Gabbhinīvaggassa tatiyasikkhāpadaṃ
[372] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo
dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti .
Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ
vā . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo dve vassāni chasu
dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantīti .pe. saccaṃ
kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ
sikkhamānaṃ vuṭṭhāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā
Kathaṃ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu
asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ
vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi anujānāmi bhikkhave sikkhamānāya dve vassāni chasu
dhammesu sikkhāsammatiṃ dātuṃ . evañca pana bhikkhave dātabbā .
Tāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo ahaṃ ayye itthannāmā itthannāmāya ayyāya
sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ 1-
yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattāya
bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
{372.1} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ
yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya sikkhamānāya
dve vassāni chasu dhammesu sikkhāsammatiṃ dadeyya. Esā ñatti.
{372.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ
yācati . saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu
sikkhāsammatiṃ deti . yassā ayyāya khamati itthannāmāya sikkhamānāya
dve vassāni chasu dhammesu sikkhāsammatiyā dānaṃ sā tuṇhassa
@Footnote: 1 Ma. Yu. sikkhāsammutiṃ sabbattha evameva dissati.
Yassā nakkhamati sā bhāseyya.
{372.3} Dinnā saṅghena itthannāmāya sikkhamānāya dve
vassāni chasu dhammesu sikkhāsammati . khamati saṅghassa tasmā tuṇhī .
Evametaṃ dhārayāmīti.
{372.4} Sā sikkhamānā evaṃ vadehīti vattabbā pāṇātipātā
veramaṇiṃ dve vassāni avītikkamasamādānaṃ 1- samādiyāmi adinnādānā
veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi abrahmacariyā
veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi musāvādā veramaṇiṃ
dve vassāni avītikkamasamādānaṃ samādiyāmi surāmerayamajjapamādaṭṭhānā
veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi vikālabhojanā veramaṇiṃ
dve vassāni avītikkamasamādānaṃ samādiyāmīti.
{372.5} Athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā
dubbharatāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ
vuṭṭhāpeyya pācittiyanti.
[373] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ
imasmiṃ atthe adhippetā bhikkhunīti . dve vassānīti dve saṃvaccharāni.
Asikkhitasikkhā nāma sikkhā vā na dinnā hoti dinnā vā
sikkhā kupitā . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti
gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ
vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi
@Footnote: 1 Ma. Yu. avītikkamma samādānaṃ sabbattha evameva dissati.
Kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti
pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
[374] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti
pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti
pācittiyassa . dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti
pācittiyassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa .
Adhammakamme vematikā āpatti dukkaṭassa . adhammakamme
adhammakammasaññā āpatti dukkaṭassa.
[375] Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ
vuṭṭhāpeti ummattikāya ādikammikāyāti.
---------
The Pali Tipitaka in Roman Character Volume 3 page 199-202.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=372&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=372&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=372&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=372&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=372
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11747
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11747
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com