā   pariyesati   sīmaṃ   vā   sammannati   āpatti   dukkaṭassa   ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
upajjhāyāya    āpatti   saṅghādisesassa   gaṇassa   ca   ācariniyā   ca
āpatti dukkaṭassa.
     [37]   Ayampīti   purimaṃ   upādāya   vuccati   .  paṭhamāpattikanti
saha    vatthujjhācārā    āpajjati   asamanubhāsanāya   .   nissāraṇīyanti
saṅghamhā    nissāriyati   .   saṅghādisesoti   .pe.   tenapi   vuccati
saṅghādisesoti 1-.
     [38]    Coriyā    corīsaññā    aññatra   kappā   vuṭṭhāpeti
āpatti    saṅghādisesassa   .   coriyā   vematikā   aññatra   kappā
vuṭṭhāpeti   āpatti   dukkaṭassa   .   coriyā   acorīsaññā   aññatra
@Footnote: 1 Ma. Yu. saṅghādisesanti.
Kappā    vuṭṭhāpeti   anāpatti   .   acoriyā   corīsaññā   āpatti
dukkaṭassa   .   acoriyā   vematikā   āpatti  dukkaṭassa  .  acoriyā
acorīsaññā anāpatti.
     [39]   Anāpatti  ajānantī  vuṭṭhāpeti  apaloketvā  vuṭṭhāpeti
kappakataṃ vuṭṭhāpeti ummattikāya ādikammikāyāti.
                                     -------



             The Pali Tipitaka in Roman Character Volume 3 page 26-30. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=35&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=35&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=35&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=35&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=35              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10964              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10964              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :