ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                   Yuganaddhavagge virāgakathā
     [588]  Virāgo  maggo  vimutti  phalaṃ  .  kathaṃ  virāgo  maggo.
Sotāpattimaggakkhaṇe      dassanaṭṭhena      sammādiṭṭhi     micchādiṭṭhiyā
virajjati   tadanuvattakakilesehi   ca   khandhehi   ca   virajjati  bahiddhā  ca
sabbanimittehi     virajjati    virāgo    virāgārammaṇo    virāgagocaro
virāge  samupāgato  1-  virāge  ṭhito  virāge  patiṭṭhito . Virāgoti
dve   virāgā   nibbānañca   virāgo   ye  ca  2-  nibbānārammaṇatā
jātā  dhammā  sabbe  ca  3-  virāgā  hontīti  virāgo 4- sahajātāni
sattaṅgāni   virāgaṃ  gacchantīti  virāgo  maggo  etena  maggena  buddhā
ca   sāvakā   ca   agataṃ   disaṃ   nibbānaṃ  gacchantīti  aṭṭhaṅgiko  maggo
yāvatā     puthusamaṇabrāhmaṇānaṃ     parappavādānaṃ     maggā    ayameva
ariyo   aṭṭhaṅgiko   maggo  aggo  ca  seṭṭho  ca  vimokkho  5-  ca
uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     {588.1}  Abhiropanaṭṭhena  sammāsaṅkappo  micchāsaṅkappā  virajjati
pariggahaṭṭhena    sammāvācā    micchāvācāya   virajjati   samuṭṭhānaṭṭhena
sammākammanto   micchākammantā   virajjati   vodānaṭṭhena   sammāājīvo
micchāājīvā  virajjati  paggahaṭṭhena  sammāvāyāmo micchāvāyāmā virajjati
@Footnote: 1 Sī. Ma. Yu. samudāgato. evamuparipi. 2 kesuci potthakesu yeva iti likhitaṃ.
@3 Ma. Yu. casaddo natthi. evamuparipi. 4 Ma. virāgā. evamīdisesu ṭhānesu.
@5 Sī. Ma. Yu. sabbavāresu pāmokkhoti likhitaṃ. evamuparipi.
Upaṭṭhānaṭṭhena    sammāsati    micchāsatiyā    virajjati    avikkhepaṭṭhena
sammāsamādhi     micchāsamādhito     virajjati    tadanuvattakakilesehi    ca
khandhehi    ca    virajjati    bahiddhā    ca    sabbanimittehi    virajjati
virāgo   virāgārammaṇo   virāgagocaro   virāge   samupāgato  virāge
ṭhito   virāge   patiṭṭhito   .   virāgoti   dve  virāgā  nibbānañca
virāgo   ye  ca  nibbānārammaṇatā  jātā  dhammā  sabbe  ca  virāgā
hontīti   virāgo   sahajātāni   sattaṅgāni   virāgaṃ  gacchantīti  virāgo
maggo   etena   maggena  buddhā  ca  sāvakā  ca  agataṃ  disaṃ  nibbānaṃ
gacchantīti     aṭṭhaṅgiko     magago     yāvatā     puthusamaṇabrāhmaṇānaṃ
parappavādānaṃ   maggā   ayameva   ariyo   aṭṭhaṅgiko   maggo   aggo
ca   seṭṭho   ca   vimokkho   ca   uttamo  ca  pavaro  cāti  maggānaṃ
aṭṭhaṅgiko seṭṭho.



             The Pali Tipitaka in Roman Character Volume 31 page 498-499. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=588&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=588&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=588&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=588&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=588              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5568              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5568              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :