ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [543]   Rūpaṃ   aniccato   manasikaroto   .pe.   rūpaṃ   dukkhato
manasikaroto   rūpaṃ   anattato   manasikaroto   vedanaṃ   saññaṃ   saṅkhāre
viññāṇaṃ   cakkhuṃ   .pe.   jarāmaraṇaṃ   aniccato   manasikaroto  jarāmaraṇaṃ
dukkhato    manasikaroto   jarāmaraṇaṃ   anattato   manasikaroto   obhāso
uppajjati      ñāṇaṃ      uppajjati     pīti     uppajjati     passaddhi
uppajjati     sukhaṃ     uppajjati    adhimokkho    uppajjati    paggāho
uppajjati    upaṭṭhānaṃ    uppajjati    upekkhā    uppajjati    nikkanti
uppajjati nikkanti dhammoti nikkantiṃ āvajjati
     {543.1}  tato  vikkhepo  uddhaccantena uddhaccena viggahitamānaso
jarāmaraṇaṃ    anattato    upaṭṭhānaṃ    yathābhūtaṃ   nappajānāti   jarāmaraṇaṃ
aniccato   upaṭṭhānaṃ  yathābhūtaṃ  nappajānāti  jarāmaraṇaṃ  dukkhato  upaṭṭhānaṃ
yathābhūtaṃ   nappajānāti  tena  vuccati  dhammuddhaccāviggahitamānasaṃ  hoti  so
samayo   yantaṃ   cittaṃ   ajjhattaññeva   aniccato   santiṭṭhati   sannisīdati
ekodi   hoti   samādhiyati   tassa   maggo   sañjāyatīti   kathaṃ   maggo
sañjāyati   .pe.   evaṃ   maggo  sañjāyati  .pe.  evaṃ  saññojanāni
pahīyanti     anusayā    byantīhonti    evaṃ    dhammuddhaccāviggahitamānasaṃ

--------------------------------------------------------------------------------------------- page448.

Hoti. Obhāse ceva ñāṇe ca pītiyā ca vikampati passaddhiyā sukhe ceva yehi cittaṃ pavedhati adhimokkhe ca paggāhe upaṭṭhāne ca vikampati 1- upekkhāvajjanā ceva upekkhāya ca nikantiyā imāni dasa ṭhānāni paññāyassa pariccitā dhammuddhaccakusalo hoti na ca sammohagacchati 2- vikampati 3- ceva kilissati ca cavati cittabhāvanā vikampati 3- kilissati bhāvanā parihāyati visujjhati na kilissati bhāvanā na parihāyati na ca vikkhippate 4- cittaṃ na kilissati na cavati cittabhāvanā 5- imehi catūhi ṭhānehi cittassa 6- saṅkhepaṃ vikkhepaṃ [7]- Viggahitaṃ dasaṭṭhānehi sampajānātīti 8-. Yuganaddhakathā. --------


             The Pali Tipitaka in Roman Character Volume 31 page 447-448. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=543&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=543&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=543&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=543&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=543              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :