ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                            Dasamasaṅghādisesaṃ
     [85]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vadeti   saṃsaṭṭhā  va
ayye   tumhe   viharatha   mā   tumhe   nānā  viharittha  santi  saṅghe
aññāpi   bhikkhuniyo   evācārā  evaṃsaddā  evaṃsilokā  bhikkhunīsaṅghassa
@Footnote: 1 Ma. Yu. khittacittānaṃ vedanaṭṭānanti pāṭhadvayaṃ na dissati.

--------------------------------------------------------------------------------------------- page58.

Vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā 1- dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti. {85.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā [2]- saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha .pe. viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu yā pana bhikkhunī evaṃ @Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ. 2 Ma. bhikkhunī.

--------------------------------------------------------------------------------------------- page59.

Vadeyya saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā 1- dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti. {85.2} Sā bhikkhunī bhikkhunīhi evamassa vacanīyā māyye evaṃ avaca saṃsaṭṭhā va ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṅgho na kiñci āha tumheyeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. @Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ.


             The Pali Tipitaka in Roman Character Volume 3 page 57-59. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=85&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=85&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11104              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11104              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :