ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Pañcamaṃ gosīsanikkhepakattherāpadānaṃ (295)
     [297] |297.21| Ārāmadvārā nikkhamma      gosīsaṃ santhataṃ mayā
                       anubhomi sakaṃ kammaṃ            pubbakammassidaṃ phalaṃ.
      |297.22| Ājāniyā vātajavā          sindhavā sīghabāhanā
                        anubhomi sabbametaṃ           gosīsassa idaṃ phalaṃ.
      |297.23| Aho kāraṃ paramakāraṃ           sukhette sukataṃ mayā
                        saṅghe katassa kārassa        na aññaṃ kalamagghati.
      |297.24| Catunavute ito kappe          yaṃ sīsaṃ santhariṃ ahaṃ
                        duggatiṃ nābhijānāmi         santharassa idaṃ phalaṃ.
      |297.25| Pañcasattatikappamhi         supatiṭṭhitanāmako
                        eko āsiṃ mahātejo        cakkavatti mahabbalo.
      |297.26| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo
abhāsitthāti.
                           Gosīsanikkhepakattherassa apadānaṃ samattaṃ.
                             Chaṭṭhaṃ padapūjakattherāpadānaṃ (296)
     [298] |298.27| Pabbate himavantamhi  ahosiṃ kinnaro tadā
                       addasaṃ virajaṃ buddhaṃ             pitaraṃsīva bhāṇumaṃ.
      |298.28| Upetopi 1- tadā buddhaṃ     vipassiṃ lokanāyakaṃ
                        candanaṃ tagaraṃ vāpi             pāde osiñcahaṃ tadā.
      |298.29| Ekanavute ito kappe         yaṃ padaṃ 2- abhipūjayiṃ
                        duggatiṃ nābhijānāmi         padapūjāyidaṃ phalaṃ.
      |298.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padapūjako 3- thero imā gāthāyo
abhāsitthāti.
                             Padapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. upetaṃ tamahaṃ buddhaṃ. Yu. upetaṃ maṃ tadā buddhaṃ. 2 Ma. Yu. --- pādaṃ ---.
@3 Ma. Yu. pādapūjako.



             The Pali Tipitaka in Roman Character Volume 32 page 374-375. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=297&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=297&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=297&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=297&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=297              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5137              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5137              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :