ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                      Iddhipādavibhaṅgo
     [505]  Cattāro  iddhipādā  idha  bhikkhu  chandasamādhipadhānasaṅkhāra-
samannāgataṃ     iddhipādaṃ    bhāveti    viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ     bhāveti     cittasamādhipadhānasaṅkhārasamannāgataṃ     iddhipādaṃ
bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
     [506]   Kathañca  bhikkhu  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ
bhāveti  .  chandañce  bhikkhu  adhipatiṃ  karitvā  labhati  samādhiṃ labhati cittassa
ekaggataṃ   ayaṃ   vuccati   chandasamādhi   .   so  anuppannānaṃ  pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ   akusalānaṃ  dhammānaṃ
pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti
padahati    anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya  vepullāya bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   ime   vuccanti   padhānasaṅkhārā   .   iti  ayañca  chandasamādhi
ime    ca    padhānasaṅkhārā   tadekajjhaṃ   abhisaññūhitvā   abhisaṅkhipitvā
chandasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
     [507]  Tattha  katamo  chando  yo  chando  chandīkatā  kattukamyatā
kusalo   dhammacchando   ayaṃ   vuccati   chando   .  tattha  katamo  samādhi
Yā    cittassa    ṭhiti    saṇṭhiti    avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ
vuccati  samādhi  .  tattha  katamo  padhānasaṅkhāro yo cetasiko viriyārambho
nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho  ussoḷhī  thāmo  dhiti
asithilaparakkamatā    anikkhittacchandatā    anikkhittadhuratā    dhurasampaggāho
viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo  ayaṃ  vuccati  padhānasaṅkhāro.
Iti  iminā  ca  chandena  iminā  ca  samādhinā  iminā ca padhānasaṅkhārena
upeto   hoti   samupeto   upāgato  samupāgato  upapanno  samupapanno
samannāgato tena vuccati chandasamādhipadhānasaṅkhārasamannāgatoti.
     [508]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   .   iddhipādaṃ  bhāvetīti   te  dhamme
āsevati bhāveti bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.
     [509]   Kathañca  bhikkhu  viriyasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ
bhāveti  .  viriyañce  bhikkhu  adhipatiṃ  karitvā  labhati  samādhiṃ labhati cittassa
ekaggataṃ   ayaṃ   vuccati   viriyasamādhi   .   so  anuppannānaṃ  pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ   akusalānaṃ  dhammānaṃ
pahānāya   .pe.   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  .pe.
Uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   ime   vuccanti   padhānasaṅkhārā   .  iti
ayañca   viriyasamādhi   ime   ca  padhānasaṅkhārā  tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā viriyasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
     [510]   Tattha   katamaṃ  viriyaṃ  yo  cetasiko  viriyārambho  .pe.
Sammāvāyāmo  idaṃ  vuccati  viriyaṃ  .  tattha  katamo  samādhi  yā cittassa
ṭhiti    saṇṭhiti    avaṭṭhiti   avisāhāro   avikkhepo   avisāhaṭamānasatā
samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ  vuccati  samādhi .
Tattha   katamo   padhānasaṅkhāro   yo   cetasiko   viriyārambho   .pe.
Sammāvāyāmo  ayaṃ  vuccati  padhānasaṅkhāro  .  iti  iminā  ca  viriyena
iminā  ca  samādhinā  iminā  ca  padhānasaṅkhārena  upeto  hoti  .pe.
Samannāgato tena vuccati viriyasamādhipadhānasaṅkhārasamannāgatoti.
     [511]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa  vedanākkhandho  saññākkhandho
saṅkhārakkhandho    viññāṇakkhandho    .    iddhipādaṃ    bhāvetīti    te
dhamme    āsevati    bhāveti   bahulīkaroti   tena   vuccati   iddhipādaṃ
bhāvetīti.
     [512]     Kathañca     bhikkhu     cittasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   .  cittañce  bhikkhu  adhipatiṃ  karitvā  labhati  samādhiṃ
labhati   cittassa  ekaggataṃ  ayaṃ  vuccati  cittasamādhi  .  so  anuppannānaṃ
pāpakānaṃ   akusalānaṃ  dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ  akusalānaṃ
dhammānaṃ   pahānāya   .pe.   anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya
.pe.   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   ime   vuccanti   padhānasaṅkhārā   .  iti
ayañca   cittasamādhi   ime   ca  padhānasaṅkhārā  tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā cittasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
     [513]  Tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe. Tajjā
manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   .   tattha  katamo  samādhi  yā
cittassa  ṭhiti  .pe.  sammāsamādhi  ayaṃ  vuccati  samādhi  .  tattha  katamo
padhānasaṅkhāro   yo  cetasiko  viriyārambho  .pe.  sammāvāyāmo  ayaṃ
vuccati  padhānasaṅkhāro  .  iti  iminā  ca  cittena  iminā  ca samādhinā
iminā   ca   padhānasaṅkhārena  upeto  hoti  .pe.  samannāgato  tena
vuccati cittasamādhipadhānasaṅkhārasamannāgatoti.
     [514]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
Samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   .   iddhipādaṃ   bhāvetīti  te  dhamme
āsevati bhāveti bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.
     [515]     Kathañca     bhikkhu    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   .  vīmaṃsañce  bhikkhu  adhipatiṃ  karitvā  labhati  samādhiṃ
labhati  cittassa  ekaggataṃ  ayaṃ  vuccati  vīmaṃsāsamādhi  .  so  anuppannānaṃ
pāpakānaṃ     akusalānaṃ     dhammānaṃ     anuppādāya    chandaṃ    janeti
vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya  .pe.  anuppannānaṃ  kusalānaṃ
dhammānaṃ   uppādāya   .pe.   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   ime
vuccanti   padhānasaṅkhārā   .   iti   ayañca   vīmaṃsāsamādhi   ime   ca
padhānasaṅkhārā       tadekajjhaṃ       abhisaññūhitvā       abhisaṅkhipitvā
vīmaṃsāsamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
     [516]   Tattha   katamā   vīmaṃsā   yā  paññā  pajānanā  .pe.
Amoho    dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati   vīmaṃsā   .   tattha
katamo    samādhi    yā    cittassa   ṭhiti   .pe.   sammāsamādhi   ayaṃ
vuccati   samādhi   .   tattha   katamo   padhānasaṅkhāro   yo   cetasiko
Viriyārambho   .pe.   sammāvāyāmo   ayaṃ   vuccati  padhānasaṅkhāro .
Iti    imāya    ca    vīmaṃsāya   iminā   ca   samādhinā   iminā   ca
padhānasaṅkhārena     upeto    hoti    .pe.    samannāgato    tena
vuccati vīmaṃsāsamādhipadhānasaṅkhārasamannāgatoti.
     [517]  Iddhīti  yā  tesaṃ  dhammānaṃ  iddhi samiddhi ijjhanā samijjhanā
lābho   paṭilābho   patti   sampatti   phusanā  sacchikiriyā  upasampadā .
Iddhipādoti       tathābhūtassa        vedanākkhandho      saññākkhandho
saṅkhārakkhandho    viññāṇakkhandho    .    iddhipādaṃ    bhāvetīti    te
dhamme    āsevati    bhāveti   bahulīkaroti   tena   vuccati   iddhipādaṃ
bhāvetīti.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 292-297. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=505&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=505&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=505&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=505&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=505              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7717              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7717              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :