Saṅgahitenasampayuttavippayuttapadaniddeso
[405] Samudayasaccena ye dhammā maggasaccena ye dhammā khandhasaṅgahena
saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā
te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā .
Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
Katīhi vippayuttā . ekena khandhena dasahāyatanehi dasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[406] Itthindriyena ye dhammā purisindriyena ye dhammā
khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena
saṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi
sampayuttāti . natthi . katīhi vippayuttā . catūhi khandhehi
ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
[407] Sukhindriyena ye dhammā dukkhindriyena ye dhammā
somanassindriyena ye dhammā domanassindriyena ye dhammā khandhasaṅgahena
saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā
te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katīhi vippayuttā.
Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
[408] Upekkhindriyena ye dhammā khandhasaṅgahena saṅgahitā
āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā tīhi
khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā ekenāyatanena
ekāya dhātuyā kehici sampayuttā . katīhi vippayuttā . ekena
khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
[409] Saddhindriyena ye dhammā viriyindriyena ye dhammā
satindriyena ye dhammā samādhindriyena ye dhammā paññindriyena
ye dhammā anaññātaññassāmītindriyena ye dhammā aññindriyena
ye dhammā aññātāvindriyena ye dhammā avijjāya ye dhammā
avijjāpaccayā saṅkhārena ye dhammā saḷāyatanapaccayā phassena
ye dhammā vedanāpaccayā taṇhāya ye dhammā taṇhāpaccayā
upādānena ye dhammā kammabhavena ye dhammā khandhasaṅgahena saṅgahitā
āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā tīhi
khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katīhi vippayuttā.
Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
[410] Paridevena ye dhammā khandhasaṅgahena saṅgahitā
āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā katīhi
khandhehi katīhāyatanehi katīhi dhātūhi sampayuttāti . natthi . katīhi
vippayuttā . catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[411] Sokena ye dhammā dukkhena ye dhammā domanassena ye
dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena
saṅgahitā te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi
sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā .
Katīhi vippayuttā . ekena khandhena dasahāyatanehi dasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
[412] Upāyāsena ye dhammā satipaṭṭhānena ye dhammā
sammappadhānena ye dhammā appamaññāya ye dhammā pañcahi
indriyehi ye dhammā pañcahi balehi ye dhammā sattahi
bojjhaṅgehi ye dhammā ariyena aṭṭhaṅgikena maggena ye dhammā
phassena ye dhammā cetanāya ye dhammā adhimokkhena ye dhammā
manasikārena ye dhammā hetūhi dhammehi ye dhammā hetūhi ceva
sahetukehi ca dhammehi ye dhammā hetūhi ceva hetusampayuttehi ca
dhammehi ye dhammā āsavehi dhammehi ye dhammā āsavehi ceva
sāsavehi ca dhammehi ye dhammā āsavehi ceva āsavasampayuttehi
Ca dhammehi ye dhammā saññojanehi dhammehi ye dhammā ganthehi
dhammehi ye dhammā oghehi dhammehi ye dhammā yogehi dhammehi
ye dhammā nīvaraṇehi dhammehi ye dhammā parāmāsehi dhammehi
ye dhammā upādānehi dhammehi ye dhammā kilesehi dhammehi
ye dhammā kilesehi ceva saṅkilesikehi ca dhammehi ye dhammā
kilesehi ceva saṅkiliṭṭhehi ca dhammehi ye dhammā kilesehi ceva
kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā
āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā katīhi
khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā . te dhammā
tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena
khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā . katīhi
vippayuttā . ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Saṅgahitenasampayuttavippayuttapadaniddeso niṭṭhito.
---------
The Pali Tipitaka in Roman Character Volume 36 page 95-98.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=405&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=405&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=405&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=36&item=405&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=36&i=405
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=516
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=516
Contents of The Tipitaka Volume 36
http://84000.org/tipitaka/read/?index_36
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]