ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [12] |12.639| Ārāmadvārā nikkhamma    padumuttaro mahāmuni
                             vassanto amatavuṭṭhiṃ         nibbāpesi mahājanaṃ.
            |12.640| Satasahassā 1- te dhīrā    chaḷabhiññā mahiddhikā
                             parivārenti sambuddhaṃ       chāyāva anupāyinī.
            |12.641| Hatthikkhandhagato āsiṃ       setacchattaṃ varuttamaṃ
                             sutānurūpaṃ 2- disvāna      pīti me upapajjatha.
            |12.642| Oruyha hatthikkhandhamhā  upagañchiṃ narāsabhaṃ
                             ratanamayaṃ chattaṃ me            buddhaseṭṭhassa dhārayiṃ.
            |12.643| Mama saṅkappamaññāya      padumuttaro mahāisi
                             taṃ kathaṃ ṭhapayitvāna            imā gāthā abhāsatha.
            |12.644| Yo so chattaṃ adhārayi         soṇṇalaṅkārabhūsitaṃ
                             tamahaṃ kittayissāmi          suṇātha mama bhāsato.
            |12.645| Ito gantvā ayaṃ poso     tusitaṃ āvasissati
                             anubhossati sampattiṃ        accharāhi purakkhato.
            |12.646| Catuttiṃsatikkhattuṃ ca           devarajjaṃ karissati
                             narādhipo 3- aṭṭhasataṃ       vasudhaṃ āvasissati.
            |12.647| Aṭṭhapaññāsakkhattuṃ ca     cakkavatti bhavissati
                             padesarajjaṃ vipulaṃ              mahiyā kārayissati.
@Footnote: 1 Ma. satasahassaṃ. 2 Ma. Yu. sucārurūpaṃ. 3 Ma. Yu. balādhipo.

--------------------------------------------------------------------------------------------- page76.

|12.648| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |12.649| Sakyānaṃ kulaketussa ñātibandhu bhavissati ānando nāma nāmena upaṭṭhāko mahesino. |12.650| Ātāpī nipako cāpi bāhusaccesu kovido nivātavutti atthaddho sabbapāṭhī bhavissati. |12.651| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. |12.652| Santi āraññakā nāgā kuñjarā saṭṭhihāyanā tidhappabhinnā mātaṅgā īsādantā uruḷhavā. |12.653| Anekasatasahassā paṇḍitāpi mahiddhikā sabbe te buddhanāgassa na honti 1- parivimbhitā. |12.654| Ādiyāme namassāmi majjhime atha pacchime pasannacitto sumano buddhaseṭṭhaṃ upaṭṭhahiṃ. |12.655| Ātāpī nipako cāpi sampajāno paṭissato sotāpattiphalaṃ patto sekhabhūmīsu kovido. |12.656| Kappeto satasahasse yaṃ kammamabhinīhariṃ tāhaṃ bhūmiṃ anuppatto ṭhitā 2- saddhā mahapphalā. |12.657| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. na hontu. 2 Ma. ṭhitā saddhammamācalā. Yu. ṭhito saṅgāmamācalo.

--------------------------------------------------------------------------------------------- page77.

|12.658| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti. Ānandattherassa apadānaṃ samattaṃ. Uddānaṃ buddho paccekasambuddho sārīputto ca kolito kassapo anuruddho ca puṇṇatthero upāli ca. Koṇḍañño cāpi piṇḍolo revatonandapaṇḍito cha satāni ca paññāsā gāthāyo sabbapiṇḍitā. Apadāne buddhavaggo paṭhamo. ------------- Dutiyo sīhāsaniyavaggo paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11) [13] |13.1| Nibbute lokanāthamhi siddhatthe dīpaduttame vitthārite pāvacane bāhujaññamhi sāsane. |13.2| Pasannacitto sumano sīhāsanamakāsahaṃ sīhāsanaṃ karitvāna pādapīṭhamakāsahaṃ. |13.3| Sīhāsane ca vassante gharaṃ tattha akāsahaṃ tena cittappasādena tusitaṃ upapajjahaṃ.

--------------------------------------------------------------------------------------------- page78.

|13.4| Āyāmena catubbīsā 1- yojanāsiṃsu 2- tāvade vimānaṃ sukataṃ mayhaṃ vitthārena catuddasaṃ. |13.5| Satta kaññāsahassāni parivārenti maṃ sadā soṇṇamayañca pallaṅkaṃ byamhe āsi sunimmitaṃ. |13.6| Hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ pāsādā sivikā ceva nibbattanti yadicchakaṃ. |13.7| Maṇimayā ca pallaṅkā aññe sāramayā bahū nibbattanti mamaṃ sabbe sīhāsanassidaṃ phalaṃ. |13.8| Soṇṇamayā rūpimayā phalikā veḷuriyāmayā pādukā abhiruyhāmi pādapiṭhassidaṃ phalaṃ. |13.9| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi puññakammassidaṃ phalaṃ. |13.10| Tesattati ito kappe indanāmā tayo janā dvesattati ito kappe tayo sumananāmakā. |13.11| Samasattatito kappe tayo varuṇanāmakā sattaratanasampannā catudīpamhi issarā. |13.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti. Sīhāsanadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.

--------------------------------------------------------------------------------------------- page79.

Dutiyaṃ ekatthambhikattherāpadānaṃ (12)


             The Pali Tipitaka in Roman Character Volume 32 page 75-79. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=12&items=2&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=12&items=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=12&items=2&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=12&items=2&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9262              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9262              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :