Paṭhamo dīpaṅkarabuddhavaṃso
[2] |2.1| Kappe ca satasahasse caturo ca asaṅkhiye
amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ.
|2.2| Dasahi saddehi avivittaṃ annapānasamāyutaṃ
hatthisaddaṃ assasaddaṃ bherisaṅkharathāni ca.
|2.3| Khādatha pīvatha ceva annapānena ghositaṃ
nagaraṃ sabbaṅgasampannaṃ sabbakammamupāgataṃ.
|2.4| Sattaratanasampannaṃ nānājanasamākulaṃ
samiddhaṃ devanagaraṃva āvāsaṃ puññakamminaṃ.
|2.5| Nagare amaravatiyā sumedho nāma brāhmaṇo
anekakoṭisanniccayo pahūtadhanadhaññavā.
|2.6| Ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū
lakkhaṇe itihāse ca saddhamme pāramiṃ gato.
|2.7| Rahogato nisīditvā evaṃ cintesihantadā
dukkho punabbhavo nāma sarīrassa pabhedanaṃ.
1- |2.8| [sammohaṃ maraṇaṃ dukkhaṃ jarāya abhimadditaṃ]
jātidhammo jarādhammo byādhidhammo cahantadā
ajaraṃ amaraṃ khemaṃ pariyesissāmi nibbutiṃ.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
|2.9| Yannūnimaṃ pūtikāyaṃ nānākuṇapapūritaṃ
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko.
|2.10| Atthi hehiti so maggo na so sakkā na hetuye
pariyesissāmi taṃ maggaṃ bhavato parimuttiyā.
|2.11| Yathāpi dukkhe vijjante sukhaṃ nāmapi vijjati
evaṃ bhave vijjamāne vibhavo icchitabbako.
|2.12| Yathāpi uṇhe vijjante aparaṃ vijjati sītalaṃ
evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ.
|2.13| Yathāpi pāpe vijjante kalyāṇamapi vijjati
evameva jāti vijjante ajāti icchitabbakaṃ.
|2.14| Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ
na gavesati [1]- taḷākaṃ na doso taḷākassa so.
|2.15| Evaṃ kilesamaladhovanaṃ vijjante amatantaḷe
na gavesati taḷākaṃ na doso amatantaḷe.
|2.16| Yathā arīhi pariruddho vijjante gamanaṃpathe
na palāyati so puriso na doso añjasassa so.
|2.17| Evaṃ kilesapariruddho vijjamāne sive pathe
na gavesati taṃ maggaṃ na doso sivamañjase.
|2.18| Yathā byādhiko puriso vijjamāne tikicchake
na tikicchāpeti taṃ byādhiṃ na so doso tikicchake.
@Footnote: 1 Ma. Yu. taṃ. ito paraṃ īdisameva.
|2.19| Evaṃ kilesabyādhīhi dukkhito paripīḷito
na gavesati ācariyaṃ na so doso vināyake.
|2.20| 1- [yannūnimaṃ pūtikāyaṃ nānākuṇapapūritaṃ
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko].
|2.21| Yathāpi kuṇapaṃ puriso kaṇṭhe bandhaṃ jigucchiyaṃ
mocayitvāna gaccheyya sukhī serī sayaṃ vasī.
|2.22| Tathevimaṃ pūtikāyaṃ nānākuṇapasañcayaṃ
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko.
|2.23| Yathā ussāsaṭhānamhi 2- karīsaṃ naranāriyo
chaḍḍayitvāna gacchanti anapekkhā anatthikā.
|2.24| Evamevāhaṃ imaṃ kāyaṃ nānākuṇapapūritaṃ
chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ.
|2.25| Yathāpi jajjaraṃ nāvaṃ paluttaṃ 3- udakagāhiniṃ
sāmikā 4- chaḍḍayitvāna anapekkhā anatthikā.
|2.26| Evamevāhaṃ imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ
chaḍḍayitvāna gacchissaṃ jiṇṇanāvaṃva sāmikā.
|2.27| Yathā puriso corehi gacchanto bhaṇḍamādiya
bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati.
|2.28| Evameva ayaṃ kāyo mahācorasamo viya
pahāyimaṃ gamissāmi kusalacchedanā bhayā.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi. 2 Ma. Yu. uccāraṭṭhānamhi. 3 Ma. Yu. paluggaṃ.
@4 Ma. Yu. sāmī chaḍḍetvā gacchanti.
|2.29| Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ
nāthānāthānaṃ datvāna himavantaṃ upāgamiṃ.
|2.30| Himavantassāvidūre dhammiko nāma pabbato
assamo sukato mayhaṃ paṇṇasālā sumāpitā.
|2.31| Caṅkamaṃ tattha māpesiṃ pañcadosavivajjitaṃ
aṭṭhaguṇasamupetaṃ abhiññābalamāhariṃ.
|2.32| Sāṭakaṃ pajahiṃ tattha navadosamupāgataṃ
vākacīraṃ nivāsesiṃ dvādasaguṇamupāgataṃ.
|2.33| Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ
upāgamiṃ rukkhamūlaṃ guṇehi 1- dasahupāgataṃ.
|2.34| Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato
anekaguṇasampannaṃ pavattaphalamādayiṃ.
|2.35| Tatthappadhānaṃ padahiṃ nisajjaṭṭhānacaṅkame
abbhantaramhi sattāhe abhiññābalapāpuṇiṃ.
|2.36| Evaṃ me siddhipattassa vasībhūtassa sāsane
dīpaṅkaro nāma jino uppajji lokanāyako.
|2.37| Uppajjante ca jāyante bujjhante dhammadesane
caturo nimitte nāddasaṃ jhānaratisamappito.
|2.38| Paccantadesavisaye nimantetvā tathāgataṃ
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā.
@Footnote: 1 Ma. Yu. guṇe.
|2.39| Ahantena samayena nikkhamitvā sakassamā
dhunanto vākacīrāni gacchāmi ambare tadā.
|2.40| Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ
orohitvāna gaganā manusse pucchi tāvade.
|2.41| Tuṭṭhahaṭṭho pamudito vedajāto mahājano
kassa sodhiyatī 1- maggo añjasaṃ vaṭumāyanaṃ.
|2.42| Te me puṭṭhā viyākaṃsu buddho loke anuttaro
dīpaṅkaro nāma jino uppajji lokanāyako
|2.43| tassa sodhiyate 2- maggo añjasaṃ vaṭumāyanaṃ.
Buddhoti mama 3- sutvāna pīti uppajji tāvade
|2.44| buddho buddhoti kathayanto somanassaṃ pavedayiṃ.
Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso
|2.45| idha vījāni ropissaṃ khaṇo ve mā upaccagā.
Yadi buddhassa sodhetha ekokāsaṃ dadātha me
|2.46| ahaṃpi sodhayissāmi añjasaṃ vaṭumāyanaṃ.
Adaṃsu te mamokāse 4- sodhetuṃ añjasaṃ tadā
|2.47| buddho buddhoti cintento maggaṃ sodhemahantadā.
Aniṭṭhite mamokāse dīpaṅkaro mahāmuni
|2.48| catūhi satasahassehi chaḷabhiññehi tādihi
khīṇāsavehi vimalehi paṭipajji añjasaṃ jino.
@Footnote: 1-2 Ma. Yu. sodhīyati. 3 Ma. vacanaṃ. 4 Ma. Yu. mamokāsaṃ.
|2.49| Paccuggamanā vattanti vajjanti bheriyo bahū
āmoditā naramarū sādhukāraṃ pavattayuṃ.
|2.50| Devā manusse passanti manussā 1- passanti devatā
ubhopi te pañjalikā anuyanti tathāgataṃ.
|2.51| Devā dibbehi turiyehi manussā mānusakehi 2- ca
ubhopi te vajjayantā anuyanti tathāgataṃ.
|2.52| Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pārichattakaṃ
disodisaṃ okiranti 3- ākāse nabhagā 4- marū.
|2.53| Dibbaṃ candanacuṇṇañca varagandhañca kevalaṃ
disodisaṃ okiranti 3- ākāse nabhagā 4- marū.
|2.54| Campakaṃ salaḷaṃ nīpaṃ nāgapunnāgaketakaṃ
dīsodisaṃ okiranti 3- bhūmitalagatā narā.
|2.55| Kese muñcitvāhaṃ tattha vākacīraṃ ca cammakaṃ
kalale pattharitvāna avakujjo nipajjahaṃ.
|2.56| Akkamitvāna maṃ buddho saha sissehi gacchatu
mā naṃ kalalaṃ 5- akkamittha hitāya me bhavissati.
|2.57| Paṭhaviyaṃ nipannassa evaṃ me āsi cetaso
icchamāno ahaṃ ajja kilese jhāpaye mama.
|2.58| Kiṃ me aññātavesena dhammaṃ sacchikatenidha
sabbaññutaṃ pāpuṇitvā mutto 6- moce sadevake.
@Footnote: 1 Ma. Yu. manussāpi ca devatā. 2 Ma. mānusehi ca. 3 Ma. Yu. ukkhipanti.
@4 Ma. ākāsanabhagatā. 5 Ma. Yu. kalale. 6 Ma. Yu. buddho hessaṃ ....
|2.59| Kiṃ me ekena tiṇṇena purisena thāmadassinā
sabbaññutaṃ pāpuṇitvā santāressaṃ sadevake 1-.
|2.60| Iminā me adhikārena katena purisuttame
sabbaññutaṃ pāpuṇāmi 2- tāremi janataṃ bahuṃ.
|2.61| Saṃsārasotaṃ chinditvā viddhaṃsetvā tayo bhave
dhammanāvaṃ samāruyha santāressaṃ sadevake.
|2.62| Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho
ussīsake maṃ ṭhatvāna idaṃ vacanamabravi.
|2.63| Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ
aparimeyye ito kappe buddho loke bhavissati.
|2.64| Ahu 3- kapilavhayā rammā nikkhamitvā tathāgato
padhānaṃ padahitvāna katvā dukkarakārikaṃ 4-.
|2.65| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
tattha pāyāsaṃ paggayha nerañjaramupehiti.
|2.66| Nerañjarāya tīramhi pāyāsaṃ adi 5- so jino
paṭiyattavaramaggena bodhimūlamhi ehiti.
|2.67| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ
assattharukkhamūlamhi bujjhissati mahāyaso.
|2.68| Imassa janikā mātā māyā nāma bhavissati
pitā suddhodano nāma ayaṃ hessati gotamo.
@Footnote: 1 Ma. sadevakaṃ. ito paraṃ īdisameva. 2 Ma. pāpuṇitvā. 3 Yu. atha.
@4 Yu. ... kāriyaṃ. 5 Ma. ada. Yu. ādā.
|2.69| Kolito upatisso ca aggā hessanti sāvakā
anāsavā vītarāgā 1- santacittā samāhitā
ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ.
|2.70| Khemā uppalavaṇṇā ca aggā hessanti sāvikā
anāsavā vītarāgā santacittā samāhitā.
|2.71| Bodhi tassa bhagavato assatthoti pavuccati
citto ca hatthāḷavako aggā hessantupaṭṭhakā.
|2.72| Nandamātā ca uttarā aggā hessantupaṭṭhikā
āyu 2- vassasataṃ tassa gotamassa 3- yasassino.
|2.73| Idaṃ sutvāna vacanaṃ asamassa mahesino
amoditā naramarū buddhavījaṅkuro 4- ayaṃ.
|2.74| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca
katañjalī namassanti dasasahassī sadevakā.
|2.75| Yadimassa lokanāthassa virajjhissāma sāsanaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|2.76| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
heṭṭhātitthaṃ 5- gahetvāna uttaranti mahānadiṃ.
|2.77| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
@Footnote: 1 Yu. vītamalā. ito paraṃ īdisameva. 2-3 Ma. Yu. idaṃ pādadvayaṃ natthi.
@4 Ma. buddhavījaṃ kira ayaṃ. 5 Ma. Yu. ... titthe.
|2.78| Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho
mama kammaṃ pakittetvā dakkhiṇapādamuddhari.
|2.79| Ye tattha āsuṃ jinaputtā sabbe padakkhiṇamakaṃsu maṃ
devā manussā asurā yakkhā 1- abhivādetvāna pakkamuṃ.
|2.80| Dassanaṃ me atikkante sasaṅghe lokanāyake
sayanā vuṭṭhahitvāna pallaṅkaṃ ābhujiṃ tadā.
|2.81| Sukhena sukhito homi pāmojjena pamodito
pītiyā ca abhissanno pallaṅkaṃ ābhujiṃ tadā.
|2.82| Pallaṅkena nisīditvā evaṃ cintesihaṃ tadā
vasībhūto ahaṃ jhāne abhiññāpāramiṅgato 2-.
|2.83| Sahassiyamhi lokamhi isayo natthi me samā
asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ.
|2.84| Pallaṅkābhujane mayhaṃ dasasahassādhivāsino
mahānādaṃ pavattesuṃ dhuvaṃ buddho bhavissasi.
|2.85| Yā pubbe bodhisattānaṃ pallaṅkavaramābhuje
nimittāni padissanti tāni ajja padissare.
|2.86| Sītaṃ byāpagataṃ 3- hoti uṇhañca upasammati
tāni ajja padissanti dhuvaṃ buddho bhavissasi.
|2.87| Dasasahassī lokadhātu nissaddā hoti nirākulā
tāni ajja padissanti dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. abhiññāsu. 3 Ma. byapagataṃ.
|2.88| Mahāvātā na vāyanti na sandanti savantiyo
tāni ajja padissanti dhuvaṃ buddho bhavissasi.
|2.89| Thalajā jalajā 1- pupphā sabbe pupphanti tāvade
tepajja pupphitā sabbe dhuvaṃ buddho bhavissasi.
|2.90| Latā vā yadivā rukkhā phalaṃ dhārenti tāvade
tepajja phalitā sabbe dhuvaṃ buddho bhavissasi.
|2.91| Ākāsaṭṭhā ca bhummaṭṭhā ratanā jotanti tāvade
tepajja ratanā jotanti dhuvaṃ buddho bhavissasi.
|2.92| Mānussikā ca dibbā ca turiyā vajjanti tāvade
tepajjubho abhiravanti dhuvaṃ buddho bhavissasi.
|2.93| Vicittapupphā gaganā abhivassanti tāvade
tepi ajja padissanti dhuvaṃ buddho bhavissasi.
|2.94| Mahāsamuddo ābhujati dasasahassī pakampati
tepajjubho abhiravanti dhuvaṃ buddho bhavissasi.
|2.95| Niraye dasasahassā aggī nibbanti tāvade
tepajja nibbutā aggī dhuvaṃ buddho bhavissasi.
|2.96| Vimalo hoti suriyo sabbā dissanti tārakā
tepi ajja padissanti dhuvaṃ buddho bhavissasi.
|2.97| Anovuṭṭhena udakaṃ mahiyā ubbhijji tāvade
taṃpajjubbhijjate mahiyā dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. dakajā.
|2.98| Tārāgaṇā virocanti nakkhattā gaganamaṇḍale
visākhā candimāyuttā dhuvaṃ buddho bhavissasi.
|2.99| Vilāsayā darīsayā nikkhamanti sakāsayā
tepajja āsayā chuddhā dhuvaṃ buddho bhavissasi.
|2.100| Na hoti arati sattānaṃ santuṭṭhā honti tāvade
tepajja sabbe santuṭṭhā dhuvaṃ buddho bhavissasi.
|2.101| Rogā tanūpasammanti jighacchā ca vinassati
tānipajja padissanti dhuvaṃ buddho bhavissasi.
|2.102| Rāgo tadā tanu hoti doso moho vinassati
tepajja vigatā sabbe dhuvaṃ buddho bhavissasi.
|2.103| Bhayaṃ tadā na bhavati ajjapetaṃ padissati
tena liṅgena jānāma dhuvaṃ buddho bhavissasi.
|2.104| Rajonuddhaṃsati uddhaṃ ajjapetaṃ padissati
tena liṅgena jānāma dhuvaṃ buddho bhavissasi.
|2.105| Aniṭṭhagandho pakkamati dibbagandho pavāyati
sopajja vāyati gandho dhuvaṃ buddho bhavissasi.
|2.106| Sabbe devā padissanti ṭhapetvā ca arūpino
tepajja sabbe dissanti dhuvaṃ buddho bhavissasi.
|2.107| Yāvatā nirayā nāma sabbe dissanti tāvade
tepajja sabbe dissanti dhuvaṃ buddho bhavissasi.
|2.108| Kuṭā 1- kavāṭā selā ca na hontāvaraṇā tadā
ākāsabhūtā tepajja dhuvaṃ buddho bhavissasi.
|2.109| Cuti ca upapatti ca khaṇe tasmiṃ na vijjati
tāni ajja padissanti dhuvaṃ buddho bhavissasi.
|2.110| 2- [ime nimittā dissanti sambodhatthāya pāṇinaṃ]
daḷhaṃ paggayha viriyaṃ mā nivatta abhikkama
mayaṃpetaṃ vijānāma dhuvaṃ buddho bhavissasi.
|2.111| Buddhassa vacanaṃ sutvā dasasahassīna cūbhayaṃ
tuṭṭhahaṭṭho pamodito evaṃ cintesihantadā.
|2.112| Advejjhavacanā buddhā amoghavacanā jinā
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ.
|2.113| Yathā khittaṃ nabhe leṇḍaṃ 3- dhuvaṃ patati bhūmiyaṃ
tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.
|2.114| [vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ]
yathāpi sabbasattānaṃ maraṇaṃ dhuvasassataṃ
tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.
[4]-
|2.115| Yathā rattikkhaye patte suriyuggamanaṃ dhuvaṃ
tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.
|2.116| Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ
tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.
@Footnote: 1 Ma. Yu. kuḍḍā. 2 Ma. Yu. ime pāṭhā natthi. 3 Ma. Yu. leḍḍu.
@4 Ma. vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ. ito paraṃ īdisameva.
|2.117| Yathā āpannasattānaṃ bhāramoropanaṃ dhuvaṃ
tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.
|2.118| Handa buddhakare dhamme vicināmi itocito
uddhaṃ adho dasadisā yāvatā dhammadhātuyā.
|2.119| Vicinanto tadā dakkhiṃ paṭhamaṃ dānapāramiṃ
pubbakehi mahesīhi anuciṇṇaṃ mahāpathaṃ.
|2.120| Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya
dānapāramitaṃ gaccha yadi bodhiṃ pattumicchasi.
|2.121| Yathāpi kumbho sampuṇṇo yassa kassaci adhokato
vamate udakaṃ nissesaṃ na tattha parirakkhati.
|2.122| Tatheva yācake disvā hīnamukkaṭṭhamajjhime
dadāhi dānaṃ nissesaṃ kumbho viya adhokato.
|2.123| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.124| Vicinanto tadā dakkhiṃ dutiyaṃ sīlapāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.125| Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya
sīlapāramitaṃ gaccha yadi bodhiṃ pattumicchasi.
|2.126| Yathāpi cāmarī 1- vālaṃ kismiñci paṭilaggitaṃ
upeti maraṇaṃ tattha na vikopeti vāladhiṃ.
@Footnote: 1 Ma. Yu. camarī. ito paraṃ īdisameva.
|2.127| Tatheva catūsu bhūmīsu sīlāni paripūraya
parirakkha sabbadā sīlaṃ cāmarī viya vāladhiṃ.
|2.128| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.129| Vicinanto tadā dakkhiṃ tatiyaṃ nekkhammapāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.130| Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya
nekkhammapāramitaṃ gaccha yadi bodhiṃ pattumicchasi.
|2.131| Yathā aṭṭaghare 1- puriso ciraṃ vuṭṭho dukkhaddito
na tattha rāgaṃ abhijaneti muttiṃyeva gavesati.
|2.132| Tatheva tvaṃ sabbabhave passa aṭṭaghare 2- viya
nekkhammābhimukho hohi bhavato parimuttiyā.
|2.133| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.134| Vicinanto tadā dakkhiṃ catutthaṃ paññāpāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.135| Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya
paññāpāramitaṃ gaccha yadi bodhiṃ pattumicchasi.
|2.136| Yathāpi bhikkhu bhikkhanto hīnamukkaṭṭhamajjhime
kulāni na vivajjanto evaṃ labhati yāpanaṃ.
@Footnote: 1-2 Ma. Yu. andghare.
|2.137| Tatheva tvaṃ sabbakālaṃ paripucchanto budhaṃ janaṃ
paññāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi.
|2.138| Nahete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.139| Vicinanto tadā dakkhiṃ pañcamaṃ viriyapāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.140| Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya
viriyapāramitaṃ gaccha yadi bodhiṃ pattumicchasi.
|2.141| Yathāpi sīho migarājā nisajjaṭṭhānacaṅkame
alīnaviriyo hoti paggahitamano sadā.
|2.142| Tatheva tvaṃ sabbabhave paggayha viriyaṃ daḷhaṃ
viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasi.
|2.143| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.144| Vicinanto tadā dakkhiṃ chaṭṭhamaṃ khantipāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.145| Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya
tattha advejjhamanaso sambodhiṃ pāpuṇissasi.
|2.146| Yathāpi paṭhavī nāma suciṃpi asuciṃpi ca
sabbaṃ sahati nikkhepaṃ na karoti paṭighaddayaṃ.
|2.147| Tatheva tvaṃpi sabbesaṃ sammānāvamānakkhamo
khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasi.
|2.148| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.149| Vicinanto tadā dakkhiṃ sattamaṃ saccapāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.150| Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya
tattha advejjhavacano sambodhiṃ pāpuṇissasi.
|2.151| Yathāpi osadhi nāma tulābhūtā sadevake
samaye utuvasse vā na vokkamati vīthito.
|2.152| Tatheva tvaṃpi saccesu mā vokkamasi vīthito
saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasi.
|2.153| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.154| Vicinanto tadā dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.155| Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya
tattha tvaṃ niccalo hutvā sambodhiṃ pāpuṇissasi
|2.156| yathāpi pabbato selo acalo supatiṭṭhito
na kampati bhūsavātehi sakaṭṭhāneva tiṭṭhati.
|2.157| Tatheva tvaṃ adhiṭṭhāne sabbadā acalo bhava
adhiṭṭhānapāramitaṃ 1- gantvā sambodhiṃ pāpuṇissasi.
|2.158| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.159| Vicinanto tadā dakkhiṃ navamaṃ mettāpāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.160| Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya
mettāya asamo hohi yadi bodhiṃ pattumicchasi.
|2.161| Yathāpi udakaṃ nāma kalyāṇe pāpake jane
samaṃ pharati sītena pavāheti rajomalaṃ.
|2.162| Tatheva tvaṃ hitāhite samaṃ mettāya bhāvaya
mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi.
|2.163| Na hete ettakāyeva buddhadhammā bhavissare
aññepi vicinissāmi ye dhammā bodhipācanā.
|2.164| Vicinanto tadā dakkhiṃ dasamaṃ upekkhāpāramiṃ
pubbakehi mahesīhi āsevitaṃ nisevitaṃ.
|2.165| Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya
tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi.
|2.166| Yathāpi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ
upekkhati ubhopete kodhānunaya vajjitā.
@Footnote: 1 Yu. ...pāramiṃ. ito paraṃ īdisameva.
|2.167| Tatheva tvaṃ sukhadukkhe tulābhūto sadā bhava
upekkhāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi.
|2.168| Ettakāyeva te loke ye dhammā bodhipācanā
taduddhaṃ natthi aññatra daḷhaṃ tattha patiṭṭhahi.
|2.169| Ime dhamme sammasato sabhāvasarasalakkhaṇe
dhammatejena vasudhā dasasahassī pakampatha.
|2.170| Calati ravati paṭhavī ucchuyantaṃva pīḷitaṃ
telayantaṃ yathā cakkaṃ evaṃ kampati medanī.
|2.171| Yāvatā parisā āsi buddhassa parivesane
pavedhamānā sā tattha mucchitā seti bhūmiyaṃ.
|2.172| Ghaṭānekasahassāni kumbhīnañca satā bahū
sañcuṇṇamathitā tattha aññamaññaṃ paghaṭṭitā.
|2.173| Ubbhiggā tasitā bhītā bhantā byathitamānasā 1-
mahājanā samāgamma dīpaṅkaramupāgamuṃ.
|2.174| Kiṃ bhavissati lokassa kalyāṇaṃ atha pāpakaṃ
sabbo upadduto loko taṃ vinodehi cakkhumā.
|2.175| Tesaṃ tadā saññāpesi dīpaṅkaro mahāmuni
visaṭṭhā hotha mā bhātha imasmiṃ paṭhavikampane.
|2.176| Yamahaṃ ajja byākāsiṃ buddho loke bhavissati
eso sammasatī dhammaṃ pubbakaṃ jinasevitaṃ.
@Footnote: 1 Ma. byāthita.... Yu. byādhita....
|2.177| Tassa sammasato dhammaṃ buddhabhūmimasesato
tenāyaṃ kampatī 1- paṭhavī dasasahassī sadevake.
|2.178| Buddhassa vacanaṃ sutvā mano nibbāti tāvade
sabbe maṃ upasaṅkamma punapi abhivandisuṃ.
|2.179| Samādayitvā buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ
dīpaṅkaraṃ namassitvā āsanā vuṭṭhahiṃ tadā.
|2.180| Dibbaṃ mānussikaṃ pupphaṃ devā mānusakā ubho
samokiranti pupphehi vuṭṭhahantassa āsanā.
|2.181| Vedayanti ca te sotthiṃ devā mānusakā ubho
mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yathicchitaṃ.
|2.182| Sabbītiyo vivajjantu soko 2- rogo vivajjatu 3-
mā te bhavatvantarāyo phussa khippaṃ bodhimuttamaṃ.
|2.183| Yathā samaye sampatte pupphanti pupphino dumā
tatheva tvaṃ mahāvīra buddhañāṇena pupphasi.
|2.184| Yathā ye keci sambuddhā pūrayuṃ dasapāramiṃ
tatheva tvaṃ mahāvīra pūraya dasapāramiṃ.
|2.185| Yathā ye keci sambuddhā bodhimaṇḍamhi bujjhare
tatheva tvaṃ mahāvīra bujjhassu jinabodhiyaṃ.
|2.186| Yathā ye keci sambuddhā dhammacakkaṃ pavattayuṃ
tatheva tvaṃ mahāvīra dhammacakkaṃ pavattaya.
@Footnote: 1 Ma. Yu. kampitā. 2 Yu. sabbarogo. 3 Ma. vinassatu.
|2.187| Puṇṇamāyaṃ yathā cando paripuṇṇo 1- virocati
tatheva tvaṃ puṇṇamano viroca dasasahassiyaṃ.
|2.188| Rāhumutto yathā suriyo tāpena atirocati
tatheva lokā muñcitvā viroca siriyā tuvaṃ.
|2.189| Yathā yā kāci nadiyo osaranti mahodadhiṃ
evaṃ sadevakā lokā osaranti tavantike.
|2.190| Tehi thutippasattho so dasadhamme samādiya
te dhamme paripūrento pavanaṃ pāvisī tadā.
Sumedhakathā niṭṭhitā.
|2.191| Tadā te bhojayitvāna sasaṅghaṃ lokanāyakaṃ
upagañchuṃ saraṇaṃ tassa dīpaṅkarassa satthuno.
|2.192| Saraṇāgamane kañci nivesesi tathāgato
kañci pañcasu sīlesu sīle dasavidhe paraṃ.
|2.193| Kassaci deti sāmaññaṃ caturo phalamuttame
kassaci asame dhamme deti so paṭisambhidā.
|2.194| Kassaci varasamāpattiyo aṭṭha deti narāsabho
tisso kassaci vijjāyo chaḷabhiññā pavecchati.
|2.195| Tena yogena janakāyaṃ ovadati mahāmuni
tena vitthārikaṃ āsi lokanāthassa sāsanaṃ.
@Footnote: 1 Ma. Yu. parisuddho.
|2.196| Mahāhanūsabhakkhandho dīpaṅkarasanāmako
bahū jane tārayati parimoceti duggatiṃ.
|2.197| Bodhaneyyajanaṃ disvā satasahassepi yojane
khaṇena upagantvāna bodheti taṃ mahāmuni.
|2.198| Paṭhamābhisamaye buddho koṭisatamabodhayi
dutiyābhisamaye nātho navutikoṭimabodhayi.
|2.199| Yadā ca devabhavanamhi buddho dhammamadesayi
navuti koṭi sahassānaṃ tatiyābhisamayo ahu.
|2.200| Sannipātā tayo āsuṃ dīpaṅkarassa satthuno
koṭi satasahassānaṃ paṭhamo āsi samāgamo.
|2.201| Puna nāradakūṭamhi pavivekagate jine
khīṇāsavā vītamalā samiṃsu satakoṭiyo.
|2.202| Yamhi kāle mahāvīro sudassanasiluccaye
navutikoṭisahassehi pavāresi mahāmuni.
|2.203| Ahaṃ tena samayena jaṭilo uggatāpano
antalikkhamhi caraṇo pañcābhiññāsu pāragū.
|2.204| Dasa vīsa sahassānaṃ dhammābhisamayo ahu
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo.
|2.205| Vitthārikaṃ bahujaññaṃ iddhaṃ phītaṃ ahū tadā
dīpaṅkarassa bhagavato sāsanaṃ suvisodhitaṃ.
|2.206| Cattāri satasahassāni chaḷabhiññā mahiddhikā
dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā.
|2.207| Ye keci tena samayena jahanti mānusambhavaṃ
appattamānasā sekkhā garahitā bhavanti te.
|2.208| Supupphitaṃ pāvacanaṃ arahantehi tādihi
khīṇāsavehi vimalehi upasobhati sabbadā.
|2.209| Nagaraṃ rammavatī nāma sudevo 1- nāma khattiyo
sumedhā nāma janikā dīpaṅkarassa satthuno.
|2.210| Dasavassasahassāni agāraṃ ajjhāvasī 2- jino
haṃsā koñcā māyurākkhya 3- tayo pāsādamuttamā.
|2.211| Tīṇi satasahassāni nāriyo samalaṅkatā
padumā nāma sā nārī usabhakkhandho nāma atrajo.
|2.212| Nimitte caturo disvā hatthiyānena nikkhami
anūnadasamāsāni padhānaṃ padahī jino.
|2.213| Padhānacāraṃ caritvāna abujjhi mānasā muni
brahmunā yācito santo dīpaṅkaro mahāmuni.
|2.214| Vattacakko 4- mahāvīro nandārāme 5- vasī jino
nisinno sirisamūlamhi akāsi titthiyamaddanaṃ.
|2.215| Sumaṅgalo ca tisso ca ahesuṃ aggasāvakā
sāgato nāmupaṭṭhāko dīpaṅkarassa satthuno.
@Footnote: 1 Yu. sumedho nāma. 2 Ma. Yu. ajjhā so vasi. 3 Ma. Yu. mayūrā ca.
@4 Ma. Yu. vatti cakkaṃ. ito paraṃ īdisameva. 5 Ma. Yu. sirīghare.
|2.216| Nandā ceva sunandā ca ahesuṃ aggasāvikā
bodhi tassa bhagavato pipphalīti pavuccati.
|2.217| Tapussa bhallikā nāma ahesuṃ aggupaṭṭhakā
sirimā soṇā upaṭṭhikā dīpaṅkarassa satthuno.
|2.218| Asītihatthamubbedho dīpaṅkaro mahāmuni
sobhati dīparukkhova sālarājāva phullito.
|2.219| Pabhā niddhāvatī tassa samantā dasayojane
satasahassavassāni āyu tassa mahesino.
|2.220| Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ
jotayitvāna saddhammaṃ santāretvā mahājanaṃ.
|2.221| Jalitvā aggikkhandhova nibbuto so sasāvako
sā ca iddhi so ca yaso tāni ca pādesu cakkaratanāni.
|2.222| Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti
dīpaṅkaro jino satthā nandārāmamhi nibbuto.
Tattheva tassa jinathūpo chattiṃsubbedhayojano.
|2.223| Pattacīvaraṃ 1- parikkhāraṃ paribhogañca satthuno
bodhimūle tadā thūpo tiyojanasamuggato.
Dīpaṅkarabuddhavaṃso paṭhamo.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
The Pali Tipitaka in Roman Character Volume 33 page 416-438.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=182&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=182&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=182&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=182&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=182
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=3893
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=3893
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com