ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [68]  Dve  bhāvanā  lokiyā  ca bhāvanā lokuttarā ca bhāvanā.
Tisso   bhāvanā   rūpāvacarakusalānaṃ   dhammānaṃ  bhāvanā  arūpāvacarakusalānaṃ
dhammānaṃ    bhāvanā   apariyāpannānaṃ   kusalānaṃ   dhammānaṃ   bhāvanā  .
Rūpāvacarakusalānaṃ   dhammānaṃ   bhāvanā   atthi  hīnā  atthi  majjhimā  atthi
paṇītā       arūpāvacarakusalānaṃ       dhammānaṃ      bhāvanā      atthi
@Footnote: 1 Ma. samādhi.
Hīnā   atthi   majjhimā   atthi  paṇītā  apariyāpannānaṃ  kusalānaṃ  dhammānaṃ
bhāvanā   [1]-  paṇītā  .  catasso  bhāvanā  dukkhasaccaṃ  pariññāpaṭivedhaṃ
paṭivijjhanto     bhāveti    samudayasaccaṃ    pahānappaṭivedhaṃ    paṭivijjhanto
bhāveti   nirodhasaccaṃ   sacchikiriyāpaṭivedhaṃ  paṭivijjhanto  bhāveti  maggasaccaṃ
bhāvanāpaṭivedhaṃ paṭivijjhanto bhāveti imā catasso bhāvanā.



             The Pali Tipitaka in Roman Character Volume 31 page 40-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=68&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=68&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=68&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=68&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=68              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3019              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :