Pañcakaniddeso
[141] Tatra yvāyaṃ puggalo ārambhati ca vippaṭisārī ca hoti
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa
te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti so
evamassa vacanīyo āyasmato kho ārambhajā āsavā saṃvijjanti
vippaṭisārajā āsavā pavaḍḍhanti sādhu vatāyasmā ārambhaje
āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca
bhāvetu evamāyasmā amunā pañcamena puggalena samasamo bhavissatīti.
{141.1} Tatra yvāyaṃ puggalo ārambhati na vippaṭisārī hoti tañca
cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā
pāpakā akusalā dhammā aparisesā nirujjhanti so evamassa vacanīyo
āyasmato kho ārambhajā āsavā saṃvijjanti vippaṭisārajā āsavā
nappavaḍḍhanti sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ
paññañca bhāvetu evamāyasmā amunā pañcamena puggalena samasamo
bhavissatīti.
{141.2} Tatra yvāyaṃ puggalo na ārambhati vippaṭisārī hoti
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa
te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti so
evamassa vacanīyo āyasmato kho ārambhajā āsavā na saṃvijjanti
Vippaṭisārajā āsavā pavaḍḍhanti sādhu vatāyasmā vippaṭisāraje
āsave paṭivinodetvā cittaṃ paññañca bhāvetu evamāyasmā
amunā pañcamena puggalena samasamo bhavissatīti.
{141.3} Tatra yvāyaṃ puggalo na ārambhati na vippaṭisārī hoti
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te
uppannā pāpakā akusalā dhammā aparisesā nirujjhanti so evamassa
vacanīyo āyasmato kho ārambhajā āsavā na saṃvijjanti vippaṭisārajā
āsavā nappavaḍḍhanti sādhu vatāyasmā cittaṃ paññañca bhāvetu
evamāyasmā amunā pañcamena puggalena samasamo bhavissatīti .
Ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā
evamanusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇanti.
[142] Kathañca puggalo datvā avajānāti idhekacco puggalo
yassa puggalassa deti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
tassa evaṃ hoti ahaṃ dammi ayaṃ pana paṭiggaṇhātīti tamenaṃ
datvā avajānāti evaṃ puggalo datvā avajānāti.
{142.1} Kathañca puggalo saṃvāsena avajānāti idhekacco puggalo
yena puggalena saddhiṃ saṃvasati dve vā tīṇi vā vassāni tamenaṃ saṃvāsena
avajānāti evaṃ puggalo saṃvāsena avajānāti.
{142.2} Kathañca puggalo ādheyyamukho hoti idhekacco
puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne khippaññeva
adhimuccitā hoti evaṃ puggalo ādheyyamukho
Hoti.
{142.3} Kathañca puggalo lolo hoti idhekacco puggalo
ittarasaddho hoti ittarabhatti ittarapemo ittarappasādo evaṃ
puggalo lolo hoti.
{142.4} Kathañca puggalo mando momūho hoti idhekacco
puggalo kusalākusale dhamme na jānāti sāvajjānavajje dhamme
na jānāti hīnappaṇīte dhamme na jānāti kaṇhasukkasappaṭibhāge
dhamme na jānāti evaṃ puggalo mando momūho hoti.
Tattha katame pañca yodhājīvūpamā puggalā
[143] Pañca yodhājīvā idhekacco yodhājīvo rajaggaññeva
disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ
evarūpopi idhekacco yodhājīvo hoti ayaṃ paṭhamo yodhājīvo santo
saṃvijjamāno lokasmiṃ.
{143.1} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ
apica kho dhajaggaññeva disvā saṃsīdati visīdati na santhambhati
na sakkoti saṅgāmaṃ otarituṃ evarūpopi idhekacco yodhājīvo hoti
ayaṃ dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
{143.2} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati
dhajaggaṃ apica kho ussādanaññeva sutvā saṃsīdati visīdati na santhambhati
na sakkoti saṅgāmaṃ otarituṃ evarūpopi idhekacco yodhājīvo hoti ayaṃ
tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
{143.3} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ
sahati ussādanaṃ apica kho sampahāre haññati byāpajjati evarūpopi
idhekacco yodhājīvo hoti ayaṃ catuttho
Yodhājīvo santo saṃvijjamāno lokasmiṃ.
{143.4} Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ
sahati ussādanaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo
tameva saṅgāmasīsaṃ ajjhāvasati evarūpopi idhekacco yodhājīvo hoti ayaṃ
pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime pañca yodhājīvā
santo saṃvijjamānā lokasmiṃ.
[144] Evameva pañcime yodhājīvūpamā puggalā santo saṃvijjamānā
bhikkhūsu . katame pañca . idhekacco bhikkhu rajaggaññeva disvā saṃsīdati
visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ
āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati . kimassa rajaggasmiṃ .
Idha bhikkhu suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī
vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya
samannāgatāti so taṃ sutvā saṃsīdati visīdati na santhambhati na sakkoti
brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya
hīnāyāvattati idamassa rajaggasmiṃ.
{144.1} Seyyathāpi so yodhājīvo rajaggaññeva disvā saṃsīdati
visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamo ayaṃ puggalo.
Evarūpopi idhekacco puggalo hoti . Ayaṃ paṭhamo yodhājīvūpamo puggalo
santo saṃvijjamāno bhikkhūsu . puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ
apica kho dhajaggaññeva disvā saṃsīdati visīdati na
Santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ
āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati . kimassa dhajaggasmiṃ .
Idha bhikkhu na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī
vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya
samannāgatāti apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ
dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ so
taṃ disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ
santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya
hīnāyāvattati idamassa dhajaggasmiṃ.
{144.2} Seyyathāpi so yodhājīvo sahati rajaggaṃ apica kho
dhajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti
saṅgāmaṃ otarituṃ tathūpamo ayaṃ puggalo . Evarūpopi idhekacco puggalo
hoti. Ayaṃ dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
{144.3} Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ
apica kho ussādanaññeva sutvā saṃsīdati visīdati na santhambhati na
sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ
paccakkhāya hīnāyāvattati . kimassa ussādanāya . idha bhikkhuṃ
araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo
upasaṅkamitvā ūhasati ullapati ujjagghati upphaṇḍeti so
mātugāmena ūhasiyamāno ullapiyamāno ujjagghiyamāno
upphaṇḍiyamāno saṃsīdati visīdati na santhambhati na sakkoti
Brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ
paccakkhāya hīnāyāvattati idamassa ussādanāya.
{144.5} Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati
dhajaggaṃ apica kho ussādanaññeva sutvā saṃsīdati visīdati
na santhambhati na sakkoti saṅgāmaṃ otarituṃ tathūpamo ayaṃ puggalo .
Evarūpopi idhekacco puggalo hoti . ayaṃ tatiyo yodhājīvūpamo
puggalo santo saṃvijjamāno bhikkhūsu.
{144.6} Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati
dhajaggaṃ sahati ussādanaṃ apica kho sampahāre haññati byāpajjati .
Kimassa sampahārasmiṃ . idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā
suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati
abhinipajjati ajjhottharati so mātugāmena abhinisīdiyamāno
abhinipajjiyamāno ajjhotthariyamāno sikkhaṃ apaccakkhāya
dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati idamassa
sampahārasmiṃ.
{144.7} Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati
dhajaggaṃ sahati ussādanaṃ apica kho sampahāre haññati byāpajjati
tathūpamo ayaṃ puggalo . evarūpopi idhekacco puggalo hoti .
Ayaṃ catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
{144.8} Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati
dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā
vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati . kimassa
saṅgāmavijayasmiṃ . idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā
suññāgāragataṃ vā mātugāmo upasaṅkamitvā
Abhinisīdati abhinipajjati ajjhottharati . so mātugāmena
abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno
viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati.
{144.9} So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ
pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ .
So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā .
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya
cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti
thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā
cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī
kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
{144.10} So ime pañca nīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati
vitakkavicārānaṃ vūpasamāya dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ
upasampajja viharati.
{144.11} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammanīye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti
Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ
pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti
ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ
pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti.
{144.12} Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ
vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati .
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . idamassa saṅgāmavijayasmiṃ .
Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ
sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva
saṅgāmasīsaṃ ajjhāvasati tathūpamo ayaṃ puggalo . evarūpopi idhekacco
puggalo hoti . ayaṃ pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno
bhikkhūsu. Ime pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu.
[145] Tattha katame pañca piṇḍapātikā . mandattā momūhattā
piṇḍapātiko hoti pāpiccho icchāpakato piṇḍapātiko
hoti ummādā cittavikkhepā piṇḍapātiko hoti vaṇṇitaṃ buddhehi
buddhasāvakehīti piṇḍapātiko hoti apica appicchaṃyeva nissāya
santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya
piṇḍapātiko hoti . tatra yvāyaṃ piṇḍapātiko appicchaṃyeva nissāya
Santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya
piṇḍapātiko ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca
seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
{145.1} Seyyathāpi nāma gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ
navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍaṃ tattha aggamakkhāyati
evameva yvāyaṃ piṇḍapātiko appicchaṃyeva nissāya santuṭṭhiṃyeva nissāya
sallekhaṃyeva nissāya idamatthitaṃyeva nissāya piṇḍapātiko hoti ayaṃ
imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho ca
uttamo ca pavaro ca. Ime pañca piṇḍapātikā.
[146] Tattha katame pañca khalupacchābhattikā pañca
ekāsanikā pañca paṃsukūlikā pañca tecīvarikā pañca āraññikā
pañca rukkhamūlikā pañca abbhokāsikā pañca nesajjikā pañca
yathāsanthatikā
{146.1} tattha katame pañca sosānikā . mandattā
momūhattā sosāniko hoti pāpiccho icchāpakato sosāniko
hoti ummādā cittavikkhepā sosāniko hoti vaṇṇitaṃ buddhehi
buddhasāvakehīti sosāniko hoti apica appicchaṃyeva nissāya
santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya
sosāniko hoti . tatra yvāyaṃ sosāniko appicchaṃyeva nissāya
santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya
sosāniko ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho
Ca pāmokkho ca uttamo ca pavaro ca.
{146.2} Seyyathāpi nāma gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ
navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍaṃ tattha aggamakkhāyati
evameva yvāyaṃ sosāniko appicchaṃyeva nissāya santuṭṭhiṃyeva nissāya
sallekhaṃyeva nissāya idamatthitaṃyeva nissāya sosāniko hoti ayaṃ imesaṃ
pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro
ca. Ime pañca sosānikāti.
Pañcakaniddeso niṭṭhito.
-------------
The Pali Tipitaka in Roman Character Volume 36 page 220-229.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=656&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=656&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=656&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=36&item=656&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=36&i=656
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2487
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2487
Contents of The Tipitaka Volume 36
http://84000.org/tipitaka/read/?index_36
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]