Jarāmaraṇaṃ vipākotikathā
[1169] Jarāmaraṇaṃ vipākoti . āmantā . sukhavedaniyaṃ
dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ sukhāya vedanāya sampayuttaṃ dukkhāya
vedanāya sampayuttaṃ adukkhamasukhāya vedanāya sampayuttaṃ phassena
sampayuttaṃ vedanāya sampayuttaṃ saññāya sampayuttaṃ cetanāya
sampayuttaṃ cittena sampayuttaṃ sārammaṇaṃ atthi tassa āvajjanā
ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti . na
hevaṃ vattabbe .pe. nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ .pe.
Anārammaṇaṃ natthi tassa āvajjanā .pe. paṇidhīti . āmantā .
Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ .pe. anārammaṇaṃ natthi tassa
Āvajjanā .pe. Paṇidhi no vata re vattabbe jarāmaraṇaṃ vipākoti.
[1170] Phasso vipāko phasso sukhavedaniyo dukkhavedaniyo .pe.
Sārammaṇo atthi tassa āvajjanā .pe. paṇidhīti . āmantā .
Jarāmaraṇaṃ vipāko jarāmaraṇaṃ sukhavedaniyaṃ dukkhavedaniyaṃ .pe.
Sārammaṇaṃ atthi tassa āvajjanā .pe. paṇidhīti . na hevaṃ
vattabbe .pe.
[1171] Jarāmaraṇaṃ vipāko jarāmaraṇaṃ na sukhavedaniyaṃ na
dukkhavedaniyaṃ .pe. anārammaṇaṃ natthi tassa āvajjanā .pe.
Paṇidhīti . āmantā . phasso vipāko phasso na sukhavedaniyo
na dukkhavedaniyo .pe. anārammaṇo natthi tassa āvajjanā
.pe. Paṇidhīti. Na hevaṃ vattabbe .pe.
[1172] Akusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ
vipākoti . āmantā . kusalānaṃ dhammānaṃ jarāmaraṇaṃ kusalānaṃ
dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
[1173] Kusalānaṃ dhammānaṃ jarāmaraṇaṃ na vattabbaṃ kusalānaṃ
dhammānaṃ vipākoti . āmantā . akusalānaṃ dhammānaṃ jarāmaraṇaṃ
na vattabbaṃ akusalānaṃ dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
[1174] Kusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ
vipākoti . āmantā . akusalānaṃ dhammānaṃ jarāmaraṇaṃ kusalānaṃ
dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
[1175] Akusalānaṃ dhammānaṃ jarāmaraṇaṃ na vattabbaṃ kusalānaṃ
dhammānaṃ vipākoti . āmantā . kusalānaṃ dhammānaṃ jarāmaraṇaṃ na
vattabbaṃ akusalānaṃ dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
[1176] Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ akusalānaṃ
dhammānaṃ vipākoti . āmantā . kusalānañca akusalānañca dhammānaṃ
jarāmaraṇaṃ kusalānaṃ dhammānaṃ vipākoti. Na hevaṃ vattabbe .pe.
[1177] Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ na
vattabbaṃ kusalānaṃ dhammānaṃ vipākoti . āmantā . kusalānañca
akusalānañca dhammānaṃ jarāmaraṇaṃ na vattabbaṃ akusalānaṃ dhammānaṃ
vipākoti. Na hevaṃ vattabbe .pe.
[1178] Na vattabbaṃ jarāmaraṇaṃ vipākoti . āmantā . nanu
atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammanti .
Āmantā . hañci atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ
kammaṃ tena vata re vattabbe jarāmaraṇaṃ vipākoti.
Jarāmaraṇaṃ vipākotikathā.
---------
The Pali Tipitaka in Roman Character Volume 37 page 382-384.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1169&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1169&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1169&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1169&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=37&i=1169
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5142
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5142
Contents of The Tipitaka Volume 37
http://84000.org/tipitaka/read/?index_37
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com