ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1460]    Iddhibalena    samannāgato   kappaṃ   tiṭṭheyyāti  .
Āmantā   .   iddhimayiko  so  āyu  iddhimayikā  sā  gati  iddhimayiko
so   attabhāvapaṭilābhoti   .   na   hevaṃ  vattabbe  .pe.  iddhibalena
samannāgato    kappaṃ   tiṭṭheyyāti   .   āmantā   .   atītaṃ   kappaṃ
tiṭṭheyya   anāgataṃ   kappaṃ  tiṭṭheyyāti  .  na  hevaṃ  vattabbe  .pe.
Iddhibalena   samannāgato   kappaṃ   tiṭṭheyyāti   .  āmantā  .  dve
kappe    tiṭṭheyya    tayo    kappe    tiṭṭheyya   cattāro   kappe
tiṭṭheyyāti   .   na   hevaṃ  vattabbe  .pe.  iddhibalena  samannāgato
kappaṃ  tiṭṭheyyāti  .  āmantā  .  sati  jīvite  jīvitāvasese tiṭṭheyya
asati   jīvite  jīvitāvasese  tiṭṭheyyāti  .  sati  jīvite  jīvitāvasese
tiṭṭheyyāti  .  1-  .  hañci  sati  jīvite  jīvitāvasese  tiṭṭheyya no
vata   re  vattabbe  iddhibalena  samannāgato  kappaṃ  tiṭṭheyyāti  .pe.
Asati   jīvite  jīvitāvasese  tiṭṭheyyāti  .  mato  tiṭṭheyya  kālakato
tiṭṭheyyāti. Na hevaṃ vattabbe .pe.
     [1461]  Iddhibalena  samannāgato  kappaṃ tiṭṭheyyāti. Āmantā.
Uppanno   phasso   mā   nirujjhīti   labbhā   iddhiyā   paggahetunti .
Na   hevaṃ   vattabbe   .pe.   uppannā   vedanā   .pe.  uppannā
@Footnote:1. Ma. potthake ayaṃ payogo natthi ito pubbo ca itisaddo natthi Yu. potthake
@īdisova atthi

--------------------------------------------------------------------------------------------- page486.

Saññā .pe. uppannā cetanā .pe. uppannaṃ cittaṃ uppannā saddhā uppannaṃ viriyaṃ uppannā sati uppanno samādhi .pe. uppannā paññā mā nirujjhīti labbhā iddhiyā paggahetunti . Na hevaṃ vattabbe .pe. [1462] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Āmantā. Rūpaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti . na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti. Na hevaṃ vattabbe .pe. [1463] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Āmantā. Jātidhammā sattā mā jāyiṃsūti labbhā iddhiyā paggahetunti . Na hevaṃ vattabbe .pe. jarādhammā sattā mā jiriṃsūti 1- .pe. Byādhidhammā sattā mā byādhiyiṃsūti .pe. maraṇadhammā sattā mā miyyiṃsūti labbhā iddhiyā paggahetunti. Na hevaṃ vattabbe .pe. [1464] Na vattabbaṃ iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Āmantā . nanu vuttaṃ bhagavatā yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti 2- attheva suttantoti . āmantā . tena hi iddhibalena samannāgato kappaṃ tiṭṭheyyāti. @Footnote:1. Ma. jiyīsu 2 khu. u. 138.

--------------------------------------------------------------------------------------------- page487.

[1465] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti . Āmantā . nanu vuttaṃ bhagavatā catunnaṃ bhikkhave dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . katamesaṃ catunnaṃ . jarādhammo mā jirīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ byādhidhammo mā byādhiyīti .pe. maraṇadhammo mā miyyīti .pe. yāni kho pana tāni pubbe katāni pāpakāni kammāni saṅkilesikāni ponobbhavikāni dukkhudrayāni dukkhavipākāni āyatiṃ jātijarāmaraṇiyāni tesaṃ vipāko mā nibbattīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ imesaṃ kho bhikkhave catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasminti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Iddhibalakathā. ----------- @Footnote: 1 aṃ. catukka 239.

--------------------------------------------------------------------------------------------- page488.

Samādhikathā


             The Pali Tipitaka in Roman Character Volume 37 page 485-488. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1460&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1460&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1460&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1460&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1460              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5808              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5808              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :