ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [84]   Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   .   pañcannaṃ   khandhānaṃ   kati   kusalā
Kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [85]   Rūpakkhandho   abyākato   cattāro  khandhā  siyā  kusalā
siyā  akusalā  siyā  abyākatā  .  dve  khandhā  na  vattabbā  sukhāya
vedanāya   sampayuttātipi  dukkhāya  vedanāya  sampayuttātipi  adukkhamasukhāya
vedanāya    sampayuttātipi    tayo   khandhā   siyā   sukhāya   vedanāya
sampayuttā   siyā   dukkhāya   vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya    sampayuttā    .    rūpakkhandho   nevavipākanavipākadhammadhammo
cattāro    khandhā    siyā   vipākā   siyā   vipākadhammadhammā   siyā
nevavipākanavipākadhammadhammā.
     {85.1} Rūpakkhandho siyā upādinnupādāniyo siyā anupādinnupādāniyo
cattāro   khandhā   siyā  upādinnupādāniyā  siyā  anupādinnupādāniyā
siyā    anupādinnānupādāniyā   .   rūpakkhandho   asaṅkiliṭṭhasaṅkilesiko
cattāro  khandhā  siyā  saṅkiliṭṭhasaṅkilesikā  siyā  asaṅkiliṭṭhasaṅkilesikā
siyā   asaṅkiliṭṭhaasaṅkilesikā   .   rūpakkhandho   avitakkaavicāro  tayo
khandhā    siyā    savitakkasavicārā    siyā   avitakkavicāramattā   siyā
avitakkaavicārā     saṅkhārakkhandho    siyā    savitakkasavicāro    siyā
avitakkavicāramatto    siyā    avitakkaavicāro    siyā   na   vattabbo
savitakkasavicārotipi avitakkavicāramattotipi avitakkaavicārotipi.
     {85.2}   Rūpakkhandho   na  vattabbo  pītisahagatotipi  sukhasahagatotipi
upekkhāsahagatotipi   vedanākkhandho   siyā   pītisahagato   na  sukhasahagato
na   upekkhāsahagato   siyā   na   vattabbo  pītisahagatoti  tayo  khandhā
Siyā   pītisahagatā   siyā   sukhasahagatā   siyā   upekkhāsahagatā   siyā
na    vattabbā   pītisahagatātipi   sukhasahagatātipi   upekkhāsahagatātipi  .
Rūpakkhandho   nevadassanenanabhāvanāyapahātabbo   cattāro   khandhā   siyā
dassanena   pahātabbā  siyā  bhāvanāya  pahātabbā  siyā  nevadassanena-
nabhāvanāyapahātabbā     .     rūpakkhandho     nevadassanenanabhāvanāya-
pahātabbahetuko   cattāro   khandhā   siyā  dassanena  pahātabbahetukā
siyā    bhāvanāya    pahātabbahetukā    siyā   nevadassanenanabhāvanāya-
pahātabbahetukā.
     {85.3}   Rūpakkhandho  nevaācayagāminaapacayagāmi  cattāro  khandhā
siyā   ācayagāmino   siyā   apacayagāmino   siyā   nevaācayagāmino-
naapacayagāmino   .  rūpakkhandho  nevasekkhonāsekkho  cattāro  khandhā
siyā  sekkhā  siyā  asekkhā  siyā  nevasekkhānāsekkhā. Rūpakkhandho
paritto   cattāro   khandhā   siyā   parittā   siyā   mahaggatā  siyā
appamāṇā    .   rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā
parittārammaṇā    siyā    mahaggatārammaṇā    siyā    appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi.
     {85.4}  Rūpakkhandho  majjhimo  cattāro  khandhā  siyā  hīnā siyā
majjhimā   siyā  paṇītā  .  rūpakkhandho  aniyato  cattāro  khandhā  siyā
micchattaniyatā   siyā   sammattaniyatā   siyā   aniyatā   .   rūpakkhandho
anārammaṇo   cattāro   khandhā  siyā  maggārammaṇā  siyā  maggahetukā
siyā     maggādhipatino     siyā    na    vattabbā    maggārammaṇātipi
Maggahetukātipi     maggādhipatinotipi    .    siyā    uppannā    siyā
anuppannā   siyā   uppādino   siyā   atītā   siyā  anāgatā  siyā
paccuppannā   .   rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā
atītārammaṇā    siyā    anāgatārammaṇā    siyā    paccuppannārammaṇā
siyā      na     vattabbā     atītārammaṇātipi     anāgatārammaṇātipi
paccuppannārammaṇātipi    .   siyā   ajjhattā   siyā   bahiddhā   siyā
ajjhattabahiddhā.
     {85.5}    Rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā
ajjhattārammaṇā    siyā   bahiddhārammaṇā   siyā   ajjhattabahiddhārammaṇā
siyā     na     vattabbā     ajjhattārammaṇātipi     bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi    .    cattāro    khandhā   anidassanaappaṭighā
rūpakkhandho   siyā   sanidassanasappaṭigho   siyā   anidassanasappaṭigho   siyā
anidassanaappaṭigho.
     [86]   Cattāro   khandhā  na  hetū  saṅkhārakkhandho  siyā  hetu
siyā   na   hetu   .   rūpakkhandho   ahetuko  cattāro  khandhā  siyā
sahetukā   siyā   ahetukā   .   rūpakkhandho  hetuvippayutto  cattāro
khandhā   siyā   hetusampayuttā   siyā   hetuvippayuttā   .  rūpakkhandho
na   vattabbo   hetu   ceva  sahetuko  cātipi  sahetuko  ceva  na  ca
hetūtipi   tayo   khandhā   na   vattabbā   hetū  ceva  sahetukā  cāti
siyā   sahetukā   ceva   na   ca  hetū  siyā  na  vattabbā  sahetukā
ceva   na   ca  hetūti  saṅkhārakkhandho  siyā  hetu  ceva  sahetuko  ca
Siyā   sahetuko   ceva  na  ca  hetu  siyā  na  vattabbo  hetu  ceva
sahetuko   cātipi   sahetuko  ceva  na  ca  hetūtipi  .  rūpakkhandho  na
vattabbo   hetu  ceva  hetusampayutto  cātipi  hetusampayutto  ceva  na
ca   hetūtipi   tayo   khandhā  na  vattabbā  hetū  ceva  hetusampayuttā
cāti   siyā   hetusampayuttā   ceva  na  ca  hetū  siyā  na  vattabbā
hetusampayuttā   ceva  na  ca  hetūti  saṅkhārakkhandho  siyā  hetu  ceva
hetusampayutto   ca  siyā  hetusampayutto  ceva  na  ca  hetu  siyā  na
vattabbo   hetu  ceva  hetusampayutto  cātipi  hetusampayutto  ceva  na
ca   hetūtipi   .   rūpakkhandho  na  hetu  ahetuko  tayo  khandhā  siyā
na   hetū   sahetukā   siyā  na  hetū  ahetukā  saṅkhārakkhandho  siyā
na   hetu  sahetuko  siyā  na  hetu  ahetuko  siyā  na  vattabbo  na
hetu sahetukotipi na hetu ahetukotipi.
     [87]   Sappaccayā   saṅkhatā   .   cattāro  khandhā  anidassanā
rūpakkhandho   siyā   sanidassano   siyā  anidassano  .  cattāro  khandhā
appaṭighā    rūpakkhandho    siyā    sappaṭigho    siyā    appaṭigho  .
Rūpakkhandho   rūpaṃ   cattāro   khandhā   arūpā   .  rūpakkhandho  lokiyo
cattāro  khandhā  siyā  lokiyā  siyā  lokuttarā  .  kenaci viññeyyā
kenaci na viññeyyā.
     [88]   Cattāro   khandhā   no   āsavā  saṅkhārakkhandho  siyā
āsavo   siyā   no   āsavo   .   rūpakkhandho   sāsavo   cattāro
Khandhā   siyā  sāsavā  siyā  anāsavā  .  rūpakkhandho  āsavavippayutto
cattāro   khandhā   siyā   āsavasampayuttā   siyā  āsavavippayuttā .
Rūpakkhandho   na  vattabbo  āsavo  ceva  sāsavo  cāti  sāsavo  ceva
no   ca   āsavo  tayo  khandhā  na  vattabbā  āsavā  ceva  sāsavā
cāti   siyā   sāsavā   ceva   no   ca  āsavā  siyā  na  vattabbā
sāsavā   ceva  no  ca  āsavāti  saṅkhārakkhandho  siyā  āsavo  ceva
sāsavo  ca  siyā  sāsavo  ceva  no  ca  āsavo  siyā  na  vattabbo
āsavo ceva sāsavo cātipi sāsavo ceva no ca āsavotipi.
     {88.1}  Rūpakkhandho  na  vattabbo  āsavo  ceva āsavasampayutto
cātipi  āsavasampayutto  ceva  no  ca āsavotipi tayo khandhā na vattabbā
āsavā   ceva   āsavasampayuttā   cāti   siyā  āsavasampayuttā  ceva
no   ca   āsavā  siyā  na  vattabbā  āsavasampayuttā  ceva  no  ca
āsavāti   saṅkhārakkhandho   siyā   āsavo   ceva  āsavasampayutto  ca
siyā   āsavasampayutto   ceva   no   ca  āsavo  siyā  na  vattabbo
āsavo   ceva  āsavasampayutto  cātipi  āsavasampayutto  ceva  no  ca
āsavotipi   .   rūpakkhandho   āsavavippayuttasāsavo   cattāro   khandhā
siyā   āsavavippayuttasāsavā   siyā   āsavavippayuttaanāsavā   siyā  na
vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi.
     [89]   Cattāro   khandhā  no  saññojanā  saṅkhārakkhandho  siyā
saññojanaṃ   siyā   no  saññojanaṃ  .  rūpakkhandho  saññojaniyo  cattāro
Khandhā    siyā    saññojaniyā   siyā   asaññojaniyā   .   rūpakkhandho
saññojanavippayutto    cattāro    khandhā    siyā    saññojanasampayuttā
siyā   saññojanavippayuttā   .  rūpakkhandho  na  vattabbo  saññojanañceva
saññojaniyo   cāti   saññojaniyo   ceva   no   ca   saññojanaṃ   tayo
khandhā   na   vattabbā   saññojanā   ceva   saññojaniyā   cāti  siyā
saññojaniyā  ceva  no  ca  saññojanā  siyā  na  vattabbā  saññojaniyā
ceva   no   ca   saññojanāti   saṅkhārakkhandho   siyā   saññojanañceva
saññojaniyo   ca  siyā  saññojaniyo  ceva  no  ca  saññojanaṃ  siyā  na
vattabbo    saññojanañceva   saññojaniyo   cātipi   saññojaniyo   ceva
no ca saññojanantipi.
     {89.1}   Rūpakkhandho   na   vattabbo  saññojanañceva  saññojana-
sampayutto   cātipi   saññojanasampayutto   ceva  no  ca  saññojanantipi
tayo   khandhā   na   vattabbā   saññojanā   ceva   saññojanasampayuttā
cāti   siyā   saññojanasampayuttā   ceva  no  ca  saññojanā  siyā  na
vattabbā     saññojanasampayuttā     ceva    no    ca    saññojanāti
saṅkhārakkhandho       siyā      saññojanañceva      saññojanasampayutto
ca   siyā   saññojanasampayutto   ceva   no   ca   saññojanaṃ  siyā  na
vattabbo        saññojanañceva       saññojanasampayutto       cātipi
saññojanasampayutto    ceva   no   ca   saññojanantipi   .   rūpakkhandho
saññojanavippayuttasaññojaniyo    cattāro    khandhā    siyā   saññojana-
vippayuttasaññojaniyā     siyā    saññojanavippayuttaasaññojaniyā    siyā
Na       vattabbā      saññojanavippayuttasaññojaniyātipi      saññojana-
vippayuttaasaññojaniyātipi
     [90]  Cattāro  khandhā  no  ganthā  saṅkhārakkhandho  siyā gantho
siyā   no   gantho   .  rūpakkhandho  ganthaniyo  cattāro  khandhā  siyā
ganthaniyā   siyā   aganthaniyā   .  rūpakkhandho  ganthavippayutto  cattāro
khandhā   siyā   ganthasampayuttā   siyā   ganthavippayuttā   .  rūpakkhandho
na   vattabbo   gantho  ceva  ganthaniyo  cāti  ganthaniyo  ceva  no  ca
gantho   tayo   khandhā   na   vattabbā   ganthā  ceva  ganthaniyā  cāti
siyā   ganthaniyā   ceva  no  ca  ganthā  siyā  na  vattabbā  ganthaniyā
ceva   no   ca  ganthāti  saṅkhārakkhandho  siyā  gantho  ceva  ganthaniyo
ca   siyā  ganthaniyo  ceva  no  ca  gantho  siyā  na  vattabbo  gantho
ceva ganthaniyo cātipi ganthaniyo ceva no ca ganthotipi.
     {90.1}  Rūpakkhandho  na vattabbo gantho ceva ganthasampayutto cātipi
ganthasampayutto  ceva  no ca ganthotipi tayo khandhā na vattabbā ganthā ceva
ganthasampayuttā  cāti  siyā  ganthasampayuttā  ceva  no  ca ganthā siyā na
vattabbā   ganthasampayuttā  ceva  no  ca  ganthāti  saṅkhārakkhandho  siyā
gantho   ceva   ganthasampayutto  ca  siyā  ganthasampayutto  ceva  no  ca
gantho   siyā   na   vattabbo   gantho   ceva   ganthasampayutto  cātipi
ganthasampayutto   ceva  no  ca  ganthotipi  .  rūpakkhandho  ganthavippayutta-
ganthaniyo     cattāro     khandhā     siyā     ganthavippayuttaganthaniyā
Siyā       ganthavippayuttaaganthaniyā       siyā      na      vattabbā
ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [91]  Cattāro  khandhā  no  oghā  .pe.  no  yogā  .pe.
No   nīvaraṇā   saṅkhārakkhandho   siyā   nīvaraṇaṃ   siyā  no  nīvaraṇaṃ .
Rūpakkhandho    nīvaraṇiyo    cattāro   khandhā   siyā   nīvaraṇiyā   siyā
anīvaraṇiyā    .    rūpakkhandho    nīvaraṇavippayutto    cattāro   khandhā
siyā nīvaraṇasampayuttā siyā nīvaraṇavippayuttā.
     {91.1}   Rūpakkhandho  na  vattabbo  nīvaraṇañceva  nīvaraṇiyo  cāti
nīvaraṇiyo  ceva  no  ca  nīvaraṇaṃ  tayo  khandhā  na  vattabbā nīvaraṇañceva
nīvaraṇiyā  cāti  siyā  nīvaraṇiyā  ceva  no  ca nīvaraṇā siyā na vattabbā
nīvaraṇiyā   ceva   no  ca  nīvaraṇāti  saṅkhārakkhandho  siyā  nīvaraṇañceva
nīvaraṇiyo  ca  siyā  nīvaraṇiyo  ceva  no  ca  nīvaraṇaṃ  siyā  na vattabbo
nīvaraṇañceva nīvaraṇiyo cātipi nīvaraṇiyo ceva no ca nīvaraṇantipi.
     {91.2}   Rūpakkhandho  na  vattabbo  nīvaraṇañceva  nīvaraṇasampayutto
cātipi  nīvaraṇasampayutto  ceva  no  ca nīvaraṇantipi tayo khandhā na vattabbā
nīvaraṇā  ceva  nīvaraṇasampayuttā  cāti  siyā  nīvaraṇasampayuttā  ceva  no
ca  nīvaraṇā  siyā  na  vattabbā  nīvaraṇasampayuttā  ceva  no ca nīvaraṇāti
saṅkhārakkhandho    siyā    nīvaraṇañceva    nīvaraṇasampayutto    ca   siyā
nīvaraṇasampayutto  ceva  no  ca  nīvaraṇaṃ  siyā  na  vattabbo  nīvaraṇañceva
nīvaraṇasampayutto   cātipi  nīvaraṇasampayutto  ceva  no  ca  nīvaraṇantipi .
Rūpakkhandho     nīvaraṇavippayuttanīvaraṇiyo     cattāro     khandhā    siyā
nīvaraṇavippayuttanīvaraṇiyā      siyā     nīvaraṇavippayuttaanīvaraṇiyā     siyā
na       vattabbā      nīvaraṇavippayuttanīvaraṇiyātipi      nīvaraṇavippayutta-
anīvaraṇiyātipi.
     [92]   Cattāro   khandhā  no  parāmāsā  saṅkhārakkhandho  siyā
parāmāso    siyā    no    parāmāso   .   rūpakkhandho   parāmaṭṭho
cattāro   khandhā   siyā  parāmaṭṭhā  siyā  aparāmaṭṭhā  .  rūpakkhandho
parāmāsavippayutto    tayo   khandhā   siyā   parāmāsasampayuttā   siyā
parāmāsavippayuttā    saṅkhārakkhandho   siyā   parāmāsasampayutto   siyā
parāmāsavippayutto     siyā    na    vattabbo    parāmāsasampayuttotipi
parāmāsavippayuttotipi   .   rūpakkhandho   na  vattabbo  parāmāso  ceva
parāmaṭṭho   cāti   parāmaṭṭho  ceva  no  ca  parāmāso  tayo  khandhā
na   vattabbā   parāmāsā   ceva   parāmaṭṭhā  cāti  siyā  parāmaṭṭhā
ceva   no   ca  parāmāsā  siyā  na  vattabbā  parāmaṭṭhā  ceva  no
ca   parāmāsāti   saṅkhārakkhandho   siyā   parāmāso  ceva  parāmaṭṭho
ca   siyā   parāmaṭṭho   ceva  no  ca  parāmāso  siyā  na  vattabbo
parāmāso   ceva   parāmaṭṭho   cātipi   parāmaṭṭho   ceva   no   ca
parāmāsotipi    .   rūpakkhandho   parāmāsavippayuttaparāmaṭṭho   cattāro
khandhā    siyā   parāmāsavippayuttaparāmaṭṭhā   siyā   parāmāsavippayutta-
aparāmaṭṭhā    siyā    na    vattabbā   parāmāsavippayuttaparāmaṭṭhātipi
parāmāsavippayuttaaparāmaṭṭhātipi.
     [93]   Rūpakkhandho  anārammaṇo  cattāro  khandhā  sārammaṇā .
Cattāro   khandhā   no  cittā  viññāṇakkhandho  cittaṃ  .  tayo  khandhā
cetasikā   dve   khandhā   acetasikā  .  tayo  khandhā  cittasampayuttā
rūpakkhandho    cittavippayutto   viññāṇakkhandho   na   vattabbo   cittena
sampayuttotipi   cittena   vippayuttotipi   .   tayo  khandhā  cittasaṃsaṭṭhā
rūpakkhandho    cittavisaṃsaṭṭho    viññāṇakkhandho   na   vattabbo   cittena
saṃsaṭṭhotipi   cittena   visaṃsaṭṭhotipi   .   tayo   khandhā  cittasamuṭṭhānā
viññāṇakkhandho   no   cittasamuṭṭhāno   rūpakkhandho  siyā  cittasamuṭṭhāno
siyā no cittasamuṭṭhāno.
     {93.1}    Tayo    khandhā   cittasahabhuno   viññāṇakkhandho   no
cittasahabhū   rūpakkhandho   siyā  cittasahabhū  siyā  no  cittasahabhū  .  tayo
khandhā     cittānuparivattino    viññāṇakkhandho    no    cittānuparivatti
rūpakkhandho   siyā   cittānuparivatti  siyā  no  cittānuparivatti  .  tayo
khandhā   cittasaṃsaṭṭhasamuṭṭhānā  dve  khandhā  no  cittasaṃsaṭṭhasamuṭṭhānā .
Tayo   khandhā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno  dve  khandhā  no  cittasaṃsaṭṭha-
samuṭṭhānasahabhuno    .   tayo   khandhā   cittasaṃsaṭṭhasamuṭṭhānānuparivattino
dve  khandhā  no  cittasaṃsaṭṭhasamuṭṭhānānuparivattino . Tayo khandhā bāhirā
viññāṇakkhandho    ajjhattiko    rūpakkhandho    siyā   ajjhattiko   siyā
bāhiro  .  cattāro  khandhā  nupādā  rūpakkhandho  siyā  upādā  siyā
nupādā siyā upādinnā siyā anupādinnā.
     [94]   Cattārokhandhānupādānā   saṅkhārakkhandho  siyā  upādānaṃ
siyā   nupādānaṃ   .   rūpakkhandho  upādāniyo  cattāro  khandhā  siyā
upādāniyā   siyā   anupādāniyā   .   rūpakkhandho  upādānavippayutto
cattāro  khandhā  siyā  upādānasampayuttā  siyā  upādānavippayuttā .
Rūpakkhandho  na  vattabbo  upādānañceva  upādāniyo  cāti  upādāniyo
ceva   no  ca  upādānaṃ  tayo  khandhā  na  vattabbā  upādānā  ceva
upādāniyā   cāti  siyā  upādāniyā  ceva  no  ca  upādānā  siyā
na   vattabbā   upādāniyā  ceva  no  ca  upādānāti  saṅkhārakkhandho
siyā   upādānañceva   upādāniyo   ca  siyā  upādāniyo  ceva  no
ca    upādānaṃ    siyā   na   vattabbo   upādānañceva   upādāniyo
cātipi upādāniyo ceva no ca upādānantipi.
     {94.1}  Rūpakkhandho  na vattabbo upādānañceva upādānasampayutto
cātipi   upādānasampayutto  ceva  no   ca  upādānantipi  tayo  khandhā
na    vattabbā   upādānā   ceva   upādānasampayuttā   cāti   siyā
upādānasampayuttā   ceva   no   ca   upādānā   siyā  na  vattabbā
upādānasampayuttā   ceva   no   ca  upādānāti  saṅkhārakkhandho  siyā
upādānañceva    upādānasampayutto    ca    siyā   upādānasampayutto
ceva  no  ca  upādānaṃ  siyā  na  vattabbo  upādānañceva  upādāna-
sampayuttotipi   upādānasampayutto   ceva   no   ca  upādānantipi .
Rūpakkhandho    upādānavippayuttaupādāniyo    cattāro    khandhā   siyā
upādānavippayuttaupādāniyā      siyā     upādānavippayuttaanupādāniyā
Siyā        na        vattabbā       upādānavippayuttaupādāniyātipi
upādānavippayuttaanupādāniyātipi.
     [95]  Cattāro  khandhā  no  kilesā saṅkhārakkhandho siyā kileso
siyā   no   kileso   .   rūpakkhandho   saṅkilesiko  cattāro  khandhā
siyā   saṅkilesikā   siyā   asaṅkilesikā   .  rūpakkhandho  asaṅkiliṭṭho
cattāro   khandhā   siyā  saṅkiliṭṭhā  siyā  asaṅkiliṭṭhā  .  rūpakkhandho
kilesavippayutto    cattāro    khandhā   siyā   kilesasampayuttā   siyā
kilesavippayuttā.
     {95.1}   Rūpakkhandho   na  vattabbo  kileso  ceva  saṅkilesiko
cāti   saṅkilesiko  ceva  no  ca  kileso  tayo  khandhā  na  vattabbā
kilesā   ceva   saṅkilesikā   cāti  siyā  saṅkilesikā  ceva  no  ca
kilesā   siyā   na   vattabbā   saṅkilesikā  ceva  no  ca  kilesāti
saṅkhārakkhandho  siyā  kileso  ceva  saṅkilesiko  ca  siyā  saṅkilesiko
ceva  no  ca  kileso  siyā  na  vattabbo  kileso  ceva  saṅkilesiko
cātipi saṅkilesiko ceva no ca kilesotipi.
     {95.2}  Rūpakkhandho  na  vattabbo  kileso ceva saṅkiliṭṭho cātipi
saṅkiliṭṭho  ceva  no  ca  kilesotipi  tayo  khandhā  na vattabbā kilesā
ceva  saṅkiliṭṭhā  cāti  siyā  saṅkiliṭṭhā  ceva  no  ca kilesā siyā na
vattabbā   saṅkiliṭṭhā   ceva   no  ca  kilesāti  saṅkhārakkhandho  siyā
kileso  ceva  saṅkiliṭṭho  ca  siyā  saṅkiliṭṭho ceva no ca kileso siyā
na   vattabbo   kileso   ceva   saṅkiliṭṭho   cātipi  saṅkiliṭṭho  ceva
No ca kilesotipi.
     {95.3}  Rūpakkhandho  na  vattabbo  kileso  ceva kilesasampayutto
cātipi   kilesasampayutto   ceva   no  ca  kilesotipi  tayo  khandhā  na
vattabbā   kilesā  ceva  kilesasampayuttā  cāti  siyā  kilesasampayuttā
ceva  no  ca  kilesā  siyā  na  vattabbā  kilesasampayuttā ceva no ca
kilesāti  saṅkhārakkhandho  siyā  kileso  ceva  kilesasampayutto  ca siyā
kilesasampayutto  ceva  no  ca  kileso  siyā  na vattabbo kileso ceva
kilesampayutto cātipi kilesasampayutto ceva no ca kilesotipi.
     {95.4}   Rūpakkhandho  kilesavippayuttasaṅkilesiko  cattāro  khandhā
siyā    kilesavippayuttasaṅkilesikā    siyā    kilesavippayuttaasaṅkilesikā
siyā    na    vattabbā   kilesavippayuttasaṅkilesikātipi   kilesavippayutta-
asaṅkilesikātipi.
     [96]   Rūpakkhandho   na   dassanena  pahātabbo  cattāro  khandhā
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Rūpakkhandho   na  bhāvanāya  pahātabbo  cattāro  khandhā  siyā  bhāvanāya
pahātabbā  siyā  na  bhāvanāya  pahātabbā  .  rūpakkhandho  na  dassanena
pahātabbahetuko   cattāro   khandhā   siyā   dassanena  pahātabbahetukā
siyā   na   dassanena   pahātabbahetukā   .   rūpakkhandho  na  bhāvanāya
pahātabbahetuko   cattāro   khandhā   siyā   bhāvanāya  pahātabbahetukā
siyā  na  bhāvanāya  pahātabbahetukā  .  rūpakkhandho  avitakko  cattāro
khandhā   siyā   savitakkā   siyā   avitakkā   .  rūpakkhandho  avicāro
Cattāro   khandhā   siyā   savicārā   siyā   avicārā  .  rūpakkhandho
appītiko   cattāro   khandhā   siyā   sappītikā   siyā   appītikā .
Rūpakkhandho    na    pītisahagato   cattāro   khandhā   siyā   pītisahagatā
siyā  na  pītisahagatā  .  dve  khandhā  na  sukhasahagatā  tayo khandhā siyā
sukhasahagatā   siyā  na  sukhasahagatā  .  dve  khandhā  na  upekkhāsahagatā
tayo khandhā siyā upekkhāsahagatā siyā na upekkhāsahagatā.
     {96.1}  Rūpakkhandho  kāmāvacaro cattāro khandhā siyā kāmāvacarā
siyā   na  kāmāvacarā  .  rūpakkhandho  na  rūpāvacaro  cattāro  khandhā
siyā   rūpāvavarā  siyā  na  rūpāvacarā  .  rūpakkhandho  na  arūpāvacaro
cattāro  khandhā  siyā  arūpāvacarā  siyā  na  arūpāvacarā. Rūpakkhandho
pariyāpanno  cattāro  khandhā  siyā  pariyāpannā  siyā  apariyāpannā.
Rūpakkhandho   aniyyāniko   cattāro   khandhā   siyā   niyyānikā  siyā
aniyyānikā   .   rūpakkhandho   aniyato  cattāro  khandhā  siyā  niyatā
siyā   aniyatā   .   rūpakkhandho   sauttaro   cattāro   khandhā  siyā
sauttarā   siyā   anuttarā   .   rūpakkhandho  araṇo  cattāro  khandhā
siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Khandhavibhaṅgo samatto.
                       -------------



             The Pali Tipitaka in Roman Character Volume 35 page 70-84. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=84&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=84&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=84&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=84&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1092              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1092              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :