ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [136]  Kathaṃ  bahiddhāvuṭṭhānavivaṭṭane  paññā  gotrabhūñāṇaṃ  1- .
Uppādaṃ     abhibhuyyatīti     gotrabhū    pavattaṃ    abhibhuyyatīti    gotrabhū
nimittaṃ   abhibhuyyatīti   gotrabhū   āyuhanaṃ   abhibhuyyatīti   gotrabhū  paṭisandhiṃ
abhibhuyyatīti     gotrabhū     gatiṃ     abhibhuyyatīti     gotrabhū    nibbattiṃ
abhibhuyyatīti   gotrabhū   upapattiṃ   abhibhuyyatīti   gotrabhū  jātiṃ  abhibhuyyatīti
gotrabhū   jaraṃ   abhibhuyyatīti   gotrabhū  byādhiṃ  abhibhuyyatīti  gotrabhū  maraṇaṃ
abhibhuyyatīti   gotrabhū   sokaṃ   abhibhuyyatīti   gotrabhū  paridevaṃ  abhibhuyyatīti
gotrabhū     upāyāsaṃ     abhibhuyyatīti    gotrabhū    bahiddhāsaṅkhāranimittaṃ
abhibhuyyatīti   gotrabhū   anuppādaṃ   pakkhandatīti   gotrabhū   .pe.  nirodhaṃ
nibbānaṃ    pakkhandatīti    gotrabhū    uppādaṃ    abhibhuyyitvā   anuppādaṃ
pakkhandatīti    gotranabhū   pavattaṃ   abhibhuyyitvā   appavattaṃ    pakkhandatīti
gotrabhū   nimittaṃ   abhibhuyyitvā   animittaṃ   pakkhandatīti   gotrabhū  .pe.
Bahiddhāsaṅkhāranimittaṃ     abhibhuyyitvā    nirodhaṃ    nibbānaṃ    pakkhandatīti
gotrabhū.
     [137]    Uppādā    vuṭṭhātīti   gotrabhū   pavattā   vuṭṭhātīti
gotrabhū     nimittā     vuṭṭhātīti    gotrabhū    āyuhanā    vuṭṭhātīti
gotrabhū   paṭisandhiyā   vuṭṭhātīti   gotrabhū   gatiyā   vuṭṭhātīti  gotrabhū
@Footnote: 1 Ma. gotrabhuñāṇaṃ. evamuparipi.
Nibbattiyā    vuṭṭhātīti    gotrabhū    upapattiyā    vuṭṭhātīti   gotrabhū
jātiyā   vuṭṭhātīti   gotrabhū   jarāya   vuṭṭhātīti   gotrabhū  byādhimhā
vuṭṭhātīti    gotrabhū   maraṇā   vuṭṭhātīti   gotrabhū   sokā   vuṭṭhātīti
gotrabhū    paridevā    vuṭṭhātīti    gotrabhū    upāyāsā    vuṭṭhātīti
gotrabhū     bahiddhāsaṅkhāranimittā     vuṭṭhātīti    gotrabhū    anuppādaṃ
pakkhandatīti     gotrabhū    appavattaṃ    pakkhandatīti    gotrabhū    .pe.
Nirodhaṃ    nibbānaṃ    pakkhandatīti   gotrabhū   uppādā   vuṭṭhitvā   1-
anuppādaṃ    pakkhandatīti    gotrabhū    pavattā    vuṭṭhitvā    appavattaṃ
pakkhandatīti    gotrabhū    nimittā    vuṭṭhitvā    animittaṃ    pakkhandatīti
gotrabhū    āyuhanā    vuṭṭhitvā    anāyuhanaṃ    pakkhandatīti    gotrabhū
paṭisandhiyā    vuṭṭhitvā    appaṭisandhiṃ    pakkhandatīti    gotrabhū   gatiyā
vuṭṭhitvā     agatiṃ    pakkhandatīti    gotrabhū    nibbattiyā    vuṭṭhitvā
anibbattiṃ    pakkhandatīti    gotrabhū    upapattiyā   vuṭṭhitvā   anupapattiṃ
pakkhandatīti     gotrabhū    jātiyā    vuṭṭhitvā    ajātiṃ    pakkhandatīti
gotrabhū   jarāya   vuṭṭhitvā   ajaraṃ   pakkhandatīti   gotrabhū   byādhimhā
vuṭṭhitvā    abyādhiṃ   pakkhandatīti   gotrabhū   maraṇā   vuṭṭhitvā   amataṃ
pakkhandatīti   gotrabhū   sokā   vuṭṭhitvā   asokaṃ   pakkhandatīti  gotrabhū
paridevā    vuṭṭhitvā    aparidevaṃ    pakkhandatīti   gotrabhū   upāyāsā
vuṭṭhitvā    anupāyāsaṃ    pakkhandatīti    gotrabhū   bahiddhāsaṅkhāranimittā
vuṭṭhitvā     nirodhaṃ     nibbānaṃ    pakkhandatīti    gotrabhū    uppādā
@Footnote: 1 Ma. Yu. vuṭṭhahitvā. evamuparipi.
Vivaṭṭatīti     gotrabhū     pavattā     vivaṭṭatīti     gotrabhū    .pe.
Bahiddhāsaṅkhāranimittā    vivaṭṭatīti    gotrabhū    anuppādaṃ    pakkhandatīti
gotrabhū    appavattaṃ   pakkhandatīti   gotrabhū   .pe.   nirodhaṃ   nibbānaṃ
pakkhandatīti    gotrabhū    uppādā   vivaṭṭitvā   anuppādaṃ   pakkhandatīti
gotrabhū   pavattā   vivaṭṭitvā   appavattaṃ   pakkhandatīti  gotrabhū  .pe.
Bahiddhāsaṅkhāranimittā     vivaṭṭitvā    nirodhaṃ    nibbānaṃ    pakkhandatīti
gotrabhū.
     [138]    Kati    gotrabhūdhammā    samathavasena   uppajjanti   kati
gotrabhūdhammā   vipassanāvasena   uppajjanti  1-  .  aṭṭha  gotrabhūdhammā
samathavasena     uppajjanti     dasa     gotrabhūdhammā     vipassanāvasena
uppajjanti.
     [139]   Katame   aṭṭha  gotrabhūdhammā  samathavasena  uppajjanti .
Paṭhamajjhānaṃ   paṭilābhatthāya   nīvaraṇe   abhibhuyyatīti   gotrabhū   dutiyajjhānaṃ
paṭilābhatthāya     vitakkavicāre     abhibhuyyatīti    gotrabhū    tatiyajjhānaṃ
paṭilābhatthāya   pītiṃ   abhibhuyyatīti   gotrabhū   catutthajjhānaṃ   paṭilābhatthāya
sukhadukkhe      abhibhuyyatīti      gotrabhū      ākāsānañcāyatanasamāpattiṃ
paṭilābhatthāya     rūpasaññaṃ     paṭighasaññaṃ     nānattasaññaṃ     abhibhuyyatīti
gotrabhū viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya
ākāsānañcāyatanasaññaṃ     abhibhuyyatīti     gotrabhū     ākiñcaññāyatana-
samāpattiṃ      paṭilābhatthāya      viññāṇañcāyatanasaññaṃ      abhibhuyyatīti
@Footnote: 1 Po. uppajjantīti.
Gotrabhū          nevasaññānāsaññāyatanasamāpattiṃ         paṭilābhatthāya
ākiñcaññāyatanasaññaṃ      abhibhuyyatīti      gotrabhū      ime     aṭṭha
gotrabhūdhammā samathavasena uppajjanti.
     [140]  Katame  dasa  gotrabhūdhammā  vipassanāvasena  uppajjanti .
Sotāpattimaggaṃ      paṭilābhatthāya      uppādaṃ      pavattaṃ     nimittaṃ
āyuhanaṃ    paṭisandhiṃ    gatiṃ    nibbattiṃ   upapattiṃ   jātiṃ   jaraṃ   byādhiṃ
maraṇaṃ    sokaṃ    paridevaṃ   upāyāsaṃ   bahiddhāsaṅkhāranimittaṃ   abhibhuyyatīti
gotrabhū     sotāpattiphalasamāpattatthāya     uppādaṃ    pavattaṃ    nimittaṃ
āyuhanaṃ   paṭisandhiṃ   abhibhuyyatīti   gotrabhū   sakadāgāmimaggaṃ  paṭilābhatthāya
.pe.            sakadāgāmiphalasamāpattatthāya           anāgāmimaggaṃ
paṭilābhatthāya          anāgāmiphalasamāpattatthāya          arahattamaggaṃ
paṭilābhatthāya    uppādaṃ    pavattaṃ    nimittaṃ   āyuhanaṃ   paṭisandhiṃ   gatiṃ
nibbattiṃ    upapattiṃ    jātiṃ    jaraṃ    byādhiṃ   maraṇaṃ   sokaṃ   paridevaṃ
upāyāsaṃ        bahiddhāsaṅkhāranimittaṃ        abhibhuyyatīti       gotrabhū
arahattaphalasamāpattatthāya        suññatavihārasamāpattatthāya        [1]-
uppādaṃ    pavattaṃ    nimittaṃ   āyuhanaṃ   paṭisandhiṃ   abhibhuyyatīti   gotrabhū
ime dasa gotrabhūdhammā vipassanāvasena uppajjanti.
     [141]  Kati  gotrabhūdhammā  kusalā  kati  akusalā kati abyākatā.
Paṇṇarasa   gotrabhūdhammā   kusalā   tayo  gotrabhūdhammā  abyākatā  natthi
gotrabhūdhammā akusalā.
@Footnote: 1 sabbapotthake animittavihārasamāpattatthāyāti dissati.
     [142] Sāmisañca nirāmisaṃ                   paṇihitañca appaṇihitaṃ
                saññuttañca visaññuttaṃ 1-     vuṭṭhitañca avuṭṭhitaṃ
                aṭṭha samādhissa paccayā            dasa ñāṇassa gocarā
                aṭṭhārasa gotrabhūdhammā            tiṇṇaṃ vimokkhāna paccayā
                ime aṭṭhārasākārā                paññāyassa pariccitā
                kusalo vivaṭṭe vuṭṭhāne             nānādiṭṭhīsu na kampatīti.
Taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 95-99. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=136&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=136&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=136&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=136&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=136              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6559              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6559              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :