ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [572]   Kathaṃ   upekkhāsambojjhaṅgo   iti   ce   me   hotīti
bojjhaṅgo   .   yāvatā   nirodhūpaṭṭhāti  tāvatā  upekkhāsambojjhaṅgo
iti   ce   me   hotīti  bojjhaṅgo  seyyathāpi  telappadīpassa  jhāyato
yāvatā   acchi   tāvatā   vaṇṇo   yāvatā   vaṇṇo   tāvatā   acchi
evameva    yāvatā    nirodhūpaṭṭhāti    tāvatā   upekkhāsambojjhaṅgo
iti ce me 1- hotīti bojjhaṅgo.
     {572.1}   Kathaṃ  appamāṇo  iti  me  2-  hotīti  bojjhaṅgo.
Pamāṇavantā  kilesā  sabbeva  pariyuṭṭhānā  yeva  saṅkhārā ponobbhavikā
appamāṇo   nirodho   asaṅkhataṭṭhena   yāvatā   nirodhūpaṭṭhāti   tāvatā
appamāṇo iti me hotīti bojjhaṅgo.
     {572.2}  Kathaṃ  susamāraddho  iti  me  hotīti bojjhaṅgo. Visamā
kilesā   sabbeva  pariyuṭṭhānā  yeva  saṅkhārā  ponobbhavikā  samadhammo
nirodho  santaṭṭhena  paṇītaṭṭhena  yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho
iti me hotīti bojjhaṅgo.
     {572.3} Kathaṃ tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi cavati idappaccayā
@Footnote: 1 Ma. mesaddo natthi. 2 Ma. ce. evamuparipi.
Me     cavatīti     pajānāmi     katihākārehi    upekkhāsambojjhaṅgo
tiṭṭhati      katihākārehi      upekkhāsambojjhaṅgo      cavati    .
Aṭṭhahākārehi      upekkhāsambojjhaṅgo     tiṭṭhati     aṭṭhahākārehi
upekkhāsambojjhaṅgo cavati.



             The Pali Tipitaka in Roman Character Volume 31 page 480-481. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=572&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=572&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=572&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=572&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=572              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5334              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5334              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :