ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Pañcamaṃ mahākassapattherāpadānaṃ (3)
     [5] |5.395| Padumuttarassa bhagavato        lokajeṭṭhassa tādino
                           nibbute lokanāthasmiṃ       pūjaṃ kubbanti satthuno.
            |5.396| Udaggacittā janatā          āmoditappamoditā
                           tesu saṃvegajātesu             pīti me upapajjatha 1-.
            |5.397| Ñātimitte samānetvā     idaṃ vacanamabraviṃ
                           parinibbuto mahāvīro       handa pūjaṃ karoma se.
            |5.398| Sādhūti te paṭissutvā        bhiyyo hāsaṃ janiṃsu me
                           buddhasmiṃ lokanāthasmiṃ      kāhāma puññasañcayaṃ.
            |5.399| Agghiyaṃ sukataṃ katvā          satahatthaṃ samuggataṃ
                           diyaḍḍhaṃ hatthasataṃpi          vimānaṃ nabhamuggataṃ.
            |5.400| Katvāna agghiyaṃ tattha        kusalapantīhi cittitaṃ
                           sakaṃ cittaṃ pasādetvā       cetiyaṃ pūjayuttamaṃ.
@Footnote: 1 Ma. Yu. udapajjatha.
            |5.401| Aggikkhandhova jalati          sālarājāva phullito 1-
                           indalaṭṭhīva ākāse       obhāsati 2- catuddisā.
            |5.402| Tattha cittaṃ pasādetvā     katvāna kusalaṃ bahuṃ
                           pubbakammaṃ saritvāna        tidasaṃ upapajjahaṃ.
            |5.403| Sahassayuttaṃ hayavāhiṃ         dibbayānaṃ adhiṭṭhito
                           ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhummaṃ samuggataṃ.
            |5.404| Kūṭāgārasahassāni           sabbasoṇṇamayā ahu 3-
                           jalanti sakatejena             disā sabbā pabhāsayuṃ 4-.
            |5.405| Santi aññepi niyyuhā     lohitaṅkamayā 5- tadā
                           tepi jotanti ābhāya        samantā caturo disā.
            |5.406| Puññakammābhinibbattā   kūṭāgārā sunimmitā
                           maṇimayāpi jotanti          disodisaṃ 6- samantato.
            |5.407| Tesaṃ ujjotamānānaṃ         obhāso vipulo ahu
                           sabbe deve abhibhomi        puññakammassidaṃ phalaṃ.
            |5.408| Saṭṭhikappasahassamhi         ubbiddho nāma khattiyo
                           cāturanto vijitāvī           paṭhaviṃ āvasiṃ ahaṃ
            |5.409| tatheva bhaddake kappe         tiṃsakkhattuṃ ahosahaṃ.
                           Sakakammābhiraddhomhi        cakkavatti mahabbalo.
            |5.410| Sattaratanasampanno          catudīpamhi issaro
                           tatthāpi bhavanaṃ mayhaṃ         indalaṭṭhīva uggataṃ.
@Footnote: 1 Ma. aggikkhandhova jalito kiṃsukoiva phullito. Yu... jalito.... 2 Ma. obhāseti.
@3 Ma. ahaṃ. Yu. sabbe sovaṇṇamayā ahaṃ. 4 Ma. Yu. pabhāsayaṃ.
@5 Ma. niyyūhā lohitaṅgamayā. 6 Ma. Yu. disā dasa.
            |5.411| Āyāmato catubbīsā        vitthārena ca dvādasā
                           rammakaṃ 1- nāma nagaraṃ        daḷhapākāratoraṇaṃ.
            |5.412| Āyāmato pañcasataṃ          vitthārena tadaḍḍhakaṃ
                           ākiṇṇaṃ janakāyehi         tidasānaṃ puraṃ viya.
            |5.413| Yathā sūcighare sūci               pakkhittā paṇṇavīsati
                           aññamaññaṃ paghaṭṭenti  ākiṇṇā hoti satatā 2-.
            |5.414| Evampi nagaraṃ mayhaṃ            hatthassarathasaṅkulaṃ 3-
                           manussehi tadākiṇṇaṃ        rammakaṃ 1- nagaruttamaṃ.
            |5.415| Tattha bhutvā pivitvā ca       puna devattataṃ gato
                           bhave pacchimake mayhaṃ          ahosi kulasampadā.
            |5.416| Brahmaññakulasambhūto       mahāratanasañcayo
                           asītikoṭiyo hitvā           hiraññassa paribbajiṃ 4-.
            |5.417| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.
                            Mahākassapattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. rammaṇaṃ. 2 Ma. ākiṇṇaṃ hoti laṅkataṃ. Yu. .. hoti taṃ tadā.
@3 Ma. hatthissarathasaṅkulaṃ. 4 Ma. hiraññassāpi pabbajiṃ.
                              Chaṭṭhaṃ anuruddhattherāpadānaṃ (4)
     [6] |6.418| Sumedhaṃ bhagavantāhaṃ        lokajeṭṭhaṃ narāsabhaṃ
                           vūpakaṭṭhaṃ viharantaṃ          addasaṃ lokanāyakaṃ.
           |6.419| Upagantvāna sambuddhaṃ    sumedhaṃ lokanāyakaṃ
                           añjaliṃ paggahetvāna   buddhaseṭṭhaṃ ayācahaṃ.
           |6.420|  Anukampa mahāvīra           lokajeṭṭha narāsabha
                           padīpante padassāmi     rukkhamūlamhi jhāyato.
           |6.421| Adhivāsesi so dhīro           sayambhū vadataṃ varo
                         dumesu vinivijjhitvā         yantaṃ yojetvahantadā 1-.
           |6.422| Sahassavaṭṭipādāsiṃ        buddhassa lokabandhuno
                          sattāhaṃ pajjalitvāna     padīpā vūpasammisuṃ 2-.
           |6.423| Tena cittappasādena       cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      vimānaṃ upapajjahaṃ.
           |6.424| Upapannassa devattaṃ        byamho 3- āsi sunimmito
                           samantato pajjalati        dīpadānassidaṃ phalaṃ.
           |6.425| Aṭṭhavīsatikkhattuñca        cakkavatti ahosahaṃ
                           divārattiñca passāmi    samantā yojanantadā.
           |6.426| Samantā yojanaṃ sabbaṃ       virocemi ahaṃ tadā
                           sabbe deve abhibhomi     dīpadānassidaṃ phalaṃ.
@Footnote: 1 Ma. yojiyahaṃ tadā. 2 Ma. dīpā vūpasamiṃsu me. 3 Ma. byamhaṃ āsi sunimmitaṃ.
@Yu. thambho.
           |6.427| Tiṃsakappāni devindo         deve rajjamakārayiṃ
                           na maṃ kecātimaññanti     dīpadānassidaṃ phalaṃ.
           |6.428| Sahassalokaṃ ñāṇena         passāmi satthusāsane
                           dibbacakkhuṃ anuppatto     dīpadānassidaṃ phalaṃ.
           |6.429| Sumedho nāma sambuddho      tiṃsakappasahassiko 1-
                           tassa dīpo mayā dinno    vippasannena cetasā.
           |6.430| Paṭisambhidā catasso          vimokkhāpi ca aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo
abhāsitthāti.
                               Anuruddhattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 48-52. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=5&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=5&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=5&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=5&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7562              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7562              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :