Paccayākāravibhaṅgo
[255] Avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
[256] Tattha katamā avijjā dukkhe aññāṇaṃ dukkhasamudaye
aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya
aññāṇaṃ ayaṃ vuccati avijjā.
[257] Tattha katame avijjāpaccayā saṅkhārā puññābhisaṅkhāro
apuññābhisaṅkhāro āneñjābhisaṅkhāro kāyasaṅkhāro vacīsaṅkhāro
cittasaṅkhāro . tattha katamo puññābhisaṅkhāro kusalā cetanā
kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā ayaṃ vuccati
puññābhisaṅkhāro . tattha katamo apuññābhisaṅkhāro akusalā cetanā
Kāmāvacarā ayaṃ vuccati apuññābhisaṅkhāro . tattha katamo
āneñjābhisaṅkhāro kusalā cetanā arūpāvacarā ayaṃ vuccati
āneñjābhisaṅkhāro . tattha katamo kāyasaṅkhāro kāyasañcetanā
kāyasaṅkhāro vacīsañcetanā vacīsaṅkhāro manosañcetanā cittasaṅkhāro.
Ime vuccanti avijjāpaccayā saṅkhārā.
[258] Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ cakkhuviññāṇaṃ
sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ
manoviññāṇaṃ idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.
[259] Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ atthi nāmaṃ
atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanā saññā cetanā phasso
manasikāro idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cattāro ca mahābhūtā
catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ . iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ.
[260] Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ cakkhāyatanaṃ
sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ idaṃ vuccati
nāmarūpapaccayā saḷāyatanaṃ.
[261] Tattha katamo saḷāyatanapaccayā phasso cakkhusamphasso
sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso
manosamphasso ayaṃ vuccati saḷāyatanapaccayā phasso.
[262] Tattha katamā phassapaccayā vedanā cakkhusamphassajā
vedanā sotasamphassajā vedanā ghānasamphassajā vedanā
jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā
vedanā ayaṃ vuccati phassapaccayā vedanā .
[263] Tattha katamā vedanāpaccayā taṇhā rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ayaṃ vuccati
vedanāpaccayā taṇhā.
[264] Tattha katamaṃ taṇhāpaccayā upādānaṃ kāmupādānaṃ
diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ idaṃ vuccati taṇhāpaccayā
upādānaṃ.
[265] Tattha katamo upādānapaccayā bhavo duvidhena bhavo
atthi kammabhavo atthi upapattibhavo . tattha katamo kammabhavo
puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro ayaṃ vuccati
kammabhavo sabbampi bhavagāmikammaṃ kammabhavo . tattha katamo upapattibhavo
kāmabhavo rūpabhavo arūpabhavo saññābhavo asaññābhavo nevasaññā-
nāsaññābhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavo
ayaṃ vuccati upapattibhavo . iti ayañca kammabhavo ayañca upapattibhavo
ayaṃ vuccati upādānapaccayā bhavo.
[266] Tattha katamā bhavapaccayā jāti yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ
Pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhavapaccayā jāti.
[267] Tattha katamaṃ jātipaccayā jarāmaraṇaṃ atthi jarā atthi
maraṇaṃ . tattha katamā jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . tattha katamaṃ
maraṇaṃ yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti
cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo
kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ .
Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ.
[268] Tattha katamo soko ñātibyasanena vā phuṭṭhassa bhogabyasanena
vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa
diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā
socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ
sokasallaṃ ayaṃ vuccati soko.
[269] Tattha katamo paridevo ñātibyasanena vā phuṭṭhassa
bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena
vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo
Paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo
vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo.
[270] Tattha katamaṃ dukkhaṃ yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ
kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā
vedanā idaṃ vuccati dukkhaṃ.
[271] Tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ
dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
[272] Tattha katamo upāyāso ñātibyasanena vā phuṭṭhassa
bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena
vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena
samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso
upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso.
[273] Evametassa kevalassa dukkhakkhandhassa samudayo hotīti
evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti
samodhānaṃ hoti pātubhāvo hoti tena vuccati evametassa kevalassa
dukkhakkhandhassa samudayo hotīti.
Suttantabhājanīyaṃ.
The Pali Tipitaka in Roman Character Volume 35 page 181-185.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=255&items=19
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=255&items=19&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=255&items=19
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=255&items=19
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=255
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3266
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3266
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com