ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [542]    Kathaṃ   dhammuddhaccāviggahitamānasaṃ   hoti   .   aniccato
manasikaroto    obhāso    uppajjati    obhāso    dhammoti   obhāsaṃ
āvajjati   tato   vikkhepo   uddhaccantena   uddhaccena  viggahitamānaso
aniccato   1-   upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti   dukkhato  upaṭṭhānaṃ
yathābhūtaṃ    nappajānāti    anattato   upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti
tena   vuccati   dhammuddhaccāviggahitamānasaṃ   2-  hoti  so  samayo  yantaṃ
cittaṃ     ajjhattaññeva     santiṭṭhati     sannisīdati    ekodi    hoti
@Footnote: 1 Sī. avijjato. 2 Ma. Yu. ... mānaso. evamuparipi.
Samādhiyati   tassa   maggo   sañjāyatīti   kathaṃ   maggo  sañjāyati  .pe.
Evaṃ    maggo    sañjāyati    .pe.    evaṃ   saññojanāni   pahīyanti
anusayā    byantīhonti    aniccato    manasikaroto    ñāṇaṃ   uppajjati
pīti    uppajjati    passaddhi    uppajjati   sukhaṃ   uppajjati   adhimokkho
uppajjati   paggāho   1-   uppajjati   upaṭṭhānaṃ   uppajjati  upekkhā
uppajjati     nikkanti     uppajjati     nikkanti    dhammoti    nikkantiṃ
āvajjati  tato  vikkhepo  uddhaccantena  2-  uddhaccena  viggahitamānaso
aniccato    upaṭṭhānaṃ    yathābhūtaṃ    nappajānāti    dukkhato   upaṭṭhānaṃ
yathābhūtaṃ    nappajānāti    anattato   upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti
tena vuccati dhammuddhaccāviggahitamānasaṃ hoti
     {542.1}   so   samayo   yantaṃ   cittaṃ  ajjhattaññeva  santiṭṭhati
sannisīdati  ekodi  hoti  samādhiyati  tassa  maggo  sañjāyatīti  kathaṃ maggo
sañjāyati   .pe.   evaṃ   maggo  sañjāyati  .pe.  evaṃ  saññojanāni
pahīyanti    anusayā    byantīhonti    dukkhato    manasikaroto    .pe.
Anattato    manasikaroto    obhāso    uppajjati    ñāṇaṃ    uppajjati
pīti    uppajjati    passaddhi    uppajjati   sukhaṃ   uppajjati   adhimokkho
uppajjati       paggāho      uppajjati      upaṭṭhānaṃ      uppajjati
upekkhā     uppajjati     nikkanti    uppajjati    nikkanti    dhammoti
nikkantiṃ    āvajjati    tato    vikkhepo    uddhaccantena   uddhaccena
@Footnote: 1 Ma. kesuci potthakesu sabbavāresu paggahoti likhitaṃ. 2 Ma. Yu. uddhaccaṃ tena.
@evamuparipi.
Viggahitamānaso    anattato   upaṭṭhānaṃ   aniccato   upaṭṭhānaṃ   dukkhato
upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti  tena  vuccati  dhammuddhaccāviggahitamānasaṃ
.pe. Evaṃ saññojanāni pahīyanti anusayā byantīhonti.



             The Pali Tipitaka in Roman Character Volume 31 page 445-447. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=542&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=542&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=542&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=542&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=542              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :