Paññāvagge vipassanākathā
sāvatthīparipuṇṇanidānaṃ
[731] .pe. So vata bhikkhave bhikkhu kañci saṅkhāraṃ niccato
samanupassanto anulomikāya khantiyā samannāgato bhavissatīti netaṃ
ṭhānaṃ vijjati anulomikāya khantiyā asamannāgato sammattaniyāmaṃ
okkamissatīti netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ 1-
vā sacchikarissatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre
aniccato samanupassanto anulomikāya khantiyā samannāgato
bhavissatīti ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato
sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ
okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
[732] So vata bhikkhave bhikkhu kañci saṅkhāraṃ sukhato samanupassanto
anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati
anulomikāya khantiyā asamannāgato sammattaniyāmaṃ
@Footnote: 1 Ma. arahattaṃ. evamuparipi.
Okkamissatīti netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ
vā sacchikarissatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre
dukkhato samanupassanto anulomikāya khantiyā samannāgato
bhavissatīti ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato
sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ
okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
[733] So vata bhikkhave bhikkhu kañci dhammaṃ attato samanupassanto
anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati
anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti
netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ
vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti
netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu kañci dhammaṃ 1- anattato
samanupassanto anulomikāya khantiyā samannāgato bhavissatīti
ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato sammattaniyāmaṃ
okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ okkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
[734] So vata bhikkhave bhikkhu nibbānaṃ dukkhato samanupassanto
@Footnote: 1 Ma. sabbadhamme.
Anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ
vijjati anulomikāya khantiyā asamannāgato sammattaniyāmaṃ
okkamissatīti netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ
vā sacchikarissatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu nibbānaṃ
sukhato samanupassanto anulomikāya khantiyā samannāgato
bhavissatīti ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato
sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ
okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
[735] Katihākārehi anulomikaṃ khantiṃ paṭilabhati katihākārehi
sammattaniyāmaṃ okkamati . cattārīsāya ākārehi anulomikaṃ
khantiṃ paṭilabhati cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
{735.1} Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ
paṭilabhati katamehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati .
Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato
ābādhato parato palokato ītito upaddavato bhayato upasaggato
calato pabhaṅgato 1- addhuvato attāṇato 2- aleṇato asaraṇato
@Footnote: 1 Sī. Ma. pabhaṅgutoti vā pabhaṅgatoti vā likhitaṃ. 2 Ma. Yu. atāṇato. evamuparipi.
Rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato
asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato
jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato
paridevadhammato upāyāsadhammato saṅkilesikadhammato pañcakkhandhe
aniccato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ
khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ
paṭilabhati pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati
{735.2} pañcakkhandhe rogato passanto anulomikaṃ khantiṃ
paṭilabhati pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe gaṇḍato passanto anulomikaṃ
khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nigaṇḍo 1- nibbānanti
passanto sammattaniyāmaṃ okkamati pañcakkhandhe sallato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nisallaṃ 2- nibbānanti
passanto sammattaniyāmaṃ okkamati pañcakkhandhe aghato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anagho nibbānanti
passanto sammattaniyāmaṃ okkamati pañcakkhandhe ābādhato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anābādho
@Footnote: 1 Sī. Ma. Yu. agaṇḍaṃ. 2 Ma. visallaṃ.
Nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe
parato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ
nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe palokato passanto anulomikaṃ khantiṃ
paṭilabhati pañcannaṃ khandhānaṃ nirodho appalokadhammo nibbānanti
passanto sammattaniyāmaṃ okkamati pañcakkhandhe ītito passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anītikaṃ
nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe
upaddavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ
nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
{735.3} pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe calato passanto anulomikaṃ
khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe pabhaṅgato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho appabhaṅgaṃ
nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe
addhuvato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ
Khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe attāṇato passanto anulomikaṃ khantiṃ
paṭilabhati pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe aleṇato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho leṇaṃ
nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe
asaraṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ
nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati
{735.4} pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe tucchato passanto anulomikaṃ
khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti
passanto sammattaniyāmaṃ okkamati pañcakkhandhe suññato
passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho
paramaṃ suññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ khandhānaṃ nirodho paramaṭṭhaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe ādīnavato passanto anulomikaṃ
khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānanti
passanto sammattaniyāmaṃ okkamati pañcakkhandhe vipariṇāmadhammato
Passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ
nirodho avipariṇāmadhammaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ
paṭilabhati pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe aghamūlato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ
nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe
vadhakato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ
nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
{735.5} pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ
paṭilabhati pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto
Sammattaniyāmaṃ okkamati pañcakkhandhe jarādhammato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ajaraṃ
nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe
byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ
khandhānaṃ nirodho abyādhidhammaṃ 1- nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe maraṇadhammato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho amataṃ
nibbānanti passanto sammattaniyāmaṃ okkamati
{735.6} pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ
paṭilabhati pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānanti passanto
sammattaniyāmaṃ okkamati pañcakkhandhe paridevadhammato passanto
anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti
passanto sammattaniyāmaṃ okkamati pañcakkhandhe upāyāsadhammato
passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ
nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe
saṅkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ
khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati.
[736] Aniccatoti aniccānupassanā.
Dukkhatoti dukkhānupassanā.
@Footnote: 1 Ma. Yu. abyādhi.
Rogatoti dukkhānupassanā.
Gaṇḍatoti dukkhānupassanā.
Sallatoti dukkhānupassanā.
Aghatoti dukkhānupassanā.
Ābādhatoti dukkhānupassanā.
Paratoti anattānupassanā.
Palokatoti anattānupassanā.
Ītitoti dukkhānupassanā.
Upaddavatoti dukkhānupassanā.
Bhayatoti dukkhānupassanā.
Upasaggatoti dukkhānupassanā.
Calatoti aniccānupassanā.
Pabhaṅgatoti aniccānupassanā.
Addhuvatoti aniccānupassanā.
Attāṇatoti dukkhānupassanā.
Aleṇatoti dukkhānupassanā.
Asaraṇatoti dukkhānupassanā.
Rittatoti dukkhānupassanā.
Tucchatoti anattānupassanā.
Suññatoti anattānupassanā.
Anattatoti anattānupassanā.
Ādīnavatoti dukkhānupassanā.
Vipariṇāmadhammatoti aniccānupassanā.
Asārakatoti anattānupassanā.
Aghamūlatoti dukkhānupassanā.
Vadhakatoti dukkhānupassanā.
Vibhavatoti aniccānupassanā.
Sāsavatoti dukkhānupassanā.
Saṅkhatatoti aniccānupassanā.
Mārāmisatoti dukkhānupassanā.
Jātidhammatoti dukkhānupassanā.
Jarādhammatoti dukkhānupassanā.
Byādhidhammatoti dukkhānupassanā.
Maraṇadhammatoti aniccānupassanā.
Sokadhammatoti dukkhānupassanā.
Paridevadhammatoti dukkhānupassanā.
Upāyāsadhammatoti dukkhānupassanā.
Saṅkilesadhammatoti dukkhānupassanā.
{736.1} Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati
imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
{736.2} Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhantassa
imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamantassa kati
aniccānupassanā kati dukkhānupassanā kati anattānupassanā.
Pañcavīsati anattānupassanā paññāsaṃ aniccānupassanā
sataṃ pañcavīsatiñceva yāni dukkhe pavuccareti.
Vipassanākathā niṭṭhitā.
-----------------
The Pali Tipitaka in Roman Character Volume 31 page 627-637.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=731&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=731&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=731&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=731&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=731
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8284
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8284
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com