ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [138] |138.225| Imamhi bhaddake kappe   brahmabandhu mahāyaso
                          kassapo nāma nāmena      uppajji vadataṃ varo.
      |138.226| Tadāhaṃ candano ceva         pabbajitvāna sāsane
                          āpāṇakoṭiyaṃ 2- kammaṃ  pūrayitvāna sāsane.
      |138.227| Tato cutā santusitaṃ          upapannā ubho mayaṃ
                          tattha dibbehi naccehi     gītehi vāditehi ca.
      |138.228| Rūpādidasahaṅgehi             abhibhotvāna sesake
                          yāvatāyuṃ vasitvāna         anubhotvā 3- mahāsukhaṃ.
      |138.229| Tato cavitvā tidasaṃ           candano upapajjatha
                          ahaṃ kapilavatthusmiṃ           ajāyiṃ 4- sākiyatrajo.
      |138.230| Yadā udāyitherena           ajjhiṭṭho lokanāyako
                          anukampiya sakyānaṃ         upesi kapilavhayaṃ.
@Footnote: 1 Ma. Yu. somasakaṅkiyat.... 2 Ma. Yu. āpāṇakoṭikaṃ dhammaṃ. 3 Yu.
@anubhoma. 4 Yu. ahosiṃ.
      |138.231| Tadātimānino sakyā       na buddhassa guṇaññuno
                          paṇamanti na sambuddhaṃ      jātithaddhā anādarā.
      |138.232| Tesaṃ saṅkappamaññāya     ākāse caṅkami jino
                          pajjunno viya vassittha     pajjalittha yathā sikhī.
      |138.233| Dassetvā rūpamatulaṃ          puna antaradhāyatha
                          ekopi hutvā bahudhā      ahosi punarekako.
      |138.234| Andhakāraṃ pakāsañca        dassayitvā anekadhā
                          pāṭiheraṃ karitvāna          vinayi ñātake muni.
      |138.235| Cātuddīpo mahāmegho      tāvadeva pavassatha 1-
                          tadā hi jātakaṃ buddho      vessantaramadesayi.
      |138.236| Tadā te khattiyā sabbe    nihantvā jātijaṃ madaṃ
                          upesuṃ saraṇaṃ buddhaṃ           āha suddhodano tadā.
                  |138.237| Idaṃ tatiyaṃ tava bhūripañña
                                      pādāni vandāmi samantacakkhu
                                      yadā hi jāto paṭhavī pakampayi
                                      yadā ca taṃ najjahi jambuchāyā.
      |138.238| Tadā buddhānubhāvantaṃ      disvā vimhitamānaso
                          pabbajitvāna tattheva       nivasiṃ mātupūjako.
      |138.239| Candano devaputto maṃ       upagantvā apucchatha 2-
                          bhaddekarattassa tadā      saṅkhepavitthāraṃ nayaṃ.
@Footnote: 1 Yu. sampavassatha. 2 Ma. upagantvānupucchatha. Yu. upagantvānurañjatha.
      |138.240| Coditohaṃ tadā tena         upecca naranāyakaṃ
                          bhaddekarattaṃ sutvāna       saṃviggo vanamāmako.
      |138.241| Tadā  mātaramāpucchi        vane vacchāmi ekako
                          sukhumāloti me mātā       vārayi 1- te tadā vacaṃ.
      |138.242| Sabbaṃ 2- kusaṃ poṭakilaṃ      usīraṃ muñjapabbajaṃ
                          urasā panudissāmi          vivekamanubrūhayaṃ.
      |138.243| Tadā vanaṃ paviṭṭhohaṃ           saritvā jinasāsanaṃ
                          bhaddekarattamovādaṃ         arahattaṃ apāpuṇiṃ.
      |138.244| Atītaṃ nānvāgameyya        nappaṭikaṅkhe anāgataṃ
                          yadatītampahīnantaṃ           appattañca anāgataṃ.
      |138.245| Paccuppannañca yo dhammaṃ  tattha tattha vipassati
                          asaṃhiraṃ asaṅkuppaṃ            taṃ viddhā anubrūhaye.
      |138.246| Ajjeva kiccamātappaṃ        ko jaññā maraṇaṃ suve
                          na hi no saṅgarantena        mahāsenena maccunā.
      |138.247| Evaṃ vihārimātāpiṃ            ahorattamatanditaṃ
                          taṃ ve bhaddekarattoti        santo ācikkhate muni.
      |138.248| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |138.249| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. vārayī taṃ. Yu. dhārayiṃ te. 2 Ma. kāsaṃ. Yu. dabbaṃ.
      |138.250| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā lomasatiyo thero imā gāthāyo abhāsitthāti.
                                Lomasatiyattherassa apadānaṃ samattaṃ.
                                 Navamaṃ vanavacchattherāpadānaṃ (549)



             The Pali Tipitaka in Roman Character Volume 33 page 243-246. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=138&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=138&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=138&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=138&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=138              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7073              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7073              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :