ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                  Yuganaddhavagge dhammacakkakathā
     [614]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati
.pe.    iti    hidaṃ   āyasmato   koṇḍaññassa   aññākoṇḍaññotveva
nāmaṃ ahosi.
     {614.1}   Idaṃ  dukkhaṃ  ariyasaccanti  pubbe  ananussutesu  dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko   udapādi   .   cakkhuṃ   udapādīti  kenatthena  ñāṇaṃ  udapādīti
kenatthena     paññā    udapādīti    kenatthena    vijjā    udapādīti
kenatthena    āloko   udapādīti   kenatthena   .   cakkhuṃ   udapādīti
dassanaṭṭhena     ñāṇaṃ    udapādīti    ñātaṭṭhena    paññā    udapādīti
@Footnote: 1 Ma. Yu. paṭisambhidādhikaraṇe.
Pajānanaṭṭhena      vijjā     udapādīti     paṭivedhaṭṭhena     āloko
udapādīti obhāsaṭṭhena.
     {614.2}    Cakkhuṃ   dhammo   dassanaṭṭho   attho   ñāṇaṃ  dhammo
ñātaṭṭho   attho   paññā   dhammo  pajānanaṭṭho  attho  vijjā  dhammo
paṭivedhaṭṭho   attho   āloko   dhammo   obhāsaṭṭho   attho   ime
pañca   dhammā   pañca   atthā   dukkhavatthukā  saccavatthukā  saccārammaṇā
saccagocarā    saccasaṅgahitā    saccapariyāpannā    sacce    samupāgatā
sacce ṭhitā sacce patiṭṭhitā.
     [615]    Dhammacakkanti    kenatthena    dhammacakkaṃ   .   dhammañca
pavatteti    cakkañcāti    dhammacakkaṃ    cakkañca   pavatteti   dhammañcāti
dhammacakkaṃ      dhammena      pavattetīti      dhammacakkaṃ     dhammacariyāya
pavattetīti   dhammacakkaṃ   dhamme   ṭhito   pavattetīti   dhammacakkaṃ   dhamme
patiṭṭhito      pavattetīti      dhammacakkaṃ     dhamme     patiṭṭhāpento
pavattetīti   dhammacakkaṃ   dhamme  vasippatto  pavattetīti  dhammacakkaṃ  dhamme
vasiṃ    pāpento    pavattetīti    dhammacakkaṃ    dhamme    pāramippatto
pavattetīti   dhammacakkaṃ   dhamme  pāramiṃ  pāpento  pavattetīti  dhammacakkaṃ
dhamme   vesārajjappatto   pavattetīti   dhammacakkaṃ   dhamme   vesārajjaṃ
pāpento    pavattetīti    dhammacakkaṃ   dhammaṃ   sakkaronto   pavattetīti
dhammacakkaṃ     dhammaṃ     garukaronto    pavattetīti    dhammacakkaṃ    dhammaṃ
mānento    pavattetīti    dhammacakkaṃ    dhammaṃ    pūjento   pavattetīti
Dhammacakkaṃ    dhammaṃ    apacāyamāno   pavattetīti   dhammacakkaṃ   dhammaddhajo
pavattetīti  dhammacakkaṃ  dhammaketuṃ  1-  pavattetīti dhammacakkaṃ dhammādhipateyyo
pavattetīti   dhammacakkaṃ   taṃ   kho   pana  dhammacakkaṃ  appaṭivattiyaṃ  samaṇena
vā  brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā kenaci
vā   lokasminti   dhammacakkaṃ   saddhindriyaṃ   dhammo  taṃ  dhammaṃ  pavattetīti
dhammacakkaṃ  viriyindriyaṃ  dhammo  taṃ  dhammaṃ  pavattetīti  dhammacakkaṃ  satindriyaṃ
dhammo   taṃ   dhammaṃ  pavattetīti  dhammacakkaṃ  samādhindriyaṃ  dhammo  taṃ  dhammaṃ
pavattetīti    dhammacakkaṃ    paññindriyaṃ   dhammo   taṃ   dhammaṃ   pavattetīti
dhammacakkaṃ saddhābalaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ
     {615.1}  viriyabalaṃ  dhammo  taṃ  dhammaṃ  pavattetīti  dhammacakkaṃ satibalaṃ
dhammo   taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ  samādhibalaṃ  dhammo  taṃ  dhammaṃ
pavattetīti    dhammacakkaṃ    paññābalaṃ    dhammo   taṃ   dhammaṃ   pavattetīti
dhammacakkaṃ     satisambojjhaṅgo     dhammo     taṃ    dhammaṃ    pavattetīti
dhammacakkaṃ    dhammavicayasambojjhaṅgo    dhammo    taṃ    dhammaṃ   pavattetīti
dhammacakkaṃ     viriyasambojjhaṅgo     dhammo    taṃ    dhammaṃ    pavattetīti
dhammacakkaṃ     pītisambojjhaṅgo     dhammo     taṃ    dhammaṃ    pavattetīti
dhammacakkaṃ    passaddhisambojjhaṅgo    dhammo    taṃ    dhammaṃ    pavattetīti
dhammacakkaṃ     samādhisambojjhaṅgo    dhammo    taṃ    dhammaṃ    pavattetīti
dhammacakkaṃ    upekkhāsambojhaṅgo    dhammo    taṃ    dhammaṃ    pavattetīti
@Footnote: 1 Ma. dhammaketu. evamuparipi.
Dhammacakkaṃ    sammādiṭṭhi    dhammo    taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ
sammāsaṅkappo   dhammo   taṃ   dhammaṃ   pavattetīti  dhammacakkaṃ  sammāvācā
dhammo    taṃ    dhammaṃ   pavattetīti   dhammacakkaṃ   sammākammanto   dhammo
taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ   sammāājīvo   dhammo   taṃ   dhammaṃ
pavattetīti     dhammacakkaṃ     sammāvāyāmo     dhammo     taṃ    dhammaṃ
pavattetīti    dhammacakkaṃ    sammāsati    dhammo   taṃ   dhammaṃ   pavattetīti
dhammacakkaṃ    sammāsamādhi    dhammo   taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ
ādhipateyyaṭṭhena   indriyā   dhammo   taṃ   dhammaṃ  pavattetīti  dhammacakkaṃ
akampiyaṭṭhena balā 1- dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ
     {615.2}  niyyānaṭṭhena  bojjhaṅgā  dhammo  taṃ  dhammaṃ  pavattetīti
dhammacakkaṃ   hetaṭṭhena   maggo   dhammo  taṃ  dhammaṃ  pavattetīti  dhammacakkaṃ
upaṭṭhānaṭṭhena   satipaṭṭhānā   dhammo   taṃ   dhammaṃ  pavattetīti  dhammacakkaṃ
padahanaṭṭhena   sammappadhānā   dhammo   taṃ   dhammaṃ   pavattetīti  dhammacakkaṃ
ijjhanaṭṭhena    iddhipādā   dhammo   taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ
tathaṭṭhena    saccā    dhammo    taṃ    dhammaṃ    pavattetīti    dhammacakkaṃ
avikkhepaṭṭhena    samatho    dhammo   taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ
anupassanaṭṭhena     vipassanā     dhammo     taṃ     dhammaṃ    pavattetīti
dhammacakkaṃ     ekarasaṭṭhena     samathavipassanā     dhammo    taṃ    dhammaṃ
pavattetīti     dhammacakkaṃ    anativattanaṭṭhena    yuganaddhaṃ    dhammo    taṃ
dhammaṃ    pavattetīti    dhammacakkaṃ    saṃvaraṭṭhena   sīlavisuddhi   dhammo   taṃ
@Footnote: 1 Ma. balaṃ.
Dhammaṃ    pavattetīti    dhammacakkaṃ    avikkhepaṭṭhena   cittavisuddhi   dhammo
taṃ    dhammaṃ   pavattetīti   dhammacakkaṃ   dassanaṭṭhena   diṭṭhivisuddhi   dhammo
taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ   muttaṭṭhena   vimokkho   dhammo  taṃ
dhammaṃ    pavattetīti    dhammacakkaṃ    paṭivedhaṭṭhena   vijjā   dhammo   taṃ
dhammaṃ    pavattetīti    dhammacakkaṃ   pariccāgaṭṭhena   vimutti   dhammo   taṃ
dhammaṃ    pavattetīti   dhammacakkaṃ   samucchedaṭṭhena   khaye   ñāṇaṃ   dhammo
taṃ    dhammaṃ    pavattetīti    dhammacakkaṃ    paṭippassaddhaṭṭhena   anuppāde
ñāṇaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ
     {615.3}  chando  mūlaṭṭhena  dhammo  taṃ  dhammaṃ pavattetīti dhammacakkaṃ
manasikāro   samuṭṭhānaṭṭhena   dhammo   taṃ   dhammaṃ   pavattetīti  dhammacakkaṃ
phasso   samodhānaṭṭhena  dhammo  taṃ  dhammaṃ  pavattetīti  dhammacakkaṃ  vedanā
samosaraṇaṭṭhena    dhammo    taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ   samādhi
pamukhaṭṭhena  dhammo  taṃ  dhammaṃ  pavattetīti  dhammacakkaṃ  sati ādhipateyyaṭṭhena
dhammo   taṃ   dhammaṃ   pavattetīti  dhammacakkaṃ  paññā  taduttaraṭṭhena  dhammo
taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ  vimutti  sāraṭṭhena  dhammo  taṃ  dhammaṃ
pavattetīti    dhammacakkaṃ   amatogadhaṃ   nibbānaṃ   pariyosānaṭṭhena   dhammo
taṃ dhammaṃ pavattetīti dhammacakkaṃ.
     [616]   Taṃ   kho   panidaṃ  dukkhaṃ  ariyasaccaṃ  pariññeyyanti  .pe.
Pariññātanti   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi   .pe.
Āloko   udapādi   .   cakkhuṃ  udapādīti  kenatthena  .pe.  āloko
Udapādīti    kenatthena    .   cakkhuṃ   udapādīti   dassanaṭṭhena   .pe.
Āloko udapādīti obhāsaṭṭhena.
     {616.1}  Cakkhuṃ  dhammo  dassanaṭṭho  attho .pe. Āloko dhammo
obhāsaṭṭho   attho   ime   pañca   dhammā  pañca  atthā  dukkhavatthukā
saccavatthukā   saccārammaṇā   saccagocarā  saccasaṅgahitā  saccapariyāpannā
sacce samupāgatā sacce ṭhitā sacce patiṭṭhitā.
     {616.2}   Dhammacakkanti  kenatthena  dhammacakkaṃ. Dhammañca pavatteti
cakkañcāti    dhammacakkaṃ    cakkañca    pavatteti   dhammañcāti   dhammacakkaṃ
dhammena    pavattetīti   dhammacakkaṃ   dhammacariyāya   pavattetīti   dhammacakkaṃ
dhamme   ṭhito   pavattetīti   dhammacakkaṃ   dhamme   patiṭṭhito   pavattetīti
dhammacakkaṃ   .pe.   amatogadhaṃ   nibbānaṃ   pariyosānaṭṭhena   dhammo   taṃ
dhammaṃ pavattetīti dhammacakkaṃ.
     [617]   Idaṃ   dukkhasamudayo   ariyasaccanti   pubbe   ananussutesu
dhammesu   cakkhuṃ   udapādi   .pe.   āloko   udapādi  taṃ  kho  panidaṃ
dukkhasamudayo    ariyasaccaṃ    pahātabbanti    .pe.    pahīnanti    pubbe
ananussutesu  dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi . Cakkhuṃ
udapādīti   kenatthena   .pe.   āloko   udapādīti   kenatthena  .
Cakkhuṃ     udapādīti     dassanaṭṭhena    .pe.    āloko    udapādīti
obhāsaṭṭhena.
     {617.1}  Cakkhuṃ  dhammo  dassanaṭṭho  attho .pe. Āloko dhammo
Obhāsaṭṭho   attho   ime   pañca  dhammā  pañca  atthā  samudayavatthukā
saccavatthukā     .pe.     nirodhavatthukā    maggavatthukā    saccavatthukā
saccārammaṇā    saccagocarā    saccasaṅgahitā   saccapariyāpannā   sacce
samupāgatā sacce ṭhitā sacce patiṭṭhitā.
     {617.2}  Dhammacakkanti  kenatthena  dhammacakkaṃ . Dhammañca pavatteti
cakkañcāti    dhammacakkaṃ    cakkañca    pavatteti   dhammañcāti   dhammacakkaṃ
dhammena    pavattetīti   dhammacakkaṃ   dhammacariyāya   pavattetīti   dhammacakkaṃ
dhamme   ṭhito   pavattetīti   dhammacakkaṃ   dhamme   patiṭṭhito   pavattetīti
dhammacakkaṃ   .pe.   amatogadhaṃ   nibbānaṃ   pariyosānaṭṭhena   dhammo   taṃ
dhammaṃ pavattetīti dhammacakkaṃ.
     [618]  Ayaṃ  kāye kāyānupassanāti me bhikkhave pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   .pe.  āloko  udapādi  sā  kho  panāyaṃ
kāye     kāyānupassanā    bhāvetabbāti    me    bhikkhave    .pe.
Bhāvitāti   me   bhikkhave   pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi
.pe.   āloko   udapādi  .pe.  ayaṃ  vedanāsu  .pe.  ayaṃ  citte
.pe.  ayaṃ  dhammesu  dhammānupassanāti  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   .pe.  āloko  udapādi  sā  kho  panāyaṃ
dhammesu    dhammānupassanā    bhāvetabbāti    me    bhikkhave    .pe.
Bhāvitāti   me   bhikkhave   pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi
.pe.    āloko   udapādi   ayaṃ   kāye   kāyānupassanāti   pubbe
Ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko   udapādi
sā  kho  panāyaṃ  kāye  kāyānupassanā  bhāvetabbāti  .pe.  bhāvitāti
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi   .   cakkhuṃ   udapādīti  kenatthena  .pe.  āloko  udapādīti
kenatthena   .pe.   cakkhuṃ   udapādīti   dassanaṭṭhena   .pe.  āloko
udapādīti obhāsaṭṭhena.
     {618.1}  Cakkhuṃ  dhammo  dassanaṭṭho  attho .pe. Āloko dhammo
obhāsaṭṭho   attho   ime   pañca   dhammā  pañca  atthā  kāyavatthukā
satipaṭṭhānavatthukā   .pe.  vedanāvatthukā  satipaṭṭhānavatthukā  cittavatthukā
satipaṭṭhānavatthukā    dhammavatthukā   satipaṭṭhānavatthukā   satipaṭṭhānārammaṇā
satipaṭṭhānagocarā        satipaṭṭhānasaṅgahitā       satipaṭṭhānapariyāpannā
satipaṭṭhāne samupāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā.
     {618.2}  Dhammacakkanti  kenatthena  dhammacakkaṃ . Dhammañca pavatteti
cakkañcāti    dhammacakkaṃ    cakkañca    pavatteti   dhammañcāti   dhammacakkaṃ
dhammena    pavattetīti   dhammacakkaṃ   dhammacariyāya   pavattetīti   dhammacakkaṃ
dhamme   ṭhito   pavattetīti   dhammacakkaṃ   dhamme   patiṭṭhito   pavattetīti
dhammacakkaṃ   .pe.   amatogadhaṃ   nibbānaṃ   pariyosānaṭṭhena   dhammo   taṃ
dhammaṃ pavattetīti dhammacakkaṃ.
     [619]    Ayaṃ    chandasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
Me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ  udapādi  .pe.
Āloko   udapādi   so  kho  panāyaṃ  chandasamādhipadhānasaṅkhārasamannāgato
iddhipādo   bhāvetabboti  me  bhikkhave  .pe.  bhāvitoti  me  bhikkhave
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi    ayaṃ   viriyasamādhi   .pe.   ayaṃ   cittasamādhi   .pe.   ayaṃ
vīmaṃsāsamādhipadhānasaṅkhārasamannāgato     iddhipādoti     me     bhikkhave
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi  so  kho  panāyaṃ  vīmaṃsāsamādhipadhānasaṅkhārasamannāgato  iddhipādo
bhāvetabboti   me   bhikkhave   .pe.   bhāvitoti  me  bhikkhave  pubbe
ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi.
     {619.1}    Ayaṃ   chandasamādhipadhānasaṅkhārasamannāgato  iddhipādoti
pubbe   ananussutesu  dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi
so    kho    panāyaṃ    chandasamādhipadhānasaṅkhārasamannāgato    iddhipādo
bhāvetabboti   .pe.   bhāvitoti   pubbe   ananussutesu  dhammesu  cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko    udapādi    .    cakkhuṃ    udapādīti    kenatthena    ñāṇaṃ
udapādīti     kenatthena    paññā    udapādīti    kenatthena    vijjā
udapādīti    kenatthena   āloko   udapādīti   kenatthena   .   cakkhuṃ
udapādīti       dassanaṭṭhena      ñāṇaṃ      udapādīti      ñātaṭṭhena
Paññā    udapādīti    pajānanaṭṭhena   vijjā   udapādīti   paṭivedhaṭṭhena
āloko udapādīti obhāsaṭṭhena.
     {619.2}  Cakkhuṃ  dhammo  dassanaṭṭho  attho  ñāṇaṃ dhammo ñātaṭṭho
attho   paññā  dhammo  pajānanaṭṭho  attho  vijjā  dhammo  paṭivedhaṭṭho
attho  āloko  dhammo  obhāsaṭṭho  attho  ime  pañca  dhammā  pañca
atthā       chandavatthukā       iddhipādavatthukā      iddhipādārammaṇā
iddhipādagocarā         iddhipādasaṅgahitā         iddhipādapariyāpannā
iddhipāde samupāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā.
     {619.3}  Dhammacakkanti  kenatthena  dhammacakkaṃ . Dhammañca pavatteti
cakkañcāti    dhammacakkaṃ    cakkañca    pavatteti   dhammañcāti   dhammacakkaṃ
dhammena    pavattetīti   dhammacakkaṃ   dhammacariyāya   pavattetīti   dhammacakkaṃ
dhamme   ṭhito   pavattetīti   dhammacakkaṃ   dhamme   patiṭṭhito   pavattetīti
dhammacakkaṃ    dhamme    patiṭṭhāpento    pavattetīti   dhammacakkaṃ   dhamme
vasippatto     pavattetīti     dhammacakkaṃ    dhamme    vasiṃ    pāpento
pavattetīti    dhammacakkaṃ   dhamme   pāramippatto   pavattetīti   dhammacakkaṃ
dhamme   pāramiṃ   pāpento  pavattetīti  dhammacakkaṃ  dhamme  apacāyamāno
pavattetīti      dhammacakkaṃ      dhammaddhajo     pavattetīti     dhammacakkaṃ
dhammaketuṃ     pavattetīti     dhammacakkaṃ    dhammādhipateyyo    pavattetīti
dhammacakkaṃ    appaṭivattiyaṃ   samaṇena   vā   brāhmaṇena   vā   devena
Vā   mārena   vā   brahmunā  vā  kenaci  vā  lokasminti  dhammacakkaṃ
indriyaṃ   dhammo   taṃ   dhammaṃ   pavattetīti   dhammacakkaṃ  .pe.  amatogadhaṃ
nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ.
     {619.4}   Ayaṃ   viriyasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
pubbe   ananussutesu  dhammesu  cakkhuṃ  udapādi  .pe.  āloko  udapādi
so    kho    panāyaṃ    viriyasamādhipadhānasaṅkhārasamannāgato    iddhipādo
bhāvetabboti   .pe.   bhāvitoti   pubbe   ananussutesu  dhammesu  cakkhuṃ
udapādi   .pe.   āloko   udapādi   .  cakkhuṃ  udapādīti  kenatthena
.pe.    āloko    udapādīti    kenatthena    .   cakkhuṃ   udapādīti
dassanaṭṭhena .pe. Āloko udapādīti obhāsaṭṭhena.
     {619.5}  Cakkhuṃ  dhammo  dassanaṭṭho  attho .pe. Āloko dhammo
obhāsaṭṭho   attho   ime   pañca   dhammā  pañca  atthā  viriyavatthukā
iddhipādavatthukā   .pe.   cittavatthukā   iddhipādavatthukā   vīmaṃsāvatthukā
iddhipādavatthukā     iddhipādārammaṇā     iddhipādagocarā    iddhipāda-
saṅgahitā       iddhipādapariyāpannā       iddhipāde      samupāgatā
iddhipāde ṭhitā iddhipāde patiṭṭhitā.
     {619.6}   Dhammacakkanti  kenatthena  dhammacakkaṃ. Dhammañca pavatteti
cakkañcāti    dhammacakkaṃ    cakkañca    pavatteti   dhammañcāti   dhammacakkaṃ
dhammena    pavattetīti   dhammacakkaṃ   dhammacariyāya   pavattetīti   dhammacakkaṃ
Dhamme   ṭhito   pavattetīti   dhammacakkaṃ   dhamme   patiṭṭhito   pavattetīti
dhammacakkaṃ   .pe.   amatogadhaṃ   nibbānaṃ   pariyosānaṭṭhena   dhammo   taṃ
dhammaṃ pavattetīti dhammacakkanti.
                   Dhammacakkakathā [1]-.
                              --------



             The Pali Tipitaka in Roman Character Volume 31 page 524-535. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=614&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=614&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=614&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=614&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=614              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5819              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5819              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :