Ārāmavaggassa dasamasikkhāpadaṃ
[361] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā
bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi .
Athakho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami . sā bhikkhunī
vissaramakāsi . bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etadavocuṃ kissa
tvaṃ ayye vissaramakāsīti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ
ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ
purisena saddhiṃ ekenekā bhedāpessatīti .pe. saccaṃ kira bhikkhave
bhikkhuniyo pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā
Bhedāpetīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi
nāma bhikkhave bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā
bhedāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
{361.1} yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā
anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā
bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya
vā bandhāpeyya vā mocāpeyya vā pācittiyanti.
[362] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ
imasmiṃ atthe adhippetā bhikkhunīti . pasākhaṃ nāma adhonābhi
ubbhajānumaṇḍalaṃ . jātanti tattha jātaṃ . gaṇḍo nāma yo
koci gaṇḍo . ruhitaṃ nāma yaṅkiñci vaṇaṃ 2- . anapaloketvāti
anāpucchā . saṅgho nāma bhikkhunīsaṅgho vuccati . gaṇo nāma
sambahulā bhikkhuniyo vuccanti . puriso nāma manussapuriso na
yakkho na peto na tiracchānagato viññū paṭibalo dūsetuṃ .
Saddhinti ekato . ekenekāti puriso ceva hoti bhikkhunī ca .
Bhindāti āṇāpeti āpatti dukkaṭassa bhinne āpatti
pācittiyassa . phālehīti āṇāpeti āpatti dukkaṭassa phālite
@Footnote: 1 Ma. Yu. bhedāpesīti. 2 Ma. Yu. yaṅkiñci vaṇo. yo koci vaṇoti pāṭhena bhavitabbaṃ.
Āpatti pācittiyassa . dhovāti āṇāpeti āpatti dukkaṭassa dhote 1-
āpatti pācittiyassa . ālimpāti āṇāpeti āpatti dukkaṭassa
ālitte 2- āpatti pācittiyassa . bandhāti 3- āṇāpeti āpatti
dukkaṭassa baddhe āpatti pācittiyassa . mocehīti āṇāpeti
āpatti dukkaṭassa mutte āpatti pācittiyassa.
[363] Anāpatti apaloketvā bhedāpeti vā phālāpeti vā
dhovāpeti vā ālimpāpeti vā bandhāpeti vā mocāpeti vā
yā kāci viññū dutiyā [4]- hoti ummattikāya ādikammikāyāti.
Ārāmavaggo chaṭṭho.
----------
The Pali Tipitaka in Roman Character Volume 3 page 194-196.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=361&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=361&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=361&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=361&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=361
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11725
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11725
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com