ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                  Yuganaddhavagge yuganaddhakathā
     [534]    Evamme   sutaṃ   ekaṃ   samayaṃ   āyasmā   ānando
kosambiyaṃ    viharati   ghositārāme   tatra   kho   āyasmā   ānando
bhikkhū   āmantesi  āvusoti  6-  āvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paccassosuṃ   āyasmā   ānando   etadavoca   yo   hi
koci   āvuso   bhikkhu   vā   bhikkhunī  vā  mama  santike  arahattaṃ  7-
byākaroti    sabbaso    catūhi    maggehi   etesaṃ   vā   aññatarena
katamehi catūhi.
     {534.1}  Idhāvuso  bhikkhu  samathapubbaṅgamaṃ  vipassanaṃ  bhāveti  tassa
samathapubbaṅgamaṃ   vipassanaṃ   bhāvayato   maggo   sañjāyati   so  taṃ  maggaṃ
āsevati   bhāveti   bahulīkaroti   tassa  taṃ  maggaṃ  āsevato  bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {534.2}  Puna  caparaṃ  āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti
tassa    vipassanāpubbaṅgamaṃ   samathaṃ   bhāvayato   maggo   sañjāyati   so
@Footnote: 1 Ma. ñāṇadiṭṭhī. 2 Yu. indriyavimokkha .... 3 Ma. nikāyadharehi.
@4 Ma. asamo paṭhamo pavaro. Yu. asamo paṭhamo varo ca vaggoti. 5 Sī. varavaggoti.
@6 Ma. āvuso bhikkhavoti. Yu. āvuso bhikkhaveti. 7 Ma. arahattapattaṃ. Yu.
@arahattapattī. evaṃmuparipi.
Taṃ   maggaṃ   āsevati   bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ  āsevato
bhāvayato      bahulīkaroto      saññojanāni      pahīyanti     anusayā
byantīhonti.
     {534.3}   Puna  caparaṃ  āvuso  bhikkhu  samathavipassanaṃ  yuganaddhaṃ  1-
bhāveti   tassa   taṃ   samathavipassanaṃ  yuganaddhaṃ  bhāvayato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {534.4}  Puna  caparaṃ  āvuso bhikkhuno dhammuddhaccāviggahitamānasaṃ 2-
hoti   so   āvuso   samayo   yantaṃ   cittaṃ   ajjhattaññeva  santiṭṭhati
sannisīdati    ekodi    hoti    samādhiyati    tassa   maggo   sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato      bahulīkaroto      saññojanāni      pahīyanti     anusayā
byantīhonti   .   yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī  vā  mama
santike    arahattaṃ    byākaroti    sabbaso   imehi   catūhi   maggehi
etesaṃ vā aññatarenāti.



             The Pali Tipitaka in Roman Character Volume 31 page 432-433. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=534&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=534&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=534&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=534&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=534              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :