Idaṃ dukkhantikathā
[1454] Idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ
pavattatīti . āmantā . ayaṃ samudayoti vācaṃ bhāsato ayaṃ
samudayoti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. idaṃ
dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā .
Ayaṃ nirodhoti vācaṃ bhāsato ayaṃ nirodhoti ñāṇaṃ pavattatīti .
@Footnote:* mīkārkṛ´์ khagœ ñāṇaṃ cittavippayuttanti peḌna ñāṇaṃcittavippayuttanti
Na hevaṃ vattabbe .pe. idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti
ñāṇaṃ pavattatīti . āmantā . ayaṃ maggoti vācaṃ bhāsato ayaṃ
maggoti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
[1455] Ayaṃ samudayoti vācaṃ bhāsato na ca ayaṃ samudayoti
ñāṇaṃ pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na
ca idaṃ dukkhanti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. ayaṃ
nirodhoti .pe. ayaṃ maggoti vācaṃ bhāsato na ca ayaṃ maggoti ñāṇaṃ
pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ
dukkhanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
[1456] Idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ
pavattatīti . āmantā . rūpaṃ aniccanti vācaṃ bhāsato rūpaṃ
aniccanti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. idaṃ
dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā .
Vedanā .pe. saññā saṅkhārā .pe. viññāṇaṃ aniccanti vācaṃ
bhāsato viññāṇaṃ aniccanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
[1457] Idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ
pavattatīti . āmantā . rūpaṃ anattāti vācaṃ bhāsato rūpaṃ
anattāti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. idaṃ
dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ pavattatīti . āmantā .
Vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ anattāti
vācaṃ bhāsato viññāṇaṃ anattāti ñāṇaṃ pavattatīti . na hevaṃ
vattabbe .pe.
[1458] Rūpaṃ aniccanti vācaṃ bhāsato na ca rūpaṃ aniccanti
ñāṇaṃ pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na
ca idaṃ dukkhanti ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe.
Vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ aniccanti
vācaṃ bhāsato na ca viññāṇaṃ aniccanti ñāṇaṃ pavattatīti .
Āmantā . idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti
ñāṇaṃ pavattatīti . na hevaṃ vattabbe .pe. rūpaṃ anattāti
vācaṃ bhāsato na ca rūpaṃ anattāti ñāṇaṃ pavattatīti . āmantā .
Idaṃ dukkhanti vācaṃ bhāsato na ca idaṃ dukkhanti ñāṇaṃ pavattatīti .
Na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. saṅkhārā
.pe. viññāṇaṃ anattāti vācaṃ bhāsato na ca viññāṇaṃ anattāti
ñāṇaṃ pavattatīti . āmantā . idaṃ dukkhanti vācaṃ bhāsato na
ca idaṃ dukkhanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
[1459] Idaṃ dukkhanti vācaṃ bhāsato idaṃ dukkhanti ñāṇaṃ
pavattatīti . āmantā . īti ca danti ca dūti ca khanti ca
ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
Idaṃdukkhantikathā.
-------------
The Pali Tipitaka in Roman Character Volume 37 page 482-484.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1454&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1454&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1454&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1454&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=37&i=1454
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5792
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5792
Contents of The Tipitaka Volume 37
http://84000.org/tipitaka/read/?index_37
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]