ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
                       Catukkamātikā
     [10]  Cattāro  puggalā  .  asappuriso  asappurisena asappurisataro
sappuriso   sappurisena   sappurisataro   .   pāpo   pāpena   pāpataro
kalyāṇo    kalyāṇena    kalyāṇataro    .   pāpadhammo   pāpadhammena
pāpadhammataro    kalyāṇadhammo    kalyāṇadhammena    kalyāṇadhammataro  .
Sāvajjo    vajjabahulo    appasāvajjo    anavajjo    .   ugghaṭitaññū
vipañcitaññū   neyyo   padaparamo   .   yuttapaṭibhāṇo  no  muttapaṭibhāṇo
muttapaṭibhāṇo    no   yuttapaṭibhāṇo   yuttapaṭibhāṇo   ca   muttapaṭibhāṇo
ca   neva   yuttapaṭibhāṇo   no  muttapaṭibhāṇo  .  cattāro  dhammakathikā
puggalā   .   cattāro   valāhakūpamā  puggalā  .  cattāro  mūsikūpamā
puggalā   .   cattāro   ambūpamā   puggalā   .  cattāro  kumbhūpamā
puggalā  .  cattāro  udakarahadūpamā  puggalā  .  cattāro  balibaddhūpamā
puggalā. Cattāro āsivisūpamā puggalā.
     {10.1}    Atthekacco   puggalo   ananuvicca   apariyogāhetvā
avaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   atthekacco  puggalo  ananuvicca
apariyogāhetvā   vaṇṇārahassa   avaṇṇaṃ   bhāsitā   hoti   atthekacco
puggalo   ananuvicca   apariyogāhetvā   appasādanīye   ṭhāne   pasādaṃ
upadaṃsitā   hoti   atthekacco   puggalo   ananuvicca   apariyogāhetvā
pasādanīye ṭhāne appasādaṃ upadaṃsitā hoti.
     {10.2}    Atthekacco    puggalo    anuvicca   pariyogāhetvā
Avaṇṇārahassa   avaṇṇaṃ   bhāsitā   hoti   atthekacco  puggalo  anuvicca
pariyogāhetvā    vaṇṇārahassa    vaṇṇaṃ   bhāsitā   hoti   atthekacco
puggalo   anuvicca   pariyogāhetvā   appasādanīye   ṭhāne   appasādaṃ
upadaṃsitā    hoti    atthekacco   puggalo   anuvicca   pariyogāhetvā
pasādanīye ṭhāne pasādaṃ upadaṃsitā hoti.
     {10.3}   Atthekacco   puggalo   avaṇṇārahassa  avaṇṇaṃ  bhāsitā
hoti  bhūtaṃ  tacchaṃ  kālena  no  ca  kho  vaṇṇārahassa  vaṇṇaṃ bhāsitā hoti
bhūtaṃ   tacchaṃ   kālena  atthekacco  puggalo  vaṇṇārahassa  vaṇṇaṃ  bhāsitā
hoti   bhūtaṃ  tacchaṃ  kālena  no  ca  kho  avaṇṇārahassa  avaṇṇaṃ  bhāsitā
hoti  bhūtaṃ  tacchaṃ  kālena  atthekacco  puggalo  avaṇṇārahassa  ca avaṇṇaṃ
bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena  vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ
tacchaṃ   kālena   atthekacco   puggalo   neva   avaṇṇārahassa   avaṇṇaṃ
bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena  no  ca  vaṇṇārahassa  vaṇṇaṃ  bhāsitā
hoti bhūtaṃ tacchaṃ kālena.
     {10.4}    Uṭṭhānaphalūpajīvī    no    puññaphalūpajīvī    puññaphalūpajīvī
no    uṭṭhānaphalūpajīvī    uṭṭhānaphalūpajīvī   ca   puññaphalūpajīvī   ca   neva
uṭṭhānaphalūpajīvī    no    puññaphalūpajīvī   .   tamo   tamaparāyano   tamo
jotiparāyano     joti     tamaparāyano    joti    jotiparāyano   .
Oṇatoṇato      oṇatuṇṇato      uṇṇatoṇato     uṇṇatuṇṇato    .
Cattāro     rukkhūpamā    puggalā    .    rūpappamāṇo    rūpappasanno
ghosappamāṇo ghosappasanno lūkhappamāṇo
Lūkhappasanno dhammappamāṇo dhammappasanno.
     {10.5}   Atthekacco  puggalo  attahitāya  paṭipanno  hoti  no
parahitāya    atthekacco   puggalo   parahitāya   paṭipanno   hoti   no
attahitāya   atthekacco   puggalo   attahitāya   ceva  paṭipanno  hoti
parahitāya   ca   atthekacco  puggalo  neva  attahitāya  paṭipanno  hoti
no parahitāya.
     {10.6} Atthekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto
atthekacco    puggalo    parantapo   hoti   paraparitāpanānuyogamanuyutto
atthekacco   puggalo  attantapo  ca  hoti  attaparitāpanānuyogamanuyutto
parantapo   ca   paraparitāpanānuyogamanuyutto   atthekacco  puggalo  neva
attantapo   hoti   na   attaparitāpanānuyogamanuyutto   na  parantapo  na
paraparitāpanānuyogamanuyutto  so  anattantapo  aparantapo  diṭṭheva  dhamme
nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
     {10.7} Sarāgo sadoso samoho samāno. Atthekacco puggalo lābhī
hoti    ajjhattaṃ    cetosamathassa    na   lābhī   adhipaññādhammavipassanāya
atthekacco   puggalo   lābhī   hoti   adhipaññādhammavipassanāya  na  lābhī
ajjhattaṃ    cetosamathassa   atthekacco   puggalo   lābhī   ceva   hoti
ajjhattaṃ   cetosamathassa   lābhī   ca  adhipaññādhammavipassanāya  atthekacco
puggalo  neva  lābhī  hoti  ajjhattaṃ  cetosamathassa na lābhī adhipaññādhamma-
vipassanāya    .    anusotagāmī    puggalo    paṭisotagāmī    puggalo
ṭhitatto   puggalo   tiṇṇo   pāragato   thale   tiṭṭhati   brāhmaṇo .
Appassuto    sutena    anupapanno    appassuto    sutena    upapanno
bahussuto    sutena    anupapanno    bahussuto   sutena   upapanno  .
Samaṇamacalo samaṇapadumo samaṇapuṇḍarīko samaṇesu samaṇasukhumālo.
                    Catukkamātikā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 36 page 134-137. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=525&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=525&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=525&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=525&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=525              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3528              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3528              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :