![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{1077} Tatiye. Sikkhāsammatiṃ dātunti kasmā dāpeti. Mātugāmo nāma lolo hoti dve vassāni chasu dhammesu asikkhitvā sīlāni pūrayamāno kilamati sikkhitvā pana pacchā na kilamissati nittharissatīti dāpesi. {1079} Pāṇātipātā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmīti yaṃ yaṃ pāṇātipātā veramaṇīti paññattaṃ sikkhāpadaṃ taṃ pāṇātipātā veramaṇīsikkhāpadaṃ dve vassāni avītikkamitabbasamādānaṃ katvā samādiyāmīti attho. Esa nayo sabbattha. Imā cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva. Na etāsu asikkhitā upasampādetabbā. Tatiyaṃ.The Pali Atthakatha in Roman Book 2 page 558. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11747 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11747 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]