Dvepaññāso phaladāyakavaggo
paṭhamaṃ kurañjiyaphaladāyakattherāpadānaṃ (511)
[101] |101.1| Migaluddho pure āsiṃ vivane vicaraṃ ahaṃ
addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ.
|101.2| Kurañjiyaphalaṃ gayha buddhaseṭṭhassadāsahaṃ
puññakkhettassa dhīrassa 1- pasanno sehi pāṇibhi.
|101.3| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|101.4| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|101.5| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|101.6| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhāsitthāti.
Kurañjiyaphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. tādino. Yu. vīrassa.
Dutiyaṃ kapiṭṭhaphaladāyakattherāpadānaṃ (512)
[102] |102.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ
rathiyaṃ paṭipajjantaṃ kapiṭṭhaṃ adadiṃ phalaṃ.
|102.8| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|102.9| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|102.10| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|102.11| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kapiṭṭhaphaladāyako thero imā gāthāyo abhāsitthāti.
Kapiṭṭhaphaladāyakattherassa apadānaṃ samattaṃ.
Tatiyaṃ kosumbaphaliyattherāpadānaṃ 1- (513)
[103] |103.12| Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ
rathiyaṃ paṭipajjantaṃ kosumbamadadintadā.
|103.13| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. kosamba....
|103.14| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|103.15| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|103.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kosumbaphaliyo thero imā gāthāyo abhāsitthāti.
Kosumbaphaliyattherassa apadānaṃ samattaṃ.
Catutthaṃ ketakapupphiyattherāpadānaṃ (514)
[104] |104.17| Vinatānadiyā 1- tīre vihāsi purisuttamo
addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ.
|104.18| Madhugandhassa pupphena ketakassa ahaṃ tadā
pasannacitto sumano buddhaseṭṭhassa pūjayiṃ.
|104.19| Ekanavute ito kappe yaṃ pupphaṃ abhipūjayiṃ
duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
|104.20| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|104.21| Svāgataṃ vata me āsi mama buddhassa santike
@Footnote: 1 Yu. vitthāya nadiyā.
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|104.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti.
Ketakapupphiyattherassa apadānaṃ samattaṃ.
Pañcamaṃ nāgapupphiyattherāpadānaṃ (515)
[105] |105.23| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ
rathiyaṃ paṭipajjantaṃ nāgapupphaṃ apūjayiṃ.
|105.24| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ
duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
|105.25| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|105.26| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|105.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.
Nāgapupphiyattherassa apadānaṃ samattaṃ.
Chaṭṭhaṃ ajjunapupphiyattherāpadānaṃ (516)
[106] |106.28| Candabhāgānadītīre ahosiṃ kinnaro tadā
addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ.
|106.29| Pasannacitto sumano vedajāto katañjalī
gahetvā ajjunapupphaṃ sayambhuṃ abhipūjayiṃ.
|106.30| Tena kammena sukatena cetanāpaṇidhīhi ca
jahitvā kinnaraṃ dehaṃ tāvatiṃsaṃ agañchahaṃ.
|106.31| Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ
dasakkhattuṃ cakkavatti mahārajjamakārayiṃ.
|106.32| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ
sukhette 1- vappitaṃ vījaṃ sayambhusmiṃ ahosi 2- me.
|106.33| Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ
pūjāraho ahaṃ ajja sakyaputtassa sāsane.
|106.34| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|106.35| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|106.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. sukhetteva phītaṃ bījaṃ. 2 Ma. Yu. aho mamaṃ.
Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti.
Ajjunapupphiyattherassa apadānaṃ samattaṃ.
Sattamaṃ kuṭajapupphiyattherāpadānaṃ (517)
[107] |107.37| Himavantassa avidūre accalo 1- nāma pabbato
buddho sudassano nāma vasanto 2- pabbatantare.
|107.38| Pupphaṃ hemavantaṃ gayha vehāsaṃ agamāsahaṃ
tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.
|107.39| Pupphaṃ kuṭajamādāya sire katvānahantadā 3-
buddhassa abhiropesiṃ sayambhussa mahesino.
|107.40| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ
duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
|107.41| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|107.42| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|107.43| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.
Kuṭajapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. vasalo. Yu. cāvalo. 2 Ma. Yu. vasate. 3 Ma. ... katvāna añjaliṃ.
Aṭṭhamaṃ ghosasaññakattherāpadānaṃ (518)
[108] |108.44| Migaluddho pure āsiṃ araññe vivane ahaṃ
addasaṃ virajaṃ buddhaṃ devasaṅghapurakkhataṃ.
|108.45| Catusaccaṃ pakāsentaṃ desentaṃ amataṃpadaṃ
assosiṃ madhuraṃ dhammaṃ sikhino lokabandhuno.
|108.46| Ghose cittaṃ pasādesiṃ asamappaṭipuggale 1-
tattha cittaṃ pasādetvā uttariṃ duttaraṃ bhavaṃ.
|108.47| Ekattiṃse ito kappe yaṃ saññamalabhiṃ tadā
duggatiṃ nābhijānāmi ghosasaññāyidaṃ phalaṃ.
|108.48| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|108.49| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|108.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti.
Ghosasaññakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. asamappaṭipuggalaṃ.
Navamaṃ sabbaphaladāyakattherāpadānaṃ (519)
[109] |109.51| Varuṇo nāma nāmena brāhmaṇo mantapāragū
chaḍḍetvā dasa puttāni vanamajjhogahiṃ tadā.
|109.52| Assamaṃ sukataṃ katvā suvibhattaṃ manoramaṃ
paṇṇasālaṃ karitvāna vasāmi pavane ahaṃ.
|109.53| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
mamuddharitukāmo so āgañchi mama assamaṃ.
|109.54| Yāvatā vanasaṇḍamhi obhāso vipulo ahu
buddhassa ānubhāvena pajjali pavanaṃ tadā.
|109.55| Disvāna pāṭihiriyaṃ 1- buddhaseṭṭhassa tādino
pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ.
|109.56| Upagantvāna sambuddhaṃ saha 2- khārimadāsahaṃ
anukampāya me buddho idaṃ vacanamabravi.
|109.57| Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ
paribhutteva 3- saṅghamhi puññaṃ 4- tava bhavissati.
|109.58| Puṭakantaṃ gahetvāna bhikkhusaṅghassadāsahaṃ
tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ.
|109.59| Tattha dibbehi naccehi gītehi vāditehi ca
puññakammena saṃyutto 5- anubhomi yasaṃ 6- ahaṃ.
@Footnote: 1 Ma. ...taṃ pāṭihīraṃ. Yu. disvānahaṃ pāṭihīraṃ. 2 Yu. sākhārikaṃ adāsahaṃ.
@3 Ma. Yu. ... ca. 4 Yu. puññaṃ taṃva. 5 Ma. saṃyuttaṃ. 6 Ma. sadā sukhaṃ.
|109.60| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ
bhoge me ūnatā natthi phaladānassidaṃ phalaṃ.
|109.61| Yāvatā caturo dīpā sasamuddā sapabbatā
phalaṃ buddhassa datvāna issaraṃ kārayiṃ 1- ahaṃ.
|109.62| Yāvatā ye pakkhigaṇā ākāse upatanti ce 2-
tepi maṃ vasamanventi phaladānassidaṃ phalaṃ.
|109.63| Yāvatā vanasaṇḍamhi yakkhā bhūtā ca rakkhasā
kumbhaṇḍā garuḷā cāpi pācariyaṃ 3- upenti me.
|109.64| Kummā 4- soṇā madhukarā ḍaṃsā ca makasā ubho
tepi maṃ vasamanventi phaladānassidaṃ phalaṃ.
|109.65| Supaṇṇā nāma sakuṇā pakkhijātā mahabbalā
tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ.
|109.66| Yepi dīghāyukā nāgā iddhimanto mahāyasā
tepi maṃ vasamanventi phaladānassidaṃ phalaṃ.
|109.67| Sīhā byagghā ca dīpi ca acchakokataracchakā
tepi maṃ vasamanventi phaladānassidaṃ phalaṃ.
|109.68| Osadhitiṇavāsī ca ye ca ākāsavāsino
sabbe maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ.
|109.69| Sududdasaṃ sunipuṇaṃ gambhīraṃ supakāsitaṃ
phussayitvā 5- viharāmi phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. kārayāmahaṃ. 2 Yu. te. 3 Ma. Yu. pāricariyaṃ. 4 Yu. kumbhasoṇā.
@5 Po. Ma. phassayitvā. Yu. passitvāna.
|109.70| Vimokkhe aṭṭha phussitvā viharāmi anāsavo
ātāpī nipako cāpi 1- phaladānassidaṃ phalaṃ.
|109.71| Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā
ahaṃ aññataro tesaṃ phaladānassidaṃ phalaṃ.
|109.72| Abhiññāpāramiṃ gantvā sukkamūlena codito
sabbāsave pariññāya viharāmi anāsavo.
|109.73| Tevijjā iddhipattā ca buddhaputtā mahāyasā
dibbasotasamāpannā tesaṃ aññataro ahaṃ.
|109.74| Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā
duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
|109.75| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|109.76| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|109.77| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti.
Sabbaphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. cāhaṃ.
Dasamaṃ padumadhāriyattherāpadānaṃ (520)
[110] |110.78| Himavantassa avidūre romaso nāma pabbato
buddhobhisambhavo nāma abbhokāse vasi 1- tadā.
|110.79| Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ
ekāhaṃ dhārayitvāna bhavanaṃ punarāgamiṃ.
|110.80| Ekatiṃse ito kappe yaṃ buddhamabhipūjayiṃ
duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
|110.81| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|110.82| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|110.83| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā padumadhāriyo thero imā gāthāyo abhāsitthāti.
Padumadhāriyattherassa apadānaṃ samattaṃ.
Uddānaṃ
kurañjiyaṃ kapiṭṭhañca kosumbaṃ atha ketakaṃ
nāgapupphajjunañceva kuṭaji ghosasaññako.
@Footnote: 1 Ma. Yu. sabbattha vasī.
Thero ca sabbaphalado tathā padumadhāriyo
asīti cetthe gāthāyo tisso gāthā taduttari.
Phaladāyakavaggo dvepaññāso.
-----------
The Pali Tipitaka in Roman Character Volume 33 page 152-163.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=101&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=101&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=101&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=101&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=101
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]