ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [900]   Katame  dhammā  hetū  tayo  kusalahetū  tayo  akusalahetū
tayo   abyākatahetū   alobho   kusalahetu   adoso   kusalahetu   catūsu
bhūmīsu    kusalesu    uppajjanti   amoho   kusalahetu   kāmāvacarakusalato
cattāro   ñāṇavippayutte   cittuppāde  ṭhapetvā  catūsu  bhūmīsu  kusalesu
uppajjati    lobho    aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati
doso    dvīsu    domanassasahagatesu   cittuppādesu   uppajjati   moho
sabbākusalesu    uppajjati   alobho   vipākahetu   adoso   vipākahetu
kāmāvacarassa   vipākato   ahetuke  cittuppāde  ṭhapetvā  catūsu  bhūmīsu
vipākesu   uppajjanti   amoho   vipākahetu   kāmāvacarassa   vipākato
ahetuke   cittuppāde  ṭhapetvā  cattāro  ñāṇavippayutte  cittuppāde
ṭhapetvā    catūsu    bhūmīsu   vipākesu   uppajjati   alobho   kiriyahetu
adoso   kiriyahetu   kāmāvacarakiriyato  ahetuke  cittuppāde  ṭhapetvā
tīsu   bhūmīsu   kiriyesu   uppajjanti  amoho  kiriyahetu  kāmāvacarakiriyato
ahetuke   cittuppāde  ṭhapetvā  cattāro  ñāṇavippayutte  cittuppāde
ṭhapetvā   tīsu   bhūmīsu   kiriyesu   uppajjati   ime   dhammā  hetū .
Katame   dhammā   nahetū   ṭhapetvā   hetū   catūsu  bhūmīsu  kusalaṃ  akusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā nahetū.
     [901]   Katame   dhammā  sahetukā  vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ     ṭhapetvā     avasesaṃ     akusalaṃ     catūsu    bhūmīsu    kusalaṃ
Kāmāvacarassa    vipākato    ahetuke   cittuppāde   ṭhapetvā   catūsu
bhūmīsu   vipāko   kāmāvacarakiriyato   ahetuke   cittuppāde   ṭhapetvā
tīsu    bhūmīsu    kiriyābyākataṃ   ime   dhammā   sahetukā   .   katame
dhammā    ahetukā   vicikicchāsahagato   moho   uddhaccasahagato   moho
dve     pañcaviññāṇāni    tisso    ca    manodhātuyo    pañca    ca
ahetukā    manoviññāṇadhātuyo    rūpañca    nibbānañca   ime   dhammā
ahetukā.
     [902]     Katame    dhammā    hetusampayuttā    vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   ṭhapetvā   avasesaṃ   akusalaṃ   catūsu  bhūmīsu  kusalaṃ
kāmāvacarassa   vipākato   ahetuke  cittuppāde  ṭhapetvā  catūsu  bhūmīsu
vipāko    kāmāvacarakiriyato   ahetuke   cittuppāde   ṭhapetvā   tīsu
bhūmīsu   kiriyābyākataṃ   ime   dhammā  hetusampayuttā  .  katame  dhammā
hetuvippayuttā    vicikicchāsahagato    moho    uddhaccasahagato    moho
dve   pañcaviññāṇāni   tisso   ca   manodhātuyo   pañca  ca  ahetukā
manoviññāṇadhātuyo rūpañca nibbānañca ime dhammā hetuvippayuttā.
     [903]   Katame   dhammā   hetūcevasahetukāca  yattha  dve  tayo
hetū    ekato   uppajjanti   ime   dhammā   hetūcevasahetukāca  .
Katame    dhammā    sahetukācevanacahetū   catūsu   bhūmīsu   kusalaṃ   akusalaṃ
kāmāvacarassa    vipākato    ahetuke   cittuppāde   ṭhapetvā   catūsu
Bhūmīsu   vipāko   kāmāvacarakiriyato   ahetuke   cittuppāde   ṭhapetvā
tīsu    bhūmīsu    kiriyābyākataṃ   etthuppanne   hetū   ṭhapetvā   ime
dhammā    sahetukācevanacahetū   .   ahetukā   dhammā   na   vattabbā
hetūcevasahetukācātipi sahetukācevanacahetūtipi.
     [904]   Katame   dhammā   hetūcevahetusampayuttāca   yattha  dve
tayo  hetū  ekato  uppajjanti  ime  dhammā hetūcevahetusampayuttāca.
Katame         dhammā         hetusampayuttācevanacahetū        catūsu
bhūmīsu   kusalaṃ   akusalaṃ   kāmāvacarassa   vipākato  ahetuke  cittuppāde
ṭhapetvā    catūsu    bhūmīsu    vipāko    kāmāvacarakiriyato    ahetuke
cittuppāde    ṭhapetvā    tīsu    bhūmīsu   kiriyābyākataṃ   etthuppanne
hetū  ṭhapetvā  ime  dhammā  hetusampayuttācevanacahetū. Hetuvippayuttā
dhammā        na        vattabbā        hetūcevahetusampayuttācātipi
hetusampayuttācevanacahetūtipi.
     [905]   Katame   dhammā   nahetū   sahetukā  catūsu  bhūmīsu  kusalaṃ
akusalaṃ    kāmāvacarassa   vipākato   ahetuke   cittuppāde   ṭhapetvā
catūsu    bhūmīsu    vipāko    kāmāvacarakiriyato   ahetuke   cittuppāde
ṭhapetvā   tīsu   bhūmīsu   kiriyābyākataṃ   etthuppanne   hetū  ṭhapetvā
ime  dhammā  nahetū  sahetukā  .  katame  dhammā  nahetū ahetukā dve
pañcaviññāṇāni    tisso    ca    manodhātuyo    pañca   ca   ahetukā
manoviññāṇadhātuyo   rūpañca  nibbānañca  ime  dhammā  nahetūahetukā .
Hetū    dhammā    na    vattabbā    nahetū   sahetukātipi   na   hetū
ahetukātipi.
                               -------------
     [906]   Katame   dhammā   sappaccayā  catūsu  bhūmīsu  kusalaṃ  akusalaṃ
catūsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sappaccayā   .   katame   dhammā   appaccayā  nibbānaṃ
ime dhammā appaccayā.
     [907]   Katame   dhammā   saṅkhatā   catūsu   bhūmīsu  kusalaṃ  akusalaṃ
catūsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   saṅkhatā   .   katame  dhammā  asaṅkhatā  nibbānaṃ  ime
dhammā asaṅkhatā.
     [908]   Katame   dhammā   sanidassanā   rūpāyatanaṃ   ime  dhammā
sanidassanā    .    katame    dhammā   anidassanā   cakkhāyatanaṃ   .pe.
Phoṭṭhabbāyatanaṃ   catūsu   bhūmīsu   kusalaṃ   akusalaṃ   catūsu   bhūmīsu   vipāko
tīsu  bhūmīsu  kiriyābyākataṃ  yañca  rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
nibbānañca ime dhammā anidassanā.
     [909]  Katame  dhammā  sappaṭighā  cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
ime    dhammā    sappaṭighā    .   katame   dhammā   appaṭighā   catūsu
bhūmīsu   kusalaṃ   akusalaṃ   catūsu   bhūmīsu  vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
yañca       rūpaṃ      anidassanaṃ      appaṭighaṃ      dhammāyatanapariyāpannaṃ
Nibbānañca ime dhammā appaṭighā.
     [910]  Katame  dhammā  rūpino  cattāro  ca  mahābhūtā  catunnañca
mahābhūtānaṃ   upādāya   rūpaṃ   ime   dhammā  rūpino  .  katame  dhammā
arūpino    catūsu    bhūmīsu    kusalaṃ    akusalaṃ    catūsu   bhūmīsu   vipāko
tīsu bhūmīsu kiriyābyākataṃ nibbānañca ime dhammā arūpino.
     [911]   Katame   dhammā   lokiyā   tīsu   bhūmīsu   kusalaṃ  akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā   lokiyā   .   katame   dhammā   lokuttarā   cattāro  maggā
apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca   ime  dhammā
lokuttarā.
     [912] Sabbeva dhammā kenaciviññeyyā kenacinaviññeyyā.
                                ----------------
     [913]   Katame   dhammā  āsavā  cattāro  āsavā  kāmāsavo
bhavāsavo   diṭṭhāsavo   avijjāsavo   kāmāsavo   aṭṭhasu  lobhasahagatesu
cittuppādesu   uppajjati   bhavāsavo   catūsu  diṭṭhigatavippayuttalobhasahagatesu
cittuppādesu     uppajjati    diṭṭhāsavo    catūsu    diṭṭhigatasampayuttesu
cittuppādesu        uppajjati        avijjāsavo       sabbākusalesu
uppajjati   ime   dhammā   āsavā   .   katame   dhammā   noāsavā
ṭhapetvā    āsave    avasesaṃ   akusalaṃ   catūsu   bhūmīsu   kusalaṃ   catūsu
bhūmīsu    vipāko    tīsu    bhūmīsu    kiriyābyākataṃ   rūpañca   nibbānañca
Ime dhammā noāsavā.
     [914]   Katame   dhammā   sāsavā   tīsu   bhūmīsu   kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sāsavā  .  katame  dhammā  anāsavā  cattāro  maggā
apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca   ime  dhammā
anāsavā.
     [915]   Katame   dhammā  āsavasampayuttā  dve  domanassasahagatā
cittuppādā    etthuppannaṃ    mohaṃ   ṭhapetvā   vicikicchāsahagataṃ   mohaṃ
uddhaccasahagataṃ  mohaṃ ṭhapetvā avasesaṃ akusalaṃ ime dhammā āsavasampayuttā.
Katame      dhammā     āsavavippayuttā     dvīsu     domanassasahagatesu
cittuppādesu      uppanno     moho     vicikicchāsahagato     moho
uddhaccasahagato   moho   catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
āsavavippayuttā.
     [916]   Katame   dhammā   āsavācevasāsavāca   teva   āsavā
āsavācevasāsavāca    .    katame    dhammā    sāsavācevanocaāsavā
ṭhapetvā   āsave   avasesaṃ   akusalaṃ   tīsu   bhūmīsu   kusalaṃ  tīsu  bhūmīsu
vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime   dhammā
sāsavācevanocaāsavā   .   anāsavā   dhammā  na  vattabbā  āsavā-
cevasāsavācātipi sāsavācevanocaāsavātipi.
     [917]    Katame    dhammā   āsavācevaāsavasampayuttāca   yattha
dve   tayo   āsavā   ekato   uppajjanti   ime  dhammā  āsavā-
cevaāsavasampayuttāca    .    katame    dhammā   āsavasampayuttāceva-
nocaāsavā    ṭhapetvā   āsave   avasesaṃ   akusalaṃ   ime   dhammā
āsavasampayuttācevanocaāsavā    .    āsavavippayuttā    dhammā    na
vattabbā      āsavācevaāsavasampayuttācātipi     āsavasampayuttāceva-
nocaāsavātipi.
     [918]  Katame  dhammā  āsavavippayuttā  sāsavā  dvīsu domanassa-
sahagatesu   cittuppādesu   uppanno   moho   vicikicchāsahagato  moho
uddhaccasahagato   moho   tīsu   bhūmīsu   kusalaṃ   tīsu  bhūmīsu  vipāko  tīsu
bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime   dhammā   āsavavippayuttā
sāsavā  .  katame  dhammā  āsavavippayuttā  anāsavā  cattāro  maggā
apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca   ime  dhammā
āsavavippayuttā   anāsavā   .   āsavasampayuttā  dhammā  na  vattabbā
āsavavippayuttā sāsavātipi āsavavippayuttā anāsavātipi.
                                    -------------
     [919]  Katame  dhammā saññojanā dasa saññojanāni kāmarāgasaññojanaṃ
paṭighasaññojanaṃ      mānasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
sīlabbataparāmāsasaññojanaṃ         bhavarāgasaññojanaṃ        issāsaññojanaṃ
macchariyasaññojanaṃ           avijjāsaññojanaṃ          kāmarāgasaññojanaṃ
Aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati   paṭighasaññojanaṃ   dvīsu
domanassasahagatesu    cittuppādesu    uppajjati    mānasaññojanaṃ    catūsu
diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu    uppajjati   diṭṭhisaññojanaṃ
catūsu   diṭṭhigatasampayuttesu   cittuppādesu   uppajjati   vicikicchāsaññojanaṃ
vicikicchāsahagatesu    cittuppādesu    uppajjati   sīlabbataparāmāsasaññojanaṃ
catūsu        diṭṭhigatasampayuttesu        cittuppādesu        uppajjati
bhavarāgasaññojanaṃ    catūsu    diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu
uppajjati   issāsaññojanañca  macchariyasaññojanañca  dvīsu  domanassasahagatesu
cittuppādesu       uppajjanti      avijjāsaññojanaṃ      sabbākusalesu
uppajjati   ime   dhammā   saññojanā  .  katame  dhammā  nosaññojanā
ṭhapetvā   saññojane   avasesaṃ   akusalaṃ   catūsu   bhūmīsu   kusalaṃ   catūsu
bhūmīsu    vipāko    tīsu    bhūmīsu    kiriyābyākataṃ   rūpañca   nibbānañca
ime dhammā nosaññojanā.
     [920]   Katame   dhammā   saññojaniyā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   saññojaniyā  .  katame  dhammā  asaññojaniyā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā asaññojaniyā.
     [921]    Katame    dhammā    saññojanasampayuttā   uddhaccasahagataṃ
mohaṃ   ṭhapetvā   avasesaṃ  akusalaṃ  ime  dhammā  saññojanasampayuttā .
Katame    dhammā    saññojanavippayuttā   uddhaccasahagato   moho   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā saññojanavippayuttā.
     [922]    Katame   dhammā   saññojanācevasaññojaniyāca   tāneva
saññojanāni     saññojanācevasaññojaniyāca     .     katame    dhammā
saññojaniyācevanocasaññojanā      ṭhapetvā     saññojane     avasesaṃ
akusalaṃ   tīsu  bhūmīsu  kusalaṃ  tīsu  bhūmīsu  vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
sabbañca    rūpaṃ    ime    dhammā    saññojaniyācevanocasaññojanā  .
Asaññojaniyā    dhammā   na   vattabbā   saññojanācevasaññojaniyācātipi
saññojaniyācevanocasaññojanātipi.
     [923]     Katame    dhammā    saññojanācevasaññojanasampayuttāca
yattha    dve    tīṇi    saññojanāni    ekato    uppajjanti    ime
dhammā     saññojanācevasaññojanasampayuttāca     .    katame    dhammā
saññojanasampayuttācevanocasaññojanā        ṭhapetvā        saññojane
avasesaṃ   akusalaṃ   ime  dhammā  saññojanasampayuttācevanocasaññojanā .
Saññojanavippayuttā     dhammā     na     vattabbā     saññojanāceva-
saññojanasampayuttācātipi saññojanasampayuttācevanocasaññojanātipi.
     [924]    Katame    dhammā    saññojanavippayuttā    saññojaniyā
uddhaccasahagato    moho    tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko
Tīsu  bhūmīsu  kiriyābyākataṃ  sabbañca  rūpaṃ  ime  dhammā  saññojanavippayuttā
saññojaniyā       .      katame      dhammā      saññojanavippayuttā
asaññojaniyā  cattāro  maggā  apariyāpannā  cattāri  ca  sāmaññaphalāni
nibbānañca    ime    dhammā    saññojanavippayuttā   asaññojaniyā  .
Saññojanasampayuttā     dhammā     na    vattabbā    saññojanavippayuttā
saññojaniyātipi saññojanavippayuttā asaññojaniyātipi.
                              -------------
     [925]   Katame   dhammā   ganthā   cattāro   ganthā   abhijjhā
kāyagantho    byāpādo    kāyagantho    sīlabbataparāmāso   kāyagantho
idaṃsaccābhiniveso   kāyagantho  abhijjhā  kāyagantho  aṭṭhasu  lobhasahagatesu
cittuppādesu      uppajjati      byāpādo      kāyagantho     dvīsu
domanassasahagatesu      cittuppādesu     uppajjati     sīlabbataparāmāso
kāyagantho  ca  idaṃsaccābhiniveso  kāyagantho  ca  catūsu diṭṭhigatasampayuttesu
cittuppādesu      uppajjanti      ime     dhammā     ganthā    .
Katame   dhammā   noganthā   ṭhapetvā   ganthe   avasesaṃ  akusalaṃ  catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā noganthā.
     [926]   Katame   dhammā   ganthaniyā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   ganthaniyā   .   katame   dhammā   aganthaniyā  cattāro
Maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā aganthaniyā.
     [927]  Katame  dhammā  ganthasampayuttā  cattāro diṭṭhigatasampayuttā
cittuppādā           cattāro           diṭṭhigatavippayuttalobhasahagatā
cittuppādā    etthuppannaṃ   lobhaṃ   ṭhapetvā   dve   domanassasahagatā
cittuppādā  etthuppannaṃ  paṭighaṃ  ṭhapetvā  ime  dhammā ganthasampayuttā.
Katame    dhammā    ganthavippayuttā   catūsu   diṭṭhigatavippayuttalobhasahagatesu
cittuppādesu           uppanno           lobho           dvīsu
domanassasahagatesu    cittuppādesu    uppannaṃ    paṭighaṃ   vicikicchāsahagato
cittuppādo    uddhaccasahagato    cittuppādo    catūsu    bhūmīsu    kusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā ganthavippayuttā.
     [928]    Katame   dhammā   ganthācevaganthaniyāca   teva   ganthā
ganthācevaganthaniyāca    .    katame    dhammā    ganthaniyācevanocaganthā
ṭhapetvā   ganthe   avasesaṃ   akusalaṃ   tīsu   bhūmīsu   kusalaṃ   tīsu  bhūmīsu
vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime   dhammā
ganthaniyācevanocaganthā    .    aganthaniyā    dhammā    na    vattabbā
ganthācevaganthaniyācātipi ganthaniyācevanocaganthātipi.
     [929]    Katame    dhammā    ganthācevaganthasampayuttāca    yattha
diṭṭhi    ca    lobho    ca    ekato    uppajjanti    ime   dhammā
Ganthācevaganthasampayuttāca  .  katame  dhammā  ganthasampayuttācevanocaganthā
aṭṭha   lobhasahagatā   cittuppādā   dve   domanassasahagatā  cittuppādā
etthuppanne    ganthe    ṭhapetvā    ime   dhammā   ganthasampayuttā-
cevanocaganthā     .     ganthavippayuttā    dhammā    na    vattabbā
ganthācevaganthasampayuttācātipi ganthasampayuttācevanocaganthātipi.
     [930]    Katame    dhammā    ganthavippayuttā   ganthaniyā   catūsu
diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu   uppanno   lobho   dvīsu
domanassasahagatesu    cittuppādesu    uppannaṃ    paṭighaṃ   vicikicchāsahagato
cittuppādo     uddhaccasahagato    cittuppādo    tīsu    bhūmīsu    kusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā   ganthavippayuttā   ganthaniyā   .   katame  dhammā  ganthavippayuttā
aganthaniyā   cattāro   maggā  apariyāpannā  cattāri  ca  sāmaññaphalāni
nibbānañca     ime     dhammā     ganthavippayuttā    aganthaniyā   .
Ganthasampayuttā    dhammā   na   vattabbā   ganthavippayuttā   ganthaniyātipi
ganthavippayuttā aganthaniyātipi.
                             ----------------
     [931]   Katame   dhammā   oghā  .pe.  katame  dhammā  yogā
.pe.    katame    dhammā   nīvaraṇā   cha   nīvaraṇāni   kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ    uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ
avijjānīvaraṇaṃ        kāmacchandanīvaraṇaṃ       aṭṭhasu       lobhasahagatesu
Cittuppādesu    uppajjati    byāpādanīvaraṇaṃ    dvīsu   domanassasahagatesu
cittuppādesu    uppajjati    thīnamiddhanīvaraṇaṃ    sasaṅkhārikesu    akusalesu
uppajjati    uddhaccanīvaraṇaṃ    uddhaccasahagatesu   cittuppādesu   uppajjati
kukkuccanīvaraṇaṃ    dvīsu    domanassasahagatesu    cittuppādesu    uppajjati
vicikicchānīvaraṇaṃ   vicikicchāsahagatesu  cittuppādesu  uppajjati  avijjānīvaraṇaṃ
sabbākusalesu    uppajjati    ime    dhammā    nīvaraṇā    .   katame
dhammā    nonīvaraṇā    ṭhapetvā    nīvaraṇe   avasesaṃ   akusalaṃ   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nonīvaraṇā.
     [932]   Katame   dhammā   nīvaraṇiyā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   nīvaraṇiyā   .   katame   dhammā   anīvaraṇiyā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā anīvaraṇiyā.
     [933]  Katame  dhammā  nīvaraṇasampayuttā  dvādasa akusalacittuppādā
ime      dhammā      nīvaraṇasampayuttā      .     katame     dhammā
nīvaraṇavippayuttā    catūsu    bhūmīsu    kusalaṃ    catūsu    bhūmīsu    vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nīvaraṇavippayuttā.
     [934]     Katame    dhammā    nīvaraṇācevanīvaraṇiyāca    tāneva
Nīvaraṇāni    nīvaraṇācevanīvaraṇiyāca    .    katame   dhammā   nīvaraṇiyā-
cevanocanīvaraṇā     ṭhapetvā    nīvaraṇe    avasesaṃ    akusalaṃ    tīsu
bhūmīsu    kusalaṃ    tīsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
sabbañca   rūpaṃ   ime   dhammā   nīvaraṇiyācevanocanīvaraṇā  .  anīvaraṇiyā
dhammā na vattabbā nīvaraṇācevanīvaraṇiyācātipi nīvaraṇiyācevanocanīvaraṇātipi.
     [935]    Katame    dhammā   nīvaraṇācevanīvaraṇasampayuttāca   yattha
dve   tīṇi   nīvaraṇāni  ekato  uppajjanti  ime  dhammā  nīvaraṇāceva-
nīvaraṇasampayuttāca   .   katame   dhammā  nīvaraṇasampayuttācevanocanīvaraṇā
ṭhapetvā      nīvaraṇe      avasesaṃ      akusalaṃ     ime     dhammā
nīvaraṇasampayuttācevanoca    nīvaraṇā   .   nīvaraṇavippayuttā   dhammā   na
vattabbā       nīvaraṇācevanīvaraṇasampayuttācātipi       nīvaraṇasampayuttā-
cevanocanīvaraṇātipi.
     [936]   Katame   dhammā   nīvaraṇavippayuttā  nīvaraṇiyā  tīsu  bhūmīsu
kusalaṃ    tīsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca
rūpaṃ   ime   dhammā   nīvaraṇavippayuttā   nīvaraṇiyā   .   katame  dhammā
nīvaraṇavippayuttā     anīvaraṇiyā     cattāro    maggā    apariyāpannā
cattāri   ca   sāmaññaphalāni   nibbānañca  ime  dhammā  nīvaraṇavippayuttā
anīvaraṇiyā     .     nīvaraṇasampayuttā     dhammā     na     vattabbā
nīvaraṇavippayuttā nīvaraṇiyātipi nīvaraṇavippayuttā anīvaraṇiyātipi.
                                ---------------
     [937]  Katame  dhammā  parāmāsā  diṭṭhiparāmāso  catūsu diṭṭhigata-
sampayuttesu   cittuppādesu   uppajjati   ime   dhammā  parāmāsā .
Katame   dhammā   noparāmāsā   ṭhapetvā   parāmāsaṃ   avasesaṃ  akusalaṃ
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā noparāmāsā.
     [938]   Katame   dhammā   parāmaṭṭhā   tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   parāmaṭṭhā   .   katame  dhammā  aparāmaṭṭhā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā aparāmaṭṭhā.
     [939]     Katame     dhammā    parāmāsasampayuttā    cattāro
diṭṭhigatasampayuttā   cittuppādā   etthuppannaṃ  parāmāsaṃ  ṭhapetvā  ime
dhammā    parāmāsasampayuttā   .   katame   dhammā   parāmāsavippayuttā
cattāro  diṭṭhigatavippayuttalobhasahagatā  cittuppādā  dve  domanassasahagatā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
cittuppādo     catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
parāmāsavippayuttā   .   parāmāso  na  vattabbo  parāmāsasampayuttotipi
parāmāsavippayuttotipi.
     [940]    Katame    dhammā   parāmāsācevaparāmaṭṭhāca   soeva
Parāmāso      parāmāsocevaparāmaṭṭhoca     .     katame     dhammā
parāmaṭṭhācevanocaparāmāsā    ṭhapetvā    parāmāsaṃ   avasesaṃ   akusalaṃ
tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu  kiriyābyākataṃ
sabbañca    rūpaṃ    ime    dhammā    parāmaṭṭhācevanocaparāmāsā   .
Aparāmaṭṭhā    dhammā    na    vattabbā   parāmāsācevaparāmaṭṭhācātipi
parāmaṭṭhācevanocaparāmāsātipi.
     [941]   Katame  dhammā  parāmāsavippayuttā  parāmaṭṭhā  cattāro
diṭṭhigatavippayuttalobhasahagatā     cittuppādā     dve    domanassasahagatā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
cittuppādo   tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu
kiriyābyākataṃ    sabbañca    rūpaṃ    ime    dhammā   parāmāsavippayuttā
parāmaṭṭhā  .  katame  dhammā  parāmāsavippayuttā  aparāmaṭṭhā  cattāro
maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni    nibbānañca
ime   dhammā   parāmāsavippayuttā   aparāmaṭṭhā   .   parāmāsā   ca
parāmāsasampayuttā  ca  dhammā na vattabbā parāmāsavippayuttā parāmaṭṭhātipi
parāmāsavippayuttā aparāmaṭṭhātipi.
                               --------------
     [942]   Katame   dhammā   sārammaṇā  catūsu  bhūmīsu  kusalaṃ  akusalaṃ
catūsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   ime   dhammā
sārammaṇā    .    katame   dhammā   anārammaṇā   rūpañca   nibbānañca
Ime dhammā anārammaṇā.
     [943]    Katame    dhammā   cittā   cakkhuviññāṇaṃ   sotaviññāṇaṃ
ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   manodhātu   manoviññāṇadhātu
ime     dhammā     cittā     .     katame     dhammā    nocittā
vedanākkhandho    saññākkhandho    saṅkhārakkhandho    rūpañca   nibbānañca
ime dhammā nocittā.
     [944]   Katame   dhammā  cetasikā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   ime   dhammā  cetasikā  .  katame  dhammā  acetasikā
cittañca rūpañca nibbānañca ime dhammā acetasikā.
     [945]  Katame  dhammā  cittasampayuttā vedanākkhandho saññākkhandho
saṅkhārakkhandho    ime   dhammā   cittasampayuttā   .   katame   dhammā
cittavippayuttā   rūpañca   nibbānañca   ime   dhammā  cittavippayuttā .
Cittaṃ na vattabbaṃ cittena sampayuttantipi cittena vippayuttantipi.
     [946]  Katame  dhammā  cittasaṃsaṭṭhā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho  ime  dhammā  cittasaṃsaṭṭhā  .  katame dhammā cittavisaṃsaṭṭhā
rūpañca      nibbānañca      ime     dhammā     cittavisaṃsaṭṭhā    .
Cittaṃ na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi.
     [947]  Katame  dhammā  cittasamuṭṭhānā vedanākkhandho saññākkhandho
saṅkhārakkhandho     kāyaviññatti    vacīviññatti    yaṃ    vā    panaññampi
atthi   rūpaṃ   cittajaṃ   cittahetukaṃ   cittasamuṭṭhānaṃ   rūpāyatanaṃ  saddāyatanaṃ
Gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   ākāsadhātu  āpodhātu  rūpassa
lahutā   rūpassa   mudutā   rūpassa   kammaññatā   rūpassa  upacayo  rūpassa
santati    kabaḷiṃkāro    āhāro   ime   dhammā   cittasamuṭṭhānā  .
Katame   dhammā   nocittasamuṭṭhānā  cittañca  avasesañca  rūpaṃ  nibbānañca
ime dhammā nocittasamuṭṭhānā.
     [948]  Katame  dhammā  cittasahabhuno  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   kāyaviññatti   vacīviññatti  ime  dhammā  cittasahabhuno .
Katame       dhammā      nocittasahabhuno      cittañca      avasesañca
rūpaṃ nibbānañca ime dhammā nocittasahabhuno.
     [949]  Katame dhammā cittānuparivattino vedanākkhandho saññākkhandho
saṅkhārakkhandho      kāyaviññatti      vacīviññatti      ime     dhammā
cittānuparivattino   .   katame   dhammā   nocittānuparivattino   cittañca
avasesañca rūpaṃ nibbānañca ime dhammā nocittānuparivattino.
     [950]    Katame   dhammā   cittasaṃsaṭṭhasamuṭṭhānā   vedanākkhandho
saññākkhandho   saṅkhārakkhandho   ime   dhammā   cittasaṃsaṭṭhasamuṭṭhānā .
Katame   dhammā   nocittasaṃsaṭṭhasamuṭṭhānā   cittañca   rūpañca   nibbānañca
ime dhammā nocittasaṃsaṭṭhasamuṭṭhānā.
     [951]   Katame  dhammā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno  vedanākkhandho
saññākkhandho  saṅkhārakkhandho  ime  dhammā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno .
Katame        dhammā       nocittasaṃsaṭṭhasamuṭṭhānasahabhuno       cittañca
Rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno.
     [952]  Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino vedanākkhandho
saññākkhandho  saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
Katame            dhammā           nocittasaṃsaṭṭhasamuṭṭhānānuparivattino
cittañca rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino.
     [953]   Katame  dhammā  ajjhattikā  cakkhāyatanaṃ  .pe.  manāyatanaṃ
ime   dhammā   ajjhattikā   .   katame   dhammā   bāhirā   rūpāyatanaṃ
.pe. Dhammāyatanaṃ ime dhammā bāhirā.
     [954]   Katame   dhammā  upādā  cakkhāyatanaṃ  .pe.  kabaḷiṃkāro
āhāro   ime   dhammā  upādā  .  katame  dhammā  noupādā  catūsu
bhūmīsu   kusalaṃ   akusalaṃ   catūsu   bhūmīsu  vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
cattāro ca mahābhūtā nibbānañca ime dhammā noupādā.
     [955]   Katame   dhammā   upādinnā  tīsu  bhūmīsu  vipāko  yañca
rūpaṃ   kammassa   katattā   ime   dhammā  upādinnā  .  katame  dhammā
anupādinnā   tīsu   bhūmīsu   kusalaṃ   akusalaṃ   tīsu   bhūmīsu   kiriyābyākataṃ
yañca   rūpaṃ   na   kammassa   katattā   cattāro   maggā  apariyāpannā
cattāri ca sāmaññaphalāni nibbānañca ime dhammā anupādinnā.
                                 ------------
     [956]  Katame  dhammā  upādānā cattāri upādānāni kāmupādānaṃ
Diṭṭhupādānaṃ      sīlabbatupādānaṃ      attavādupādānaṃ      kāmupādānaṃ
aṭṭhasu     lobhasahagatesu    cittuppādesu    uppajjati    diṭṭhupādānañca
sīlabbatupādānañca     attavādupādānañca     catūsu    diṭṭhigatasampayuttesu
cittuppādesu   uppajjanti   ime  dhammā  upādānā  .  katame  dhammā
noupādānā   ṭhapetvā   upādāne   avasesaṃ   akusalaṃ   catūsu   bhūmīsu
kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   rūpañca
nibbānañca ime dhammā noupādānā.
     [957]   Katame   dhammā   upādāniyā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   upādāniyā  .  katame  dhammā  anupādāniyā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā anupādāniyā.
     [958]     Katame     dhammā    upādānasampayuttā    cattāro
diṭṭhigatasampayuttalobhasahagatā    cittuppādā   cattāro   diṭṭhigatavippayutta-
lobhasahagatā    cittuppādā    etthuppannaṃ    lobhaṃ   ṭhapetvā   ime
dhammā    upādānasampayuttā   .   katame   dhammā   upādānavippayuttā
catūsu    diṭṭhigatavippayuttalobhasahagatesu   cittuppādesu   uppanno   lobho
dve    domanassasahagatā    cittuppādā   vicikicchāsahagato   cittuppādo
uddhaccasahagato    cittuppādo    catūsu    bhūmīsu    kusalaṃ   catūsu   bhūmīsu
vipāko    tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca   nibbānañca   ime
Dhammā upādānavippayuttā.
     [959]    Katame   dhammā   upādānācevaupādāniyāca   tāneva
upādānāni     upādānācevaupādāniyāca     .     katame    dhammā
upādāniyācevanocaupādānā   ṭhapetvā   upādāne   avasesaṃ   akusalaṃ
tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu  kiriyābyākataṃ
sabbañca   rūpaṃ  ime  dhammā  upādāniyā  ceva  no  ca  upādānā .
Anupādāniyā  dhammā  na  vattabbā  upādānā  ceva  upādāniyā cātipi
upādāniyā ceva no ca upādānātipi.
     [960]  Katame  dhammā  upādānā ceva upādānasampayuttā ca yattha
diṭṭhi  ca  lobho ca ekato uppajjanti ime dhammā upādānācevaupādāna-
sampayuttāca   .   katame   dhammā  upādānasampayuttācevanocaupādānā
aṭṭha     lobhasahagatā     cittuppādā     etthuppanne     upādāne
ṭhapetvā    ime    dhammā    upādānasampayuttācevanocaupādānā  .
Upādānavippayuttā    dhammā    na   vattabbā   upādānācevaupādāna-
sampayuttācātipi upādānasampayuttācevanocaupādānātipi.
     [961]   Katame   dhammā   upādānavippayuttā  upādāniyā  catūsu
diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu   uppanno   lobho   dve
domanassasahagatā      cittuppādā      vicikicchāsahagato     cittuppādo
uddhaccasahagato   cittuppādo  tīsu  bhūmīsu  kusalaṃ  tīsu  bhūmīsu  vipāko  tīsu
bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime  dhammā  upādānavippayuttā
Upādāniyā    .   katame   dhammā   upādānavippayuttā   anupādāniyā
cattāro     maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni
nibbānañca    ime    dhammā    upādānavippayuttā   anupādāniyā  .
Upādānasampayuttā  dhammā  na  vattabbā upādānavippayuttā upādāniyātipi
upādānavippayuttā anupādāniyātipi.
                              -------------
     [962]  Katame  dhammā  kilesā  dasa  kilesavatthūni  lobho  doso
moho   māno   diṭṭhi   vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
lobho   aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati  doso  dvīsu
domanassasahagatesu    cittuppādesu    uppajjati    moho   sabbākusalesu
uppajjati    māno   catūsu   diṭṭhigatavippayuttalobhasahagatesu   cittuppādesu
uppajjati      diṭṭhi     catūsu     diṭṭhigatasampayuttesu     cittuppādesu
uppajjati    vicikicchā    vicikicchāsahagatesu    cittuppādesu    uppajjati
thīnaṃ    sasaṅkhārikesu    akusalesu    uppajjati    uddhaccañca   ahirikañca
anottappañca   sabbākusalesu   uppajjanti   ime   dhammā   kilesā .
Katame   dhammā   nokilesā   ṭhapetvā  kilese  avasesaṃ  akusalaṃ  catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nokilesā.
     [963]   Katame   dhammā   saṅkilesikā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
Ime   dhammā   saṅkilesikā  .  katame  dhammā  asaṅkilesikā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā asaṅkilesikā.
     [964]   Katame   dhammā   saṅkiliṭṭhā  dvādasa  akusalacittuppādā
ime   dhammā   saṅkiliṭṭhā   .   katame   dhammā   asaṅkiliṭṭhā   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā asaṅkiliṭṭhā.
     [965]  Katame  dhammā  kilesasampayuttā  dvādasa akusalacittuppādā
ime   dhammā   kilesasampayuttā   .   katame   dhammā  kilesavippayuttā
catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko    tīsu    bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā kilesavippayuttā.
     [966]   Katame   dhammā  kilesācevasaṅkilesikāca  teva  kilesā
kilesācevasaṅkilesikāca   .   katame  dhammā  saṅkilesikācevanocakilesā
ṭhapetvā  kilese  avasesaṃ  akusalaṃ  tīsu  bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu
bhūmīsu  kiriyābyākataṃ  sabbañca rūpaṃ ime dhammā saṅkilesikācevanocakilesā.
Asaṅkilesikā    dhammā    na    vattabbā   kilesācevasaṅkilesikācātipi
saṅkilesikācevanocakilesātipi.
     [967]   Katame   dhammā   kilesācevasaṅkiliṭṭhāca  teva  kilesā
kilesācevasaṅkiliṭṭhāca   .   katame   dhammā   saṅkiliṭṭhācevanocakilesā
ṭhapetvā  kilese  avasesaṃ akusalaṃ ime dhammā saṅkiliṭṭhācevanocakilesā.
Asaṅkiliṭṭhā     dhammā    na    vattabbā    kilesācevasaṅkiliṭṭhācātipi
saṅkiliṭṭhācevanocakilesātipi.
     [968]    Katame    dhammā   kilesācevakilesasampayuttāca   yattha
dve   tayo   kilesā  ekato  uppajjanti  ime  dhammā  kilesāceva-
kilesasampayuttāca   .   katame   dhammā  kilesasampayuttācevanocakilesā
ṭhapetvā   kilese   avasesaṃ  akusalaṃ  ime  dhammā  kilesasampayuttaceva-
nocakilesā   .   kilesavippayuttā  dhammā  na  vattabbā  kilesāceva-
kilesasampayuttācātipi kilesasampayuttācevanocakilesātipi.
     [969]   Katame  dhammā  kilesavippayuttā  saṅkilesikā  tīsu  bhūmīsu
kusalaṃ    tīsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca
rūpaṃ   ime   dhammā   kilesavippayuttā   saṅkilesikā  .  katame  dhammā
kilesavippayuttā   asaṅkilesikā  cattāro  maggā  apariyāpannā  cattāri
ca    sāmaññaphalāni    nibbānañca    ime    dhammā    kilesavippayuttā
asaṅkilesikā  .  kilesasampayuttā  dhammā  na  vattabbā  kilesavippayuttā
saṅkilesikātipi kilesavippayuttā asaṅkilesikātipi.
                            --------------
     [970]     Katame     dhammā    dassanenapahātabbā    cattāro
diṭṭhigatasampayuttā    cittuppādā   vicikicchāsahagato   cittuppādo   ime
dhammā   dassanenapahātabbā   .   cattāro   diṭṭhigatavippayuttalobhasahagatā
cittuppādā      dve      domanassasahagatā     cittuppādā     ime
Dhammā    siyā    dassanenapahātabbā   siyā   nadassanenapahātabbā  .
Katame    dhammā    nadassanenapahātabbā    uddhaccasahagato   cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nadassanenapahātabbā.
     [971]    Katame    dhammā   bhāvanāyapahātabbā   uddhaccasahagato
cittuppādo    ime    dhammā    bhāvanāyapahātabbā    .    cattāro
diṭṭhigatavippayuttalobhasahagatā     cittuppādā     dve    domanassasahagatā
cittuppādā     ime    dhammā    siyā    bhāvanāyapahātabbā    siyā
nabhāvanāyapahātabbā   .   katame  dhammā  nabhāvanāyapahātabbā  cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbā.
     [972]    Katame    dhammā   dassanenapahātabbahetukā   cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
etthuppannaṃ   mohaṃ  ṭhapetvā  ime  dhammā  dassanenapahātabbahetukā .
Cattāro           diṭṭhigatavippayuttalobhasahagatā           cittuppādā
dve   domanassasahagatā   cittuppādā   ime   dhammā  siyā  dassanena-
pahātabbahetukā   siyā   nadassanenapahātabbahetukā   .  katame  dhammā
nadassanenapahātabbahetukā    vicikicchāsahagato    moho    uddhaccasahagato
cittuppādo     catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko
Tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nadassanenapahātabbahetukā.
     [973]   Katame   dhammā  bhāvanāyapahātabbahetukā  uddhaccasahagato
cittuppādo   etthuppannaṃ   mohaṃ   ṭhapetvā   ime  dhammā  bhāvanāya-
pahātabbahetukā   .  cattāro  diṭṭhigatavippayuttalobhasahagatā  cittuppādā
dve     domanassasahagatā     cittuppādā     ime    dhammā    siyā
bhāvanāyapahātabbahetukā   siyā   nabhāvanāyapahātabbahetukā   .   katame
dhammā     nabhāvanāyapahātabbahetukā     cattāro     diṭṭhigatasampayuttā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
moho    catūsu    bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbahetukā.
     [974]  Katame  dhammā  savitakkā kāmāvacarakusalaṃ akusalaṃ kāmāvacara-
kusalassa    vipākato    ekādasa   cittuppādā   akusalassa   vipākato
dve    kiriyato    ekādasa   rūpāvacaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato   ca   kiriyato   ca   lokuttaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato  ca  etthuppannaṃ  vitakkaṃ  ṭhapetvā  ime  dhammā  savitakkā .
Katame   dhammā  avitakkā  dve  pañcaviññāṇāni  rūpāvacaratikacatukkajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā  kusalato  ca  vipākato  ca  kiriyato  ca lokuttaratikacatukkajjhānā
Kusalato      ca      vipākato     ca     vitakko     ca     rūpañca
nibbānañca ime dhammā avitakkā.
     [975]    Katame    dhammā   savicārā   kāmāvacarakusalaṃ   akusalaṃ
kāmāvacarakusalassa   vipākato  ekādasa  cittuppādā  akusalassa  vipākato
dve    kiriyato    ekādasa    rūpāvacaraekadukajjhānā    kusalato   ca
vipākato    ca    kiriyato   ca   lokuttaraekadukajjhānā   kusalato   ca
vipākato  ca  etthuppannaṃ  vicāraṃ  ṭhapetvā  ime  dhammā  savicārā .
Katame   dhammā   avicārā   dve  pañcaviññāṇāni  rūpāvacaratikatikajjhānā
kusalato    ca    vipākato    ca   kiriyato   ca   cattāro   āruppā
kusalato    ca    vipākato    ca   kiriyato   ca   lokuttaratikatikajjhānā
kusalato   ca   vipākato   ca   vicāro   ca   rūpañca  nibbānañca  ime
dhammā avicārā.
     [976]   Katame   dhammā   sappītikā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca   etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  sappītikā .
Katame   dhammā   appītikā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā   akusalato   aṭṭha   kāmāvacarakusalassa   vipākato  ekādasa
akusalassa    vipākato    satta    kiriyato    cha   rūpāvacaradukadukajjhānā
Kusalato   ca   vipākato   ca  kiriyato  ca  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato   ca   lokuttaradukadukajjhānā   kusalato  ca
vipākato ca pīti ca rūpañca nibbānañca ime dhammā appītikā.
     [977]   Katame   dhammā  pītisahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca  etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  pītisahagatā .
Katame  dhammā  napītisahagatā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā     akusalato     aṭṭha     kāmāvacarakusalassa     vipākato
ekādasa   akusalassa  vipākato  satta  kiriyato  cha  rūpāvacaradukadukajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā   kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukadukajjhānā
kusalato    ca    vipākato    ca    pīti    ca    rūpañca    nibbānañca
ime dhammā napītisahagatā.
     [978]   Katame   dhammā  sukhasahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      cha      kiriyato      pañca     rūpāvacaratikacatukkajjhānā
kusalato    ca   vipākato   ca   kiriyato   ca   lokuttaratikacatukkajjhānā
kusalato    ca    vipākato   ca   etthuppannaṃ   sukhaṃ   ṭhapetvā   ime
Dhammā   sukhasahagatā   .   katame  dhammā  nasukhasahagatā  kāmāvacarakusalato
cattāro      upekkhāsahagatā     cittuppādā     akusalato     aṭṭha
kāmāvacarakusalassa    vipākato    dasa    akusalassa    vipākato    satta
kiriyato   cha   rūpāvacaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca
kiriyato  ca  cattāro  āruppā  kusalato  ca  vipākato  ca  kiriyato  ca
lokuttaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca  sukhañca  rūpañca
nibbānañca ime dhammā nasukhasahagatā.
     [979]  Katame  dhammā  upekkhāsahagatā kāmāvacarakusalato cattāro
upekkhāsahagatā     cittuppādā    akusalato    cha    kāmāvacarakusalassa
vipākato    dasa   akusalassa   vipākato   cha   kiriyato   cha   rūpāvacaraṃ
catutthaṃ   jhānaṃ   kusalato   ca   vipākato   ca   kiriyato   ca  cattāro
āruppā   kusalato   ca   vipākato   ca  kiriyato  ca  lokuttaraṃ  catutthaṃ
jhānaṃ   kusalato   ca   vipākato   ca   etthuppannaṃ   upekkhaṃ  ṭhapetvā
ime   dhammā   upekkhāsahagatā   .   katame  dhammā  naupekkhāsahagatā
kāmāvacarakusalato   cattāro   somanassasahagatā   cittuppādā   akusalato
cha    kāmāvacarakusalassa   vipākato   cha   akusalassa   vipākato   eko
kiriyato   pañca   rūpāvacaratikacatukkajjhānā   kusalato   ca   vipākato  ca
kiriyato    ca   lokuttaratikacatukkajjhānā   kusalato   ca   vipākato   ca
upekkhā ca rūpañca nibbānañca ime dhammā naupekkhāsahagatā.
     [980]   Katame   dhammā   kāmāvacarā   kāmāvacarakusalaṃ   akusalaṃ
Sabbo    kāmāvacarassa    vipāko    kāmāvacarakiriyābyākataṃ    sabbañca
rūpaṃ   ime   dhammā   kāmāvacarā   .   katame   dhammā  nakāmāvacarā
rūpāvacarā arūpāvacarā apariyāpannā ime dhammā nakāmāvacarā.
     [981]   Katame   dhammā   rūpāvacarā  rūpāvacaracatukkapañcakajjhānā
kusalato   ca   vipākato   ca  kiriyato  ca  ime  dhammā  rūpāvacarā .
Katame   dhammā   narūpāvacarā   kāmāvacarā   arūpāvacarā  apariyāpannā
ime dhammā narūpāvacarā.
     [982]  Katame  dhammā  arūpāvacarā  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato  ca  ime  dhammā  arūpāvacarā  .  katame
dhammā   naarūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā   ime
dhammā naarūpāvacarā.
     [983]   Katame   dhammā   pariyāpannā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā    pariyāpannā   .   katame   dhammā   apariyāpannā   cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā apariyāpannā.
     [984]  Katame  dhammā  niyyānikā  cattāro  maggā apariyāpannā
ime   dhammā   niyyānikā   .  katame  dhammā  aniyyānikā  tīsu  bhūmīsu
kusalaṃ    akusalaṃ    catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā aniyyānikā.
     [985]   Katame   dhammā   niyatā   cattāro   diṭṭhigatasampayuttā
cittuppādā    dve    domanassasahagatā    cittuppādā   ime   dhammā
siyā   niyatā   siyā   aniyatā   cattāro  maggā  apariyāpannā  ime
dhammā  niyatā. Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā
cittuppādā vicikicchāsahagato cittuppādo
uddhaccasahagato    cittuppādo    tīsu    bhūmīsu    kusalaṃ    catūsu   bhūmīsu
vipāko    tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca   nibbānañca   ime
dhammā aniyatā.
     [986]   Katame   dhammā   sauttarā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sauttarā   .   katame   dhammā   anuttarā   cattāro
maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni    nibbānañca
ime dhammā anuttarā.
     [987]    Katame   dhammā   saraṇā   dvādasa   akusalacittuppādā
ime   dhammā   saraṇā   .   katame  dhammā  araṇā  catūsu  bhūmīsu  kusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā araṇāti.
                  Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 351-381. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=900&items=88              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=900&items=88&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=900&items=88              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=900&items=88              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=900              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11965              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :