Yuganaddhavagge mettākathā
sāvatthīnidānaṃ
[574] Mettāya bhikkhave cetovimuttiyā āsevitāya
bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya
susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā katame ekādasa sukhaṃ
supati sukhaṃ paṭibujjhati na pāpakaṃ supinaṃ passati manussānaṃ
piyo hoti amanussānaṃ piyo hoti devatā rakkhanti nāssa
aggi vā visaṃ vā satthaṃ vā kamati tuvaṭaṃ cittaṃ samādhiyati
mukhavaṇṇo vippasīdati asammūḷho kālaṃ karoti uttariṃ
appaṭivijjhanto brahmalokūpago hoti mettāya bhikkhave cetovimuttiyā
āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya
anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā
@Footnote: 1 Ma. itisaddo natthi.
Pāṭikaṅkhā.
[575] Atthi anodhiso pharaṇā mettā cetovimutti atthi
odhiso pharaṇā mettā cetovimutti atthi disā pharaṇā mettā
cetovimutti . katihākārehi anodhiso pharaṇā mettā cetovimutti
katihākārehi odhiso pharaṇā mettā cetovimutti katihākārehi
disā pharaṇā mettā cetovimutti . pañcahākārehi anodhiso
pharaṇā mettā cetovimutti sattahākārehi odhiso pharaṇā mettā
cetovimutti dasahākārehi disā pharaṇā mettā cetovimutti.
{575.1} Katamehi pañcahākārehi anodhiso pharaṇā mettā cetovimutti.
Sabbe sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu
sabbe pāṇā .pe. sabbe bhūtā sabbe puggalā sabbe
attabhāvapariyāpannā averā abyāpajjhā anīghā sukhī attānaṃ
pariharantūti imehi pañcahākārehi anodhiso pharaṇā mettā cetovimutti.
{575.2} Katamehi sattahākārehi odhiso pharaṇā mettā
cetovimutti . sabbā itthiyo averā abyāpajjhā anīghā sukhī
attānaṃ pariharantu sabbe purisā .pe. sabbe ariyā sabbe anariyā
sabbe devā sabbe manussā sabbe vinipātikā averā abyāpajjhā
anīghā sukhī attānaṃ pariharantūti imehi sattahākārehi
Odhiso pharaṇā mettā cetovimutti.
[576] Katamehi dasahākārehi disā pharaṇā mettā cetovimutti.
Sabbe puratthimāya disāya sattā averā abyāpajjhā
anīghā sukhī attānaṃ pariharantu sabbe pacchimāya disāya sattā
.pe. sabbe uttarāya disāya sattā sabbe dakkhiṇāya disāya
sattā sabbe puratthimāya anudisāya sattā sabbe pacchimāya
anudisāya sattā sabbe uttarāya anudisāya sattā sabbe
dakkhiṇāya anudisāya sattā sabbe heṭṭhimāya disāya sattā
sabbe uparimāya disāya sattā averā abyāpajjhā anīghā sukhī
attānaṃ pariharantu sabbe puratthimāya disāya pāṇā .pe.
{576.1} Bhūtā puggalā attabhāvapariyāpannā sabbā itthiyo
sabbe purisā sabbe ariyā sabbe anariyā sabbe devā sabbe
manussā sabbe vinipātikā averā abyāpajjhā anīghā sukhī
attānaṃ pariharantu sabbe pacchimāya disāya vinipātikā .pe.
Sabbe uttarāya disāya vinipātikā sabbe dakkhiṇāya disāya
vinipātikā sabbe puratthimāya anudisāya vinipātikā sabbe
pacchimāya anudisāya vinipātikā sabbe uttarāya anudisāya
vinipātikā sabbe dakkhiṇāya anudisāya vinipātikā sabbe
heṭṭhimāya disāya vinipātikā sabbe uparimāya disāya vinipātikā
averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti imehi
Dasahākārehi disā pharaṇā mettā cetovimutti sabbesaṃ sattānaṃ
pīḷanaṃ vajjetvā apīḷanāya upaghātaṃ vajjetvā anupaghātena
santāpaṃ vajjetvā asantāpena pariyādānaṃ vajjetvā apariyādānena
vihesaṃ vajjetvā avihesāya sabbe sattā averino hontu mā
verino sukhino hontu mā dukkhino sukhitattā hontu mā dukkhitattāti
imehi aṭṭhahākārehi sabbe satte mettāyatīti mettā taṃ
dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi muccatīti 1-
vimutti mettā ca cetovimutti 2- cāti mettācetovimutti.
[577] Sabbe sattā averino hontu khemino hontu
sukhino hontūti saddhāya adhimuccati saddhindriyaparibhāvitā hoti
mettā cetovimutti sabbe sattā averino hontu khemino
hontu sukhino hontūti viriyaṃ paggaṇhāti viriyindriyaparibhāvitā
hoti mettā cetovimutti sabbe sattā averino hontu khemino
hontu sukhino hontūti satiṃ upaṭṭhāpeti satindriyaparibhāvitā hoti
mettā cetovimutti sabbe sattā averino hontu khemino hontu
sukhino hontūti cittaṃ samādahati samādhindriyaparibhāvitā hoti mettā
cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti
paññāya pajānāti paññindriyaparibhāvitā hoti mettā cetovimutti
@Footnote: 1 Ma. Yu. vimuccatīti. 2 Ma. Yu. ceto ca vimutti cāti. evamuparipi.
Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti
imehi pañcahindriyehi mettā cetovimutti āseviyati imāni
pañcindriyāni mettāya cetovimuttiyā bhāvanā honti imehi
pañcahindriyehi mettā cetovimutti bhāviyati imāni pañcindriyāni
mettāya cetovimuttiyā bahulīkammā honti imehi pañcahindriyehi
mettā cetovimutti bahulīkariyati imāni pañcindriyāni mettāya
cetovimuttiyā alaṅkārā honti imehi pañcahindriyehi mettā
cetovimutti svālaṅkatā hoti imāni pañcindriyāni mettāya
cetovimuttiyā parikkhārā honti
{577.1} imehi pañcahindriyehi mettā cetovimutti suparikkhatā
hoti imāni pañcindriyāni mettāya cetovimuttiyā parivārā
honti imehi pañcahindriyehi mettā cetovimutti suparivutā hoti
imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti
bhāvanā honti bahulīkammā 1- honti alaṅkārā honti parikkhārā
honti parivārā honti pāripūrī honti sahagatā honti sahajātā
honti saṃsaṭṭhā honti sampayuttā honti pakkhandanā
honti pasīdanā honti santiṭṭhanā honti vimuccanā
honti etaṃ santanti passanā 2- honti yānīkatā honti
vatthukatā honti anuṭṭhitā honti paricitā honti susamāraddhā
honti subhāvitā honti svādhiṭṭhitā honti susamuggatā
@Footnote: 1 Ma. bahulīkatā. evamuparipi. 2 Ma. phassanā. evamuparipi.
Honti suvimuttā honti nibbattenti jotenti patāpenti 1-.
[578] Sabbe sattā averino hontu khemino hontu
sukhino hontūti assaddhiye na kampati saddhābalaparibhāvitā hoti
mettā cetovimutti sabbe sattā averino hontu khemino hontu
sukhino hontūti kosajje na kampati viriyabalaparibhāvitā hoti
mettā cetovimutti sabbe sattā averino hontu khemino
hontu sukhino hontūti pamāde na kampati satibalaparibhāvitā
hoti mettā cetovimutti sabbe sattā averino hontu khemino
hontu sukhino hontūti uddhacce na kampati samādhibalaparibhāvitā
hoti mettā cetovimutti sabbe sattā averino hontu
khemino hontu sukhino hontūti avijjāya na kampati paññābala-
paribhāvitā hoti mettā cetovimutti imāni pañca balāni
mettāya cetovimuttiyā āsevanā honti imehi pañcahi balehi
mettā cetovimutti āseviyati
{578.1} imāni pañca balāni mettāya cetovimuttiyā bhāvanā
honti imehi pañcahi balehi mettā cetovimutti bhāviyati
imāni pañca balāni mettāya cetovimuttiyā bahulīkammā
honti imehi pañcahi balehi mettā cetovimutti bahulīkariyati
imāni pañca balāni mettāya cetovimuttiyā alaṅkārā
@Footnote: 1 Sī. Yu. sabbavāresu pabhāsentīti pāṭho.
Honti imehi pañcahi balehi mettā cetovimutti svālaṅkatā
hoti imāni pañca balāni mettāya cetovimuttiyā
parikkhārā honti imehi pañcahi balehi mettā cetovimutti
suparikkhatā hoti imāni pañca balāni mettāya cetovimuttiyā
parivārā honti imehi pañcahi balehi mettā cetovimutti
suparivutā hoti imāni pañca balāni mettāya cetovimuttiyā
āsevanā honti bhāvanā honti bahulīkammā honti alaṅkārā
honti parikkhārā honti parivārā honti pāripūrī honti
sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā
honti pakkhandanā honti pasīdanā honti santiṭṭhanā honti
vimuccanā honti etaṃ santanti passanā honti yānīkatā honti
vatthukatā honti anuṭṭhitā honti paricitā honti susamāraddhā
honti subhāvitā honti svādhiṭṭhitā honti susamuggatā honti
suvimuttā honti nibbattenti jotenti patāpenti.
[579] Sabbe sattā averino hontu khemino hontu sukhino
hontūti satiṃ upaṭṭhāpeti satisambojjhaṅgaparibhāvitā hoti
mettā cetovimutti sabbe sattā .pe. paññāya pavicināti 1-
dhammavicayasambojjhaṅgaparibhāvitā hoti mettā cetovimutti sabbe
sattā .pe. viriyaṃ paggaṇhāti viriyasambojjhaṅgaparibhāvitā
@Footnote: 1 Yu. paricināti.
Hoti mettā cetovimutti sabbe sattā .pe. pariḷāhaṃ
paṭippassambheti pītisambojjhaṅgaparibhāvitā hoti mettā
cetovimutti sabbe sattā .pe. duṭṭhullaṃ paṭippassambheti
passaddhisambojjhaṅgaparibhāvitā hoti mettā cetovimutti
sabbe sattā averino hontu khemino hontu sukhino hontūti
cittaṃ samādahati samādhisambojjhaṅgaparibhāvitā hoti mettā
cetovimutti sabbe sattā averino hontu khemino hontu sukhino
hontūti ñāṇena kilese paṭisaṅkhāti upekkhāsambojjhaṅga-
paribhāvitā hoti
{579.1} mettā cetovimutti ime satta bojjhaṅgā mettāya
cetovimuttiyā āsevanā honti imehi sattahi bojjhaṅgehi mettā
cetovimutti āseviyati ime satta bojjhaṅgā mettāya cetovimuttiyā
bhāvanā honti imehi sattahi bojjhaṅgehi mettā cetovimutti
bhāviyati ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkammā
honti imehi sattahi bojjhaṅgehi mettā cetovimutti bahulīkariyati
ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti imehi
sattahi bojjhaṅgehi mettā cetovimutti svālaṅkatā hoti ime satta
bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti imehi sattahi
bojjhaṅgehi mettā cetovimutti suparikkhatā hoti ime satta
bojjhaṅgā mettāya cetovimuttiyā parivārā honti imehi sattahi
Bojjhaṅgehi mettā cetovimutti suparivutā hoti ime satta bojjhaṅgā
mettāya cetovimuttiyā āsevanā honti bhāvanā honti
bahulīkammā honti alaṅkārā honti parikkhārā honti parivārā
honti pāripūrī honti sahagatā honti sahajātā honti
saṃsaṭṭhā honti sampayuttā honti pakkhandanā honti pasīdanā
honti santiṭṭhanā honti vimuccanā honti etaṃ santanti
passanā honti yānīkatā honti vatthukatā honti anuṭṭhitā
honti paricitā honti susamāraddhā honti subhāvitā honti
svādhiṭṭhitā honti susamuggatā honti suvimuttā honti
nibbattenti jotenti patāpenti.
[580] Sabbe sattā averino hontu khemino hontu sukhino hontūti
sammā passati sammādiṭṭhiparibhāvitā hoti mettā cetovimutti sabbe
sattā averino hontu khemino hontu sukhino hontūti sammā abhiniropeti
sammāsaṅkappaparibhāvitā hoti mettā cetovimutti sabbe sattā
averino hontu khemino hontu sukhino hontūti sammā pariggaṇhāti
sammāvācāparibhāvitā hoti mettā cetovimutti sabbe sattā
averino hontu khemino hontu sukhino hontūti sammā samuṭṭhāpeti
sammākammantaparibhāvitā hoti mettā cetovimutti sabbe sattā
averino hontu khemino hontu sukhino hontūti sammā
Vodāpeti sammāājīvaparibhāvitā hoti mettā cetovimutti sabbe
sattā averino hontu khemino hontu sukhino hontūti sammā
paggaṇhāti sammāvāyāmaparibhāvitā hoti mettā cetovimutti
sabbe sattā averino hontu khemino hontu sukhino hontūti
sammā upaṭṭhāpeti sammāsatiparibhāvitā hoti mettā cetovimutti
sabbe sattā averino hontu khemino hontu sukhino hontūti
sammā samādahati sammāsamādhiparibhāvitā hoti mettā
cetovimutti ime aṭṭha maggaṅgā mettāya cetovimuttiyā
āsevanā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti
āseviyati ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā
honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti bhāviyati
{580.1} ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkammā
honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti bahulīkariyati ime
aṭṭha maggaṅgā mettāya cetovimuttiyā alaṅkārā honti imehi
aṭṭhahi maggaṅgehi mettā cetovimutti svālaṅkatā hoti ime
aṭṭha maggaṅgā mettāya cetovimuttiyā parikkhārā honti imehi
aṭṭhahi maggaṅgehi mettā cetovimutti suparikkhatā hoti ime
aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti imehi
aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti ime
aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti bhāvanā
Honti bahulīkammā honti alaṅkārā honti parikkhārā honti
parivārā honti pāripūrī honti sahagatā honti sahajātā honti
saṃsaṭṭhā honti sampayuttā honti pakkhandanā honti pasīdanā
honti santiṭṭhanā honti vimuccanā honti etaṃ santanti passanā
honti yānīkatā honti vatthukatā honti anuṭṭhitā honti
paricitā honti susamāraddhā honti subhāvitā honti svādhiṭṭhitā
honti susamuggatā honti suvimuttā honti nibbattenti jotenti
patāpenti.
[581] Sabbesaṃ pāṇānaṃ sabbesaṃ bhūtānaṃ sabbesaṃ puggalānaṃ
sabbesaṃ attabhāvapariyāpannānaṃ sabbāsaṃ itthīnaṃ sabbesaṃ
purisānaṃ sabbesaṃ ariyānaṃ sabbesaṃ anariyānaṃ sabbesaṃ devānaṃ
sabbesaṃ manussānaṃ sabbesaṃ vinipātikānaṃ pīḷanaṃ vajjetvā
apīḷanāya upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā
asantāpena pariyādānaṃ vajjetvā apariyādānena vihesaṃ vajjetvā
avihesāya sabbe vinipātikā averino hontu mā verino
sukhino hontu mā dukkhino sukhitattā hontu mā dukkhitattāti
imehi aṭṭhahākārehi sabbe vinipātike mettāyatīti mettā taṃ
dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi muccatīti 1- vimutti
mettā ca cetovimutti cāti mettā cetovimutti sabbe
vinipātikā averino hontu khemino hontu sukhino hontūti
@Footnote: 1 Ma. Yu. vimuccatīti.
Saddhāya adhimuccati saddhindriyaparibhāvitā hoti mettā cetovimutti
.pe. Nibbattenti jotenti patāpenti.
[582] Sabbesaṃ puratthimāya disāya sattānaṃ sabbesaṃ
pacchimāya disāya sattānaṃ sabbesaṃ uttarāya disāya sattānaṃ
sabbesaṃ dakkhiṇāya disāya sattānaṃ sabbesaṃ puratthimāya anudisāya
sattānaṃ sabbesaṃ pacchimāya anudisāya sattānaṃ sabbesaṃ
uttarāya anudisāya sattānaṃ sabbesaṃ dakkhiṇāya anudisāya
sattānaṃ sabbesaṃ heṭṭhimāya disāya sattānaṃ sabbesaṃ
uparimāya disāya sattānaṃ pīḷanaṃ vajjetvā apīḷanāya upaghātaṃ
vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena pariyādānaṃ
vajjetvā apariyādānena vihesaṃ vajjetvā avihesāya sabbe
uparimāya disāya sattā averino hontu mā verino sukhino
hontu mā dukkhino sukhitattā hontu mā dukkhitattāti imehi
aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti mettā
taṃ dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi muccatīti
vimutti mettā ca cetovimutti cāti mettācetovimutti sabbe
uparimāya disāya sattā averino hontu khemino hontu sukhino
hontūti saddhāya adhimuccati saddhindriyaparibhāvitā hoti mettā
cetovimutti .pe. Nibbattenti jotenti patāpenti.
[583] Sabbesaṃ puratthimāya disāya pāṇānaṃ bhūtānaṃ
Puggalānaṃ attabhāvapariyāpannānaṃ sabbāsaṃ itthīnaṃ sabbesaṃ
purisānaṃ sabbesaṃ ariyānaṃ sabbesaṃ anariyānaṃ sabbesaṃ devānaṃ
sabbesaṃ manussānaṃ sabbesaṃ vinipātikānaṃ sabbasaṃ pacchimāya
disāya vinipātikānaṃ sabbesaṃ uttarāya disāya vinipātikānaṃ
sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ sabbesaṃ puratthimāya
anudisāya vinipātikānaṃ sabbesaṃ pacchimāya anudisāya vinipātikānaṃ
sabbesaṃ uttarāya anudisāya vinipātikānaṃ sabbesaṃ dakkhiṇāya
anudisāya vinipātikānaṃ sabbesaṃ heṭṭhimāya disāya vinipātikānaṃ
sabbesaṃ uparimāya disāya vinipātikānaṃ pīḷanaṃ vajjetvā apīḷanāya
upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena
pariyādānaṃ vajjetvā apariyādānena vihesaṃ vajjetvā avihesāya
sabbe uparimāya disāya vinipātikā averino hontu mā verino
sukhino hontu mā dukkhino sukhitattā hontu mā dukkhitattāti
imehi aṭṭhahākārehi sabbe uparimāya disāya vinipātike mettāyatīti
mettā taṃ dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi
muccatīti vimutti mettā ca cetovimutti cāti mettācetovimutti.
[584] Sabbe uparimāya disāya vinipātikā averino hontu
khemino hontu sukhino hontūti saddhāya adhimuccati saddhindriyaparibhāvitā
hoti mettā cetovimutti sabbe uparimāya disāya
Vinipātikā averino hontu khemino hontu sukhino hontūti
viriyaṃ paggaṇhāti viriyindriyaparibhāvitā hoti mettā cetovimutti
.pe. satiṃ upaṭṭhāpeti satindriyaparibhāvitā hoti mettā
cetovimutti .pe. cittaṃ samādahati samādhindriyaparibhāvitā
hoti mettā cetovimutti .pe. paññāya pajānāti paññindriyaparibhāvitā
hoti mettā cetovimutti imāni pañcindriyāni mettāya
cetovimuttiyā āsevanā honti imehi pañcahindriyehi mettā
cetovimutti āseviyati .pe. Nibbattenti jotenti patāpenti.
[585] Sabbe uparimāya disāya vinipātikā averino hontu
khemino hontu sukhino hontūti assaddhiye na kampati saddhābalaparibhāvitā
hoti mettā cetovimutti .pe. kosajje na kampati viriyabalaparibhāvitā
hoti mettā cetovimutti .pe. pamāde na kampati satibalaparibhāvitā
hoti mettā cetovimutti .pe. uddhacce na kampati samādhibalaparibhāvitā
hoti mettā cetovimutti .pe. avijjāya na kampati paññābalaparibhāvitā
hoti mettā cetovimutti imāni pañca balāni mettāya cetovimuttiyā
āsevanā honti imehi pañcahi balehi mettā cetovimutti āseviyati
.pe. Nibbattenti jotenti patāpenti.
[586] Sabbe uparimāya disāya vinipātikā averino hontu
Khemino hontu sukhino hontūti satiṃ upaṭṭhāpeti satisambojjhaṅga-
paribhāvitā hoti mettā cetovimutti .pe. paññāya pavicināti
dhammavicayasambojjhaṅgaparibhāvitā hoti mettā cetovimutti
.pe. viriyaṃ paggaṇhāti viriyasambojjhaṅgaparibhāvitā hoti mettā
cetovimutti .pe. pariḷāhaṃ paṭippassambheti pītisambojjhaṅgaparibhāvitā
hoti mettā cetovimutti .pe. duṭṭhullaṃ paṭippassambheti
passaddhisambojjhaṅgaparibhāvitā hoti mettā cetovimutti .pe.
Cittaṃ samādahati samādhisambojjhaṅgaparibhāvitā hoti mettā
cetovimutti .pe. ñāṇena kilese paṭisaṅkhāti upekkhāsambojjhaṅga-
paribhāvitā hoti mettā cetovimutti ime satta bojjhaṅgā mettāya
cetovimuttiyā āsevanā honti imehi sattahi bojjhaṅgehi mettā
cetovimutti āseviyati .pe. Nibbattenti jotenti patāpenti.
[587] Sabbe uparimāya disāya vinipātikā averino hontu
khemino hontu sukhino hontūti sammā passati sammādiṭṭhiparibhāvitā
hoti mettā cetovimutti .pe. sammā abhiniropeti
sammāsaṅkappaparibhāvitā hoti mettā cetovimutti .pe. sammā
pariggaṇhāti sammāvācāparibhāvitā hoti mettā cetovimutti
.pe. sammā samuṭṭhāpeti sammākammantaparibhāvitā hoti mettā
cetovimutti .pe. sammā vodāpeti sammāājīvaparibhāvitā
Hoti mettā cetovimutti .pe. sammā paggaṇhāti
sammāvāyāmaparibhāvitā hoti mettā cetovimutti .pe. sammā
upaṭṭhāpeti sammāsatiparibhāvitā hoti mettā cetovimutti .pe.
Sammā samādhiyati sammāsamādhiparibhāvitā hoti mettā
cetovimutti ime aṭṭha maggaṅgā mettāya cetovimuttiyā
āsevanā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti
āseviyati .pe. ime aṭṭha maggaṅgā mettāya cetovimuttiyā
parivārā 1- honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti
suparivutā hoti ime aṭṭha maggaṅgā mettāya cetovimuttiyā
āsevanā honti bhāvanā honti bahulīkammā honti alaṅkārā
honti parikkhārā honti parivārā honti pāripūrī honti
sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā
honti pakkhandanā honti pasīdanā honti santiṭṭhanā
honti vimuccanā honti etaṃ santanti passanā honti
yānīkatā honti vatthukatā honti anuṭṭhitā honti paricitā
honti susamāraddhā honti subhāvitā honti svādhiṭṭhitā
honti susamuggatā honti suvimuttā honti nibbattenti
jotenti patāpentīti.
Mettākathā.
----------
@Footnote: 1 Ma. paribhāvitā.
The Pali Tipitaka in Roman Character Volume 31 page 482-497.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=574&items=14
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=574&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=574&items=14
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=574&items=14
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=574
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5453
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5453
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]