ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page498.

Yuganaddhavagge virāgakathā [588] Virāgo maggo vimutti phalaṃ . kathaṃ virāgo maggo. Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati tadanuvattakakilesehi ca khandhehi ca virajjati bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samupāgato 1- virāge ṭhito virāge patiṭṭhito . Virāgoti dve virāgā nibbānañca virāgo ye ca 2- nibbānārammaṇatā jātā dhammā sabbe ca 3- virāgā hontīti virāgo 4- sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca vimokkho 5- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. {588.1} Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati pariggahaṭṭhena sammāvācā micchāvācāya virajjati samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati vodānaṭṭhena sammāājīvo micchāājīvā virajjati paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati @Footnote: 1 Sī. Ma. Yu. samudāgato. evamuparipi. 2 kesuci potthakesu yeva iti likhitaṃ. @3 Ma. Yu. casaddo natthi. evamuparipi. 4 Ma. virāgā. evamīdisesu ṭhānesu. @5 Sī. Ma. Yu. sabbavāresu pāmokkhoti likhitaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page499.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati tadanuvattakakilesehi ca khandhehi ca virajjati bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samupāgato virāge ṭhito virāge patiṭṭhito . virāgoti dve virāgā nibbānañca virāgo ye ca nibbānārammaṇatā jātā dhammā sabbe ca virāgā hontīti virāgo sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko magago yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca vimokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.


             The Pali Tipitaka in Roman Character Volume 31 page 498-499. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=588&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=588&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=588&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=588&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=588              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5568              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5568              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :