ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Ekādasamaṃ khadiravaniyarevatattherāpadānaṃ (9)
     [11] |11.625| Gaṅgā bhāgīrasī 2- nāma      himavantā pabhāvitā
                           kutitthe nāviko āsiṃ       orimaṃ 3- ca tare ahaṃ.
          |11.626| Padumuttaranāyako            sambuddho dipaduttamo
                           vīsasatasahassehi              gaṅgāsotaṃ 4- tarissati.
          |11.627| Bahū nāvā samānetvā     vaḍḍhakīhi susaṅkhataṃ
                           nāvāya chadanaṃ katvā        paṭimāniṃ narāsabhaṃ.
          |11.628| Āgantvāna ca sambuddho  āruyhi 5- nāvalañjakaṃ
                           vārimajjhe ṭhito satthā      imā gāthā abhāsatha.
          |11.629| Yo so tāresi sambuddhaṃ     saṅghaṃ cāpi anāsavaṃ
                           tena cittappasādena        devaloke ramissati.
          |11.630| Nibbattissati te byamhaṃ   sukataṃ nāvasaṇṭhitaṃ
                           ākāse pupphachadanaṃ          dhārayissati sabbadā.
@Footnote: 1 Ma. vijane. Yu. vipine. 2 Ma. bhāgīrathī. 3 Ma. Yu. orime ca tariṃ ahaṃ.
@4 Ma. gaṅgātīramupāgato. 5 Ma. ārūhi tañcanāvakaṃ.
          |11.631| Aṭṭhapaññāsakappamhi      tāraṇo 1- nāma khattiyo
                           cāturanto vijitāvī            cakkavatti bhavissati.
          |11.632| Sattapaññāsakappamhi      cambako nāma khattiyo
                           uggacchantova suriyo          jotissati mahābalo.
          |11.633| Kappasatasahassamhi            okkākakulasambhavo
                           gotamo nāma gottena       satthā loke bhavissati.
          |11.634| Tidasāva 2- cavitvāna         manussattaṃ gamissati
                           revato nāma nāmena          brahmabandhu bhavissati.
          |11.635| Agārā nikkhamitvāna         sukkamūlena codito
                           gotamassa bhagavato             sāsane pabbajissati.
          |11.636| So pacchā pabbajitvāna     yuttayogo vipassako
                           sabbāsave pariññāya       nibbāyissatyanāsavo.
          |11.637| Viriyaṃ me dhuradhorayhaṃ             yogakkhemādhivāhanaṃ
                           dhāremi antimaṃ dehaṃ           sammāsambuddhasāsane.
          |11.638| Paṭisambhidā catasso [3]-   vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā khadiravaniyo revatatthero imā gāthāyo
abhāsitthāti.
             Khadiravaniyarevatattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. tārako nāma. 2 Ma. Yu. tidasā so.
@3 Ma.   satasahasse kataṃ kammaṃ    phalaṃ dassesi me idha
@      sumutto saravegova      kilese jhāpayī mama
@      tatomaṃ vananirataṃ          disvā lokantagū muni
@      vanavāsi bhikkhūnaggaṃ     paññapesi mahāmati.
                             Dvādasamaṃ ānandattherāpadānaṃ (10)
     [12] |12.639| Ārāmadvārā nikkhamma    padumuttaro mahāmuni
                             vassanto amatavuṭṭhiṃ         nibbāpesi mahājanaṃ.
            |12.640| Satasahassā 1- te dhīrā    chaḷabhiññā mahiddhikā
                             parivārenti sambuddhaṃ       chāyāva anupāyinī.
            |12.641| Hatthikkhandhagato āsiṃ       setacchattaṃ varuttamaṃ
                             sutānurūpaṃ 2- disvāna      pīti me upapajjatha.
            |12.642| Oruyha hatthikkhandhamhā  upagañchiṃ narāsabhaṃ
                             ratanamayaṃ chattaṃ me            buddhaseṭṭhassa dhārayiṃ.
            |12.643| Mama saṅkappamaññāya      padumuttaro mahāisi
                             taṃ kathaṃ ṭhapayitvāna            imā gāthā abhāsatha.
            |12.644| Yo so chattaṃ adhārayi         soṇṇalaṅkārabhūsitaṃ
                             tamahaṃ kittayissāmi          suṇātha mama bhāsato.
            |12.645| Ito gantvā ayaṃ poso     tusitaṃ āvasissati
                             anubhossati sampattiṃ        accharāhi purakkhato.
            |12.646| Catuttiṃsatikkhattuṃ ca           devarajjaṃ karissati
                             narādhipo 3- aṭṭhasataṃ       vasudhaṃ āvasissati.
            |12.647| Aṭṭhapaññāsakkhattuṃ ca     cakkavatti bhavissati
                             padesarajjaṃ vipulaṃ              mahiyā kārayissati.
@Footnote: 1 Ma. satasahassaṃ. 2 Ma. Yu. sucārurūpaṃ. 3 Ma. Yu. balādhipo.
          |12.648| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma gottena      satthā loke bhavissati.
          |12.649| Sakyānaṃ kulaketussa          ñātibandhu bhavissati
                           ānando nāma nāmena    upaṭṭhāko mahesino.
          |12.650| Ātāpī nipako cāpi         bāhusaccesu kovido
                           nivātavutti atthaddho        sabbapāṭhī bhavissati.
          |12.651| Padhānaṃ pahitatto so         upasanto nirūpadhi
                           sabbāsave pariññāya      nibbāyissatyanāsavo.
          |12.652| Santi āraññakā nāgā   kuñjarā saṭṭhihāyanā
                           tidhappabhinnā mātaṅgā     īsādantā uruḷhavā.
          |12.653| Anekasatasahassā             paṇḍitāpi mahiddhikā
                           sabbe te buddhanāgassa     na honti 1- parivimbhitā.
          |12.654| Ādiyāme namassāmi        majjhime atha pacchime
                           pasannacitto sumano          buddhaseṭṭhaṃ upaṭṭhahiṃ.
          |12.655| Ātāpī nipako cāpi         sampajāno paṭissato
                           sotāpattiphalaṃ patto        sekhabhūmīsu kovido.
          |12.656| Kappeto satasahasse          yaṃ kammamabhinīhariṃ
                           tāhaṃ bhūmiṃ anuppatto        ṭhitā 2- saddhā mahapphalā.
          |12.657| Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. na hontu. 2 Ma. ṭhitā saddhammamācalā. Yu. ṭhito saṅgāmamācalo.
            |12.658| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                             chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo
abhāsitthāti.
                 Ānandattherassa apadānaṃ samattaṃ.
                                      Uddānaṃ
        buddho paccekasambuddho            sārīputto ca kolito
        kassapo anuruddho ca                 puṇṇatthero upāli ca.
        Koṇḍañño cāpi piṇḍolo     revatonandapaṇḍito
        cha satāni ca paññāsā             gāthāyo sabbapiṇḍitā.
                 Apadāne buddhavaggo paṭhamo.
                           -------------



             The Pali Tipitaka in Roman Character Volume 32 page 73-77. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=11&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=11&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=11&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=11&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9152              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9152              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :